________________
(४५६) कायट्टि अभिधानराजेन्द्रः।
कायहि मम् , तत बर्द्ध तु सम्यक्त्वप्रतिपस्याऽवधिज्ञानभावतः स- नाविशिष्टत्वादवधिशानिनोऽवधिदर्शन तुल्यमिति, तदप्यवधिबथाऽपगमावा तद्विभङ्गशानमुपगच्छति । गतं शानघारम्। । दर्शनमुच्यते,न विनङ्गदर्शनमिति। माह मूलटीकाकारोऽप्येतद्भा. (१५) श्दानी दर्शनद्वारम; तत्रेदमादिसूत्रम
बनायाम- "दंसणं च विनंगी होणजाता तुम्खमेव प्रतोचेषगवट्ठी
श्रो साइरेगाओ" इति । ततोऽस्माभिरपि विजनेऽवधिदर्शनं जाचकