________________
कायहि अभिधानराजेन्द्रः।
कायट्टि घसित इति । गत संयमद्वारम् । प्रज्ञा १८ पद । (निर्ग्रन्थानां मा! अजहन्नमाणकोसेणं तिनि समया। अजोगिभवत्थकेवकायस्थितिः 'निगंथ' शब्दे वक्ष्यते)
लिणाहारए णं पुच्छा। गोयमा ! जहन्नेण विउकोसण इदानीमुपयोगद्वारम् । तत्रेदमादिसूत्रम्
वि अंतोमहत्तं । सागारोवउत्ते ण भंते ! पुच्छा ?। गोयमा! जहन्त्रेण वि |
केवझिसूत्रं सुगमम् । बनस्थाऽनाहारकसूत्रे- "उक्कासेणं दोसनकोसेण व अंतोमुहुन अणागारोवउत्ते वि एवं चेव ।। । मया इति"। त्रिसामायिकी विग्रहगतिमधिकृत्य चतुःसामा( सागरोबउत्ते गं नंते ! इत्यादि )ह संसारिणामुपयोगः यिकी पञ्चसामायिकी च विग्रहगतिन विवक्तितेत्यभिहितमनसाकारोऽनाकारो वा जघन्यतोऽप्यान्तर्मुहर्तिक जत्कर्षतोऽवि ।
न्तरम् । सजोगिजवस्थकेवल्यनाहारकसने-त्रयः समया अgसतः मूत्रद्वयेऽवि जघन्यत उत्कर्पतश्चान्तर्मुहर्तमुक्तम् । यस्तु केव- सामायिकस्य केलिसमुद्घातस्य तृतीयचतुर्थपञ्चमरूपाः । लिनामुक्त एकसामायिक नुपयोगःस शहन विवक्कित इति। गत.
उक्तं चमुपयोगद्वारम् ।
"दण्डं प्रथमलमयके, कपाटमथयोत्तरे तथा समये । (१७) इदानीमाहारद्वारम; तत्रेदमादिसूत्रम्
मन्थानमथ तृतीये, बोकव्यापी चतुर्थे तु ॥१॥
संहरति पञ्चमे त्व-न्तराणि मन्धानमथ तथा पष्टे । आहारए ण नंते ! पुच्छा। गोयमा ! आहारए दविहे
सतमके तु कपाट, संहरति ततोऽष्टमे दण्डम ॥२॥ पाणते । तं जहा-उनपत्थ याहारए य, केवन्निाहारण | श्रौदारिकप्रयोक्ता, प्रथमाष्टमसमययोरसाधिष्ठः। य । उ उमत्याहारए णं जते । उउमत्याहारए त्ति कालओ मिश्रौढारिकयोक्ता, सप्तमपष्ठद्वितीये तु ॥ ३ ॥ केव चिरं होड ?। गायमा! जहन्ने खड्डागभवग्गहणं उस-
कार्मणशरीरयोगी, चतुथके पञ्चमे तृतीये च ।
समयत्रयेऽपि तस्मिन्, भवत्यनाहारको नियमात्" इति । मकाणं, उकोसेणं असंखेज कालं असंखेजाओ ओसप्पि
गतमाहारद्वारम्। णि उस्सप्पिणीयो कालो,खेतो अंगुलस्म असंखेजजागं । केवलियाहारए णं भंते ! केवलिआहारए त्ति का
(१७) अधुना नापकानापकद्वारमाहलो केव चिरं होइ ?। गोयमा जहन्नेणं अतोमुहत्तं,उकोसे
जासए णं पुच्छा। गोयमा! जहन्नेणं एक ममयं, उकोमेणं एणं देसूण पुवकोमि । अपाहारएणं नंते ! अणाहारए त्ति |
अंतोमुहुत्तं । अभासएणं पुच्चा ? गोयमा! अभासए मुविहे पुच्छा। गोयमा! अगाहारए दविहे पएणते। तं जहा- पहात्ते । तं जहा-सादिए वा अपज्जवसिए,माइए वा सपउउमत्य प्रणाहारए य, केवग्निप्राणाहारए य ॥
ज्जवसिए । तत्य णं जे से सादिए मपज्जवसिए से"श्राहारए ण ते इत्यादिसुगम, नवरं “जहन्नेणं खुट्टागभवग्ग
