________________
( ४६४ )
अनिधानराजेन्द्रः ।
कायवायाम
यमाणत्वात् कथमेकदा न काययोगद्वयमिति । यत्रो च्यते-सतोऽप्यौदारिकस्य व्यायामाभावादाहारकस्यैव च तत्र याप्रियमाणत्वादयदारिकमा व्याधियते तर्हि मिश्रयोगता भविष्यति केवलिमुद्धाते समापष्ठद्वितीयखमयेोदारिकमिश्रवत् तथा चाहार एवं सप्तविधका ययोगप्रतिपादनमनर्थकं स्यादित्येक एव कायव्यायाम इति, एवं कृत कियशरीरस्य चक्रादेरप्यौहारिक नियपारमेयध्यापारवश्याचे उजयस्य व्यापारयत्ये केवसमुद्रात योग
मध्ये योगस्यादतमेवेति तथा काययोगस्यादारिकतया वैकियतया च क्रमेण व्याप्रियमाणत्वे आशुवृत्तितथा मनोयोग यदि यौगपद्यभ्रान्तिः स्यात्तदा को दोषति । एवं च काययोगकत्वे सत्यौदारिकादिकाययोगाहृतमनोद्रव्य
बाग्द्रव्यसाचिव्यजातजीवव्यापाररूपत्वान्मनोयोगवाभ्योगयोरेकाययोगपूर्वतयाऽपि प्रागुक्तमेकत्वमवसेयामेति । अथ चेदमेव वचनमात्रं प्रमाणम्, आज्ञाग्राह्यत्वादस्य । यतः -"अणाभो अत्यो, आमा वेध सोच्यो। वितादितिय, कहाहिविराहणा श्यरा ॥१॥ इति । दृष्टान्तदान्तिकः, अर्थ इत्यर्थः । मनु सामान्याश्रयैकत्वेनैय सूपगमकं प्रविष्यतीति किमनेन वि शेषव्याख्यानेनेति । उच्यते नैवम्, सामान्यैकत्वेऽस्य पूर्वसूत्ररेवानिहितत्वादस्य पुनरुसादेवादि ग्रहणसम्यग्रहणयो के
">
1
प्रसंगाचेति इह व देवादिषण विशिष्ट संप तपेयामनेकश|ररचनेत्येकदा मनोयोगादीनामनेकरवं शरीरवद्भविष्यतीति प्रतिपत्तिनिरासार्थ न तु तिर्यग्नारकाणां व्यव दार्थ तिर्यग्वारका अपि वैमन्तावि क्रियायां शरीरानेको मानेक
व्यपवेति णमपि व्याध्यमिति सत्यम्। किंतु देवानां वि शिष्टतरलब्धितया शरीराणामत्यन्तानकतेति तग्रहणम्, तथा प्रधानपणे इतर तीन वायाददोषः नरकादित्यक्ष देवादीनां प्रधानत्वं प्रतीतमेवेति तेषां मनःप्रभृतीनां य था प्राधान्यकृतः क्रमः प्रधानत्वं च बद्दल्पाल्पत रकर्मक्षयोपशमप्रभवलाभ कृतमिति । स्था० १ ० १ उ० ।
1
कायविणय - कायविनय - पुं० । कायस्य विनयार्दे कुशलप्रवृतौ, स्था० ७ ० ।
कायनीरिय कार्यवीर्य न० और वले, सूत्र०१० श० । ('वीर' शब्देऽस्य विवृतिः)
कायव्य-कर्तव्य - त्रि० । विधेये, पञ्चा० ६ विव । प्रव० पृ० नि० चू० | आचा० ।
कायसंकिलेस - काय संक्लेश-पुं० । कायः शरीरं, तस्य संक्ले. शः शास्त्राविरोधेन बाधनम् । अत्र तु तनोरचेतनत्वेऽपि शरीरश रीरिणोः कथञ्चिदभेदात् कायक्लेशोऽपि संभवत्येव । विशिटासनकरणेनाप्रतिकर्मशरीरत्व के शोल्लुञ्चनादिना च देहस्यौचि त्येन विवाधने बाह्यतपास, ध० १ अधि० । श्रयं च स्वकृतक्लेशानुभवरूपः, परीपहास्तु स्वपरकृत क्लेशरूपाः, इति कायक्लेशस्य परहेज्यो नेदः । ध० ३ अधि० । काय संध्या काय संपादनत्यानि कायसम्पद्" इति पतम् उत्तमरूपादी, द्वा० २६० कायसमय-कायसमय-पुं० । जीवेन कायस्य कायताकरणे, न०
