________________
कायमणिया
साई सवपि शीलगुणेनात्मीयेन न पाइर्वस्थादिभावमुपै
त्ययं प्रायार्थः । श्रव० ३ भ० ।
( ४६३ ) अभिधानराजेन्द्र
कायर - कातर - त्रि०1 ईषतरति स्वकार्य समाप्ति गच्छति । तृअच् । कोः कादेशः अधीरे, व्यसनाकुले च । वाचः । परीष दोपसर्गोपनिपाते सति । आचा० १०६ ०४ उ० हीनसाचे, उत्त० २० अ० । चित्तावप्रम्भवर्जिते, ज्ञा० १ अ० भ० । प्रश्न० । भीते, विवशे, चञ्चले च । के जले आतरति प्लवते न तु विशेषमति उपे, मस्यभेदे यत्र जातिवाद ङीष् । ऋषिभेदे, ततः गोत्रे नडा० फक् कातरायणः। तद्गोत्रापत्ये, पुं० | स्त्री० | जावे ष्यञ् । कातर्यव्याकुलतायाम, न० "कातकेवला नीतिः, शौर्य श्वापदचेष्टितम् । " तम् - कातरता । स्त्री० - कातरत्वम् । न० । तदर्थे, वाच० । कायरिय - कातरिक पुं० । श्रजीविकोपासकभेदे, भ० श०
-
५ उ० ।
कायरिया फारिका स्त्री० मायायाम, "बिरया वीरा सि या, कोढकायरिया पीसणा I सूत्र० १ ० २ ० १ ३० । कायरो (देशी प्रिये दे० ना० २ वर्ष कायपण कायण ० शरीरशोधे, “दुषियो कामो तदुग्भवागंतु विणायचो ।" कायवणो दुविधो- तत्थेव काप उम्भव जस्स सोय तन्भवो आगंतुष्ण सत्थादिणा को जो सो भाग मो तस्य लेपो न कर्त्तव्यः नि० चू० ३ उ० ।
3
जे जिक्खू दिया गोमयं पमिग्गाहेत्ता दिया गोमयं कार्यसि व झिपे वा विभिन्न वालिया या साइन ||२५|| जे निक्लू दिया गोमयं परिगाता र कार्यसि वर्ण आलिपेज वा लिपे या आतंवा विि बा साइज ||४०|| जे क्रिति गोमयं पभिग्गाचा दिया कार्यसि वर्ण लिंपेज्ज वा विलिपेज्ज वा प्रति वा बिलिन वा साइज || ४१|| जे भिक्खू रति गोपमिग्गात्ता रति कार्यसि वर लिपेज्ज वा विलिपेज्ज वापितं वा विलिंपतं वा साइज्जइ ॥ ४२ ॥
चकगतं उचारेय कायः शरीरं गोम येण श्रपि सकृत, विलिपइ अनेकशः, श्रपरिवासिते मास. बहु परिवासिते चडनंगे चल तयाविसिा आणादिया दोसा ।
दिरातो गोमांचकमया तु जा को बुत्ता । एतो एगतरेणं, मक्त्ताऽणादिलो दोसा ॥ २१६ ॥ चक्कभयणा चडनंगो तत्तिय उद्देसए जा व्रणे बुत्तो इहं पिसच्चेव । तिब्बुपतितं दुःखं, अभिनो वेषणाएँ तिब्वाए। तं अहो अहितो दुक्खद्दि वासते सम्म || २१७ ॥ श्रव्वोच्छित्तिणिमित्तं, जीयट्ठाए समाहिदेउं वा । एतेहि कारणेहिं, जयणा आलिंपणं कुज्जा ॥ ११८ ॥ पूर्ववत् ।
Jain Education International
"
कायवायाम
गोमय गणेश्मा बिही
अभिववोसाऽसति, इतरे जवयोग कान गहणं तु । माहिस असती गवं अशातवत्थं च विसपाती।। २१८७५।। योसमेतं यहणं तस्यासति इरं चिरका वोलिरियं तं पिवओगं करेतुं गहणं, दिणसंसत्तं पि माहिसं महिलाकि छायायामि त्यर्थः । तं असुसिरं विसघाती नवति, आयवत्थं पुण सुसि रयरं स गुणकारी
जे क्खूि दिया श्रवणजायं पमिग्गाहेत्ता दिया कार्यसवर्णपेिज वा विषेश का प्रति वा विलि
वा साइज्जइ ॥ ४३ ॥ जे जिक्खू दिया आजेवण जायं पभिग्गाचा रति कार्यसि वर्ण लिंपेन वा विि पेज्ज वा आलिंपतं वा विलिपंतं वा साइज्जइ ॥ ४४ ॥ जे भिक्खु रचिले जाये पमिग्गाचा दिया कार्यसि वणं आलंया पेिज वा तं वा विलिपंत वा साइज्जइ ॥ ४५ ॥ जे भिक्खू रतिं लेवणजायं पडिमाहिता र कार्यसि व आविपेन वा चिक्षिपेज वा
तिंवा विलियं वा साइन ।। ४६ ।। श्रावणजातं आलेवणप्पगारा ।
दियरातो लेवेणं, चउक्कजयगा उ जा व वृत्ता । एतो एवतरेणं, मक्खेचाऽऽणादिलो दोसा || २२० ॥ सो पुरण वो चउदा, समयो पायी विरेग संरोही | मछल्लि तुरमादी, प्रहारेणं इहं पगतं ॥ २२३ ॥ दणं जो उसमेति पाइणगं करेति चिरेण पुरुचिर दोसे वा ग्घिार अतिसारादी रोवेति, जावइश्रो वमबलिमादी सुरा बेहोस मकारमा इह अणादारिवं परि सातरस
तिब्वप्पतितं दुक्खं, अभिभूतो वेयणाऍ तिव्वाए । अदीगो अव्वहितो तं दुक्खहि यास सम्मे ||२२२|| वोच्छित्तिणिमित्तं, जीयट्ठाए समादिहेतुं वा ।
ए कारणेहिं कप्पति जयणाएँ मक्सेतुं ।। २२३ ॥
"
पूर्ववत् नि० ० १२० ।
कायवर - काचवर - पुं० । प्रधानकाचे, प्रश्न० ५ सम्ब० द्वार । कायवायाम - कायव्यायाम पुं० । कायते इति कायः शरीरं, तस्य व्यायामो व्यापारः काव्यायामः । श्रदारिकादिशरीरयुक्तस्यात्मनो वीर्यपरिणतिविशेषे, " एगे कायवायामे कायव्यायाम भीहारिकादिनंदन प्रकारोऽपि जीवानन्तत्वेनानन्तभेदोऽपि वा एक एव कायव्यायामः सामान्यादिति ।
3
एगे कायायामे देवासुराणं तंसि सि समसि । कायव्यायामः काययोगः, स चैषामेकदा एक एध, सप्तानां काययोगानामेकदा एकतरस्यैव नावात् यदाऽऽहारकप्रयोका प्रवति तदीदारिकस्यावस्थितस्य भू
1 ननु
For Private & Personal Use Only
www.jainelibrary.org