जहन्नेणं अंतोमुत्तं, उक्कोसेणं वाण स्मइकालो। हणं सुसमऊणमिति" इह यद्यपि चतुःसामायिकी च विग्रहग- (भासए णं नते ! इत्यादि । इह जघन्यत एकसमयता, न. निवनि । अाह च-" उजुया य एगवंका, मुहतो वंका गत। स्कर्पत श्रान्तर्मुहूर्तकता च वाग्यागिन इवाचमातव्या । अभाविणिहिछा। जुजर तिचऊबंका, वि नाम चउपंचसमया- | पकत्रिविधः। तद्यथा-अनाद्यपर्यवसितः, अनादिसपर्यसितः,
ओ" ॥१॥ इति । तथापि बाहुल्येन द्विसामायिकी त्रिसामा-| सादिसपयवलितश्च । तत्र या न जातुचिदपि भापकत्वं बयिकी वा प्रवर्तते, न चतुःसामायिकी पञ्चसामायिकी वा प्रव- प्स्यते सोऽनाद्यपर्यवसितः , यस्त्ववाप्स्यति सोऽनादिसपर्यतते, ततो न ते विवक्तिते ! तत्रोत्कर्षतस्त्रिसामायिक्यां विग्रह- वसितः, यस्तु भापको भूत्वा नूयोऽप्यभापको भवति स सागतौ द्वावाद्यो समयावनाहारक इत्याहारकत्यचिन्तायांक्षुल्लक. दिपर्यवसितः, स च जघन्यनान्तमुहर्ने भापित्वा किञ्चित्कानवग्रहणं ताज्यां न्यूनमुक्तम, ऋजुगतिरेकवक्रगतिश्च न विव. लमवत्थाय पुनर्भापकत्वोपलब्धेः । अथवा द्वान्छियानिभापविता, सर्वजघन्यस्य परिचिन्त्यमानत्वात् । उत्कर्षतोऽसंख्येय क एकेन्द्रियादियभाषकेषूत्पद्य तत्र चान्तमुहत जीवित्वा कालमित्यादि सुगम, नवरम् एतावतः कालादर्समवश्यं विग्रह- पनरपि यदा द्विन्द्रियादिरेयोत्पद्यते तदा जघन्यतोऽन्तमहर्नमगनिर्भवति, तत्र चानाहारकामत्यनन्तं काबामति नोक्तम् ।। भापक उत्कर्षतो वनस्पतिकाल म; स च प्रागेवोक्त इति नोपदछउमत्य आणाहारए णं भंते पुच्चा। गोयमा! जहन्नोणं एक
इयते । गतं नाषकाभापकद्वारम् । समय, उकोसेणं दो ममया । केवनिअणाहारए णं ते ! पु
इदानीं परीतद्वारमछा। गोयमा ! केवलिअणाहारए दबिहे पत्ते । तं जहा-सि- | परित्ते पुच्चा ? । गोयमा ! परित्ते मुविहे पत्ते । तं धकेलिप्रणाहारए य, भवत्यकेनिअणाहारए या सिद्धके जहा-कायपरिते य, संसारपरित्ते य । कायपरित्ते णं ववित्रागाहारगणं पुच्चा?। गोयमा! सादिए अपज्जवसिए । पुच्छा ? । गोयमा ! पुढविकासो असंवेज्जाओ प्रोसमनत्यकेवनिप्रणाहारए नंते !पुच्गोयमा!जवत्य- प्पिणि उस्सप्पिणीयो । संसारपारते । पुच्चा ? । केवनिणाहारए दुविहे पाते। तं जहा-मजोगिभवत्यके गायमा ! जहन्नेणं अंतोमुहुत्तं, नकोसेणं अयंत काझं बलिअगाहारए य, अजोगिजयत्यकेवालणाहारए य।। जाव अबळं पोग्गनपरियट्ट देमूणं । अपरित्ते णं पुच्छा ? सजोगिनवत्थकेवाल अणाहारए णं भंते ! पुच्छा । गोय- गोयमा ! अपरित्ते मुविहे पएणत्ते । तं नहा-काय
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org