________________
कायहि अभिधानराजेन्द्रः।
कायहिद अपरिसे य,संसारअपरित्ते य । कायअपरित्ते णं पुच्छा। संझिसूत्रे-जघन्यतोऽन्तर्मुहर्तमिति । यदा कश्चिजन्तुरसंशित्य गोयमा जहन्नेणं अंतोमुहुत्तं, उक्कोसेणं वणस्मइकालो। संसा
उत्त्य संशिषु समुत्पद्यते, तत्र चान्तमुहर्त जीवित्वा भूयोऽपि
असंझिषूत्पद्यते तदा लभ्यते । उत्कृष्टं सुगमम् । असंही रअपरित्ते पुच्छा। गोयमा! संसारअपरित्ते विहे पामत्ते ।
जघन्यतोऽन्तर्मुहूर्तम, स चैकः कश्चित्संशिय उद्वत्त्य संझिषूत्पतं जहा-प्रणादिए वा अपज्जवसिए,अणाइए वा सपज्जवास- द्यते, तत्र चान्तर्मुहर्त स्थित्वा भूयोऽपि संशिषु मध्ये समागए । नापारत्ते नोअपरित्ते णं पुच्छा ? । गोयमा ! सादिए चति, उत्कर्षतो वनस्पतिकालो, वनस्पतिकालस्याप्यसङ्ग्रहणेन श्रपज्जवसिए । पज्जत्तए ण पुच्छा। गोयमा ! जहन्नणं
ग्रहणात । नोसंशी नोअसंही च सिद्धः, सच साद्यपर्यवसितः। अंतोमुहुत्तं, उक्कोसेणं सागरोवमसतपत्तं सातिरेगं । अप
भवसिद्धिकद्वारम्ज्जचए णं पुच्चा। गोयमा ! जहन्नेण वि उक्कोसेण वि
भवसिहिए णं भंते ! पुच्छा। गोयमा! अणादिए सपअंतोमुहुत्तं । नोपज्जत्तए नोअपज्जत्तए णं पुच्छा ?। गोयमा !
जबसिए। अभवसिफिएणं पुच्छा ?। गोयमा ! श्रणादिए सादिए अपज्जवसिए । सुहुमेणं भंते ! पुच्छा। गोयमा !
अपज्जवसिए । नोभवसिसिए नोअजवसिद्धिए पुच्छा। जहन्नेणं अंतोमुहृत्तं, नकोसेणं पुढविकालो । बादरे णं पु
गोयमा ! सादिए अपज्जवसिए॥ च्छा। गोयमा ! जहन्नेणं अंतोमदुत्तं, उक्कोसेणं असंखेज्ज कालं जाव, खेत्तओ अंगुनस्स असंखेजभागं । नोसुटुमे
( भवसिद्धिए णमित्यादि ) नवसिम्यिस्यासौ नवसिद्धिकः,
भव्य इत्यर्थः। स चानादिसपर्यवसितः,अन्यथा भव्यत्वायोगात् । नोबादरेणं नंते ! पुच्छा?। गोयमा ! सादिए अपज्जवसिए । अन्नवसिछिकोऽभव्यः,स चानाद्यपर्यवसितः,अन्यथाऽजव्यत्वापरीतो द्विधा-कायपरीतः, संसारपरीतश्चातत्र यः प्रत्येकशरी
योगातू । नोभव्यो नोऽभव्यश्च सिद्धः, ततः साद्यपर्यवसितः। रीस कायपरीत, यस्तु सम्यक्त्वादिना कृतपरिमितसंसारस
अस्तिकायाः पञ्चापि सर्वकालभाविनः । संसारपरीतः। कायपरीतो जघन्यतोऽन्तर्मुहूर्तम्, सच यदा कश्चि- धम्मत्यिकाए णं पुच्चा। गोयमा! सव्वकं एवं जाव अनिगोदात्त्य प्रत्येकशरीरिषु समुत्पद्य च तत्र चान्तर्मुहूर्त स्थि.