१३ श० ७ उ० ।
Jain Education International
I
कार कायसमयवित-कायसमयव्यतिक्रान्त-शि० जीन का यस्य कायताकरणलक्षणं समयं व्यतिक्रान्ते, " कायसमयविकं विकाए " कायसमचव्यतिक्रान्तोऽपि काय एव, मृतकलेवरवत् । भ० १३ श० ७ उ० । कायसमाहारणया-कायसमाधारणता स्त्री० । संयमयोगेषु देहस्य सम्यग्व्यवस्थापनायाम्, उत्त० । तत्फलम् - कायममाहारणयाए गांजी कायसमाहारणयाएां जीवे परिचपये विमोहेड, परिचपल विसोहित्ता अहक्खायचारतं विसोहेड़े, अहकवायचरितं विमोहित्ता चत्तारि केवलकम्मं से खवेइ, तम्रो पच्छा सिज्जइ बुज्जर मुच्चइ परिनिव्वाएइ सव्वदुक्खाणमंत करेइ ॥ ए८ ॥
हे भगवन् ! काय समाधारण्या जीवः किं जनयति ? | कायस्य समाधारणा संयमयोगेषु देहस्य सम्यग् व्यवस्थापना कायल - साधारणतया जीवा किं फलमुत्पादयति । गुरुरा शिष्य ! काय माघारण्या चारित्रपर्यवान् चारित्रभेदान् ज्ञायोपशमिकान् विशोधयति, चारित्रपर्यवान् विशोध्य यथाख्यातचारित्रं विशोधयति, यथाख्यातचारित्रं निर्मलं कुरुते । ननु यथाख्यातचारित्रमविद्यमानं कथं निर्मलं भवति । अत्रोत्तरम् । यथाख्यातचारित्रं सर्वथा अविद्यमानं नास्ति, श्रविद्यमानस्य निर्मलत्वासम्भवात् तस्माद् यथास्यात चार पूर्वमस्ति पर चारित्रमोहनीयेन मलिनमस्ति, तदेव यथाख्यातचारित्रं चात्रिमहोदय निर्मल पथरिय शोध्य च केवलसत्कर्माशान् चत्वारि विद्यमान कर्माणि घनातीनि वेदनायुनामगोत्रजक्षणानि कृपयति ततः सिध्य ति, बुध्यते, मुच्यते, परिनिर्वापयति, सर्वदुःखानामन्तं करोति ।
उत्त० २० अ० ।
कायसमि-कायसमिति स्त्री० कायस्य स्थानादिसमिती, स्था०
० ०
कायमुद्या - कायमुखता - स्त्री० । काये सुखं यस्यासौ काय सुखस्तद्भावः कायसुखता । सुखिते काये, प्रज्ञा० २३ पद । कायाग - कायाक - पुं । वेषपरावर्त्तकारिणे नटविशेषे, १०४ उ० । कायाणुत्राय - कायानुपात-पुं० । पृथिव्यादीनां यत्कायं शरीरं तस्यानुपातो विनाशः । पृथिव्यादीनां द्वीन्द्रियादिनां च कायानामुपपाते, नि० नामुपपाते २३ ३० । चू० कारं- देश - कट्याम्, दे० ना० २ वर्ग ।
कार - कार - पुं० कृ कृतौ घञ् । क्रियायां यत्ने च । चाच० । करणे, श्रातुः । प्रव० । करणे घञ् । बले, कस्य सुखस्यारः प्राप्तियंत्र । ती हिंसायाम् नावेबपेचातूनामनेकार्थस्वात् निश्चये, कर्मणि घञ् । पूजोपहारे व लौ, के सुखमृच्छत्यमेन करणे पत्र पायी के सुखं निर्वृति क रियति बधमे के जले निष्यन्दजकृति | हिमाचले, कर्मण्युपपदे कृ अणू, स्वर्णकारः कुम्भकार इत्यादौ तत्तत्कर्मकारके, त्रि० । स्त्रियां टाप् । वाच "संघम कारे "कारशब्दोऽय रूपमात्रेमध्ये
।
For Private & Personal Use Only
www.jainelibrary.org