________________
कायहि अभिधानराजेन्द्रः।
कायमणिया परिचारणायां किल गर्भः स्यादिति गर्भप्रकरणम्, तत्र (उदग- तो। हिंसाभावे विन सो, कमसामइओ पमायानो" ॥१॥ गम्भे पां),कचित् 'दगगम्भे ण ति' दृश्यते । तत्र नदकगर्नः काला- श्राव०६०। अयं च सामायिकस्यातिचारस्तृतीयः । ध० २ न्तरण जलप्रवर्पणहेतुपुद्गलपरिणामः, तस्य चावस्थानं जघन्यत अधि० । प्रव० । उपा०। एकः समयः,एकसमयानन्तरमेय प्रवर्षणात्। उत्कर्षतस्तु परमा
कायधो -देशी-कामिजुत्राख्यपक्किणि, दे० ना०२ वर्ग। सान्,षाममासानामुपरि वर्षणात्। अयं च मार्गशीर्षपौधादिषु बैशाखान्तेषु सन्ध्यारागमेघोत्पादादिसिङ्गो भवति ।यदाह-"पापे
कायपमज्जाण-कायप्रमार्जन-न० शरीरशोधने, “जे भिक्खू विसमार्गशीर्षे, सन्ध्यारागोऽम्वुदाः सपरिवेषाः। नात्यर्थ मार्गशिरे,
नूसायमियाए अप्पणो कार्य प्रामज्जेज वा पमज्जेज वा श्राशीतं पाषेऽतिहिमपातः" ॥१॥ इत्यादि । (कायनयत्ये एभते! मजत वा पमज्जत वा साज
मजतं वा पमज्जंतं वा साइज्जई" ॥ १०७ ॥ नि0 नू०१५ उ०। इत्यादि ) काये जनन्युदरमध्यव्यवस्थितनिजदेह एव योजयो काय परिचा (या) रग-कायपरिचारक-पुं० । परिचरन्ति सेवजन्म स कायनया, तत्र तिष्ठति यः स कायनवस्था, स च का- ते स्त्रियमिति परिचारकाः, कायतः परिचारकाः कायपरिचारयजवस्थ इति, पतन पर्यायेणत्यर्थः । (चउवीसं संचच्चराई का "दोस कथ्येसु देवा कायपरियारगा पामत्ता। तं जहा-सोति)। खोकाये द्वादश वर्षाणि स्थित्वा पुनर्मृत्वा तस्मिन्नेवा
हम्मे चेव ईसाणे चेव"। स्था०२ ० ४ उ० । कायेन शरीरेण स्मशरीरे उत्पद्यते द्वादशवर्षास्थतिकतया इति,एवं चतुर्विंशतिघर्षाणि नवन्ति । केचिदाहुः-द्वादश वर्षाणि स्थित्वा पुनस्तत्रै
मनुष्यस्त्रीपुसानामिव परिचारो मैथुनोपसेवनं येषां ते कायप
रिचारकाः। परिचारकदेवनेदे, ते हि परस्परोच्चावचमनःचान्यबीजेन तस्वीरे उत्पद्यते द्वादशवपस्थितिरिति । भ०२ संकल्पमात्रेणैव कायपरिचारादनन्तगुणं सुखमाप्नुवन्ति,तृप्ताश्च श०५ उ०। (पुलानां कायस्थितिः 'पुग्गल' शब्दे वक्ष्यते)
तावन्मात्रेणैवोपजायन्ते । प्रज्ञा० ३४ पद । कायश्किाल-कायस्थितिकाल-पुo कायानां पृथिवीकायादी
कायपाइ (ण)-कायपातिन्-त्रि० । कायमात्रेणैव सावकिनामन्यतमस्मिन् मृत्वा मृत्वा तत्रैव भूयो भूयः स्थितिः,तस्याः कामः कायस्थितिकालः । कालभेदे, प० स०४ सूत्र ।।
यावतारिणि, "कायपातिन एवेह, बोधिसत्वाः परोदितम् । म
चित्तपातिनस्ताव-देतदत्रापि युक्तिमत्" ॥२७१॥ यो०वि०। कायणिरोह-कायनिरोध-पुं० । ऊद्धस्थानादिलकणे कायस्य
कायपाय-काचपात्र-न० । काचमये पात्रे, प्राचा० २ ०६ निरोधे, पं.व.२ द्वार । मनोवाक्कायानामकुशलानामकरणे
अ०१०। कुशलानामपि निरोधे, श्राव०४ अ०।
कायपिउच्छा-देशी-कोकिलायाम, दे० ना० २ वर्ग। कायतिगिच्छा-कायचिकित्सा-स्त्री० 1 ज्वरादिरोगग्रस्तशरीर-1