कासमए । चरिमे णं पुच्छा। गोयमा! अणादिए सपज्जवस्वाभूयोऽपि विग्रहेषूपधते, उत्कर्षतोऽसंख्येयं काबम, स चाऽसङ्ख्येयकालः पृथिवीकालो, यावान् पृथिवीकायिककालस्थिति
सिए । अचरिमेणं पुच्छा । गोयमा ! अचरिमे दुविहे पम्सकालस्तावान् वेदितव्य इत्यर्थः। तमेव कारतोनिरूपयति-असंख्ये- ते । तं जहा-अणादिए वा अपज्जवसिए, सादिए वा या उत्सर्पिण्यवसर्पिण्यः। संसारपरीतो जघन्यतोऽन्तर्मुहर्तम्, तत अपज्जवसिए । क मन्तकृत केववित्वयोगेन मुक्तिनावात्। उत्कर्षतोऽनन्त कालम। तमेव निरूपयति-"अणंतानो" इत्यादि प्राग्वत्, तत ऊर्द्धमव- श्रद्धासमयोऽपि प्रवाहापेक्षया,तत उक्तम्-"एवं जाव प्रद्धासमश्यं मुक्तिंगमनात् । कायापरीतोऽनन्तकायिकः, संसारापरीतः ५." चरमो नवो भविष्यति यस्य स हि भन्यो चरमः, तद्विपरीसम्यक्त्वादिना अकृतपरिमितसंसारः । कायापरीतो जघन्य- तोऽचरमः, स चाभव्यः, तस्य चरमभवानावात् । सिद्धश्च, तोऽन्तर्मुहर्तम, स च यदा कश्चित्प्रत्येकशरीरिज्य उदृन्य नि- तस्यापि चरमत्वायोगात् । तत्र चरमोऽचरमोनादिसपर्यवसितः, गोदेषु समुत्पद्यते, ततश्चान्तमुहूर्त स्थित्वा भूयोऽपि प्रत्येकश- अन्यथा चरमरवायोगात्। अचरमो द्विविधः, अनाद्यपर्यवसितः, रीरिपूत्पद्यते तदाऽवसातव्यः, नत्कर्पतो वनस्पतिकालो वाच्यः ।। सादिसपर्यवसितश्च । तत्रानाद्यपर्यवसितोऽजव्यः; साधपसच प्रागेवोपदर्शितः, तत ऊद्ध नियमात्तत उत्तेः। संसारा- यवसितः सिद्ध इति । प्रज्ञा० १० पद । पं० सं० । दर्श०। परीतोद्विधा-अनाद्यपर्यवसितः-योन कदाचनापि संसारव्यव
(२०) उदकगर्भादीनामबछेदं करिष्यति; यस्तु करिष्यति सोऽनादिपर्यवसितः । नोपरीतो नोऽपरीतश्च सिद्धः साद्यपर्यवसित पच । पर्याप्तद्वारे-प- नदगगन्ने णं भंते ! उदगगब्ने त्ति कालो केव चिर्याप्तो जघन्येनान्तर्मुहूत्तम्, तत कर्द्धमपर्याप्तत्वप्रसक्तः। उत्कर्षतः | रं होइ । गोयमा! जहन्नेणं एक समय,नकोसं बम्मासा । सातिरेक सागरोपमशतपृथक्त्वम्, एतावन्तं कालं पर्याप्तब्धा- तिरिक्खजोणियगब्ने णं जंते ! तिरिक्खजोणियगम्भे त्ति वस्थानसंभवात् । अपर्याप्तो जघन्यत उत्कर्षतश्चान्तर्मुहूर्तम, तत ऊईमवश्यमपर्याप्तत्वध्युत्पत्तेः । नोपर्यानो नोऽपर्याप्तश्च
फालो केव चिरं हो?। गोयमा ! जहन्नमंतोमहत्तं,उकोसिकः, स च साद्यपर्यवसितः, सिम्त्वस्याप्रच्युतेः । सूक्ष्मद्वारे सं अट्ठ संवच्छराई । मास्सीगब्भे णं ते ! माणुस्सीगसूक्ष्मसूत्रे-उत्कर्पतः पृथिवीकाब इति यावान् पृथिवीकायस्थि- ब्ने ति कालो केव चिरं होई । गोयमा ! जहन्न अंतिकालस्तावान् वक्तव्यः। बादरसूत्रं सुगमम्। अनयोश्च भावना
तोमुद्रां, नकोसं बारस संबच्छराई । कायभवत्थे णं भंते ! प्रागेव कृता । नोसूक्ष्मो नोवादरश्चसिद्धः, ततः साद्यपर्यवासतः।
कायनवत्थे त्ति कालओ केव चिरं होइ?। गोयमा जहम(१६) संझिद्वारम्
मंतोमुहुत्तं, उक्कोसेणं चउवीसं मंचच्चराइं। मणुस्सपचिंदियमन्नी णं भंते ! पुच्छा?। गोयमा! जहन्नणं अंतोमुटुत्तं, तिरिक्वजोणियवीए णं नंते ! जोणियब्जए केवइयं कानकोसेणं वास्सकालो। नोमन्नी नोश्रसन्नी णं नंते! पु. लं संचिहा। गोयमा ! जहन्नेणमंतोमदत्तं नक्कोसेणं बाच्छा ?। गोयमा ! सादिए अपज्जवमिए ।
रस मुहुत्ता।
११४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org