कायपुध-कायपुण्य-न० । कायन पर्युपासनाद् यत्पुण्यं तत्पुस्य चिकित्सा रोगप्रतिक्रिया यत्राजिधीयते तत्कायचिकित्सैव ।
एयम् । पुण्यभेदे, स्था० ६ ठा। आयुर्वेदाङ्गे, तत्र हि मध्याह्नसमाश्रितानां ज्यरातिसारादीनां श
कायप्पओगपरिणत-कायप्रयोगपरिणत-त्रि० । प्रौदारिकादिमनार्थ चिकित्साऽनिधीयते । प्रश्न. ३ श्राश्र० द्वार।
काययोगेन गृहीत औदारिकादिवर्गणाव्ये औदारिकादिकाकायतिज-कायतीय-त्रि० । कायतरणीय शरीरतरणयोग्ये, | यतया परिणते, न०८ श०१ उ०। दश०७०।
कायवंऊ-कायबन्ध्य-पुं०। षट्त्रिंशत्तमे महाग्रहे,"दो काया " कायंदी-देशी-परिहासे, दे० ना २ वर्ग।
स्था० २ ० ३ ०। कायदम-कायदएड-पुं० । काय एव दण्डः कायदण्डः, कायबह-कायवध-पुं० । वनस्पत्यादिवधे, “कृपोदाहरणादिर कायेन वा दुष्प्रयुक्तेनात्मनो दरामः । दण्डभेदे, स. १ कायवधोऽपि गुणवान" । पो. विव० । जीवनिकाहिंसासम० । "कायदमो- कायेण असुन्नपरिणतो पमत्तो वा जं
याम्, पञ्चा०४ विव०। करोति सो कायदंडो, दिहती-चंडरुद्दो पायरिओ उजेणिवाहिरगामातो अणुयाणपेक्ख ओ अागतो, सोय अतीव रोसणो,
कायभवत्य-कायनवस्थ-पुं०। काये जनन्युदरमध्यव्यवस्थिततत्थ य समोसरणे गणियाघरविहेडितो जातिकुलादिसंपालो
निजदेह एव यो भवो जन्म स कायभवः, तत्र तिति यःम इब्जदारो से हो बछितो। तत्थऽहोहिं असद्दहंतेहिं चंडरुद्दस्स
कायभवस्थः । मातुरुदरवर्तिनि जीवे, भ०२ श०५०। पास पसिना-कलिणा कलिप्पसनो त्ति से तस्स उवहितो।
कायभाव-काचनाव-मुं० । काचध, श्राव० ३ ० । तेण से ताहे चव लोय कात्रो पञ्चाश्तो। पच्चूसे गाम वच्चंताणं कायमत-कायवत-त्रि० । कायो महाकायः प्रांशुत्वं, तद् विद्यते चारुहो पायरे प्रावधितो, रुट्ठो सेहं मंमएण मत्थए अभिहण- येषां ते कायवन्तः । सूत्र०२ श्रु.१०। ति; कहं ते पत्थरो न दिदो त्ति सेहो सम्म सहति, कालेणं कायमगया-काचर्माणका-खी० । काचाश्च त मण्यश्व का केवझणाणं चमरुद्दस्स चित्तं पासित्तं वेरग्गेणं केवलणाणं
मणयः, कुत्सिताः काचमणयः काचमाणिकाः । भविमलअंतो एतेहिं दमाहिं जो मे जाव पुक्क" । आच० ४ अ०।
काचमणिषु, आव०। कायदुक्कडा-कायदुष्कृता-स्त्री० । आसन्नगमनस्थानादिनि
सुचिर पि अत्यमाणो, वेरुत्रिो कायमणिश्रउम्मीसो । मित्तायामाशातनायाम् , ध०२ अधि० । श्राव० ।
न नवेइ कायभावं, पाहन्नगुणेण निअएण ॥१॥ कायदुष्पणिहाण-कायदष्पणिधान-न० । कृतसामायिकस्या- कुत्सितकाचमणयः काचमणिकाः, तैरुत्प्राबल्येन मिश्रः काचप्रत्युपक्कितादिभूतलादी करचरणादीनां देहावयवानामनिभृत- मणिकोन्मिश्रः, नोपैति न याति काचभाव काचधमे, प्राधान्यस्थापने, उक्तञ्च-"अनिरिक्खियप्पमज्जिय-मिल्ने ठाणमासे-| विमलगुणेन निजेनात्मीयेन एवं सुसाधुरापि पार्थस्थादिभिः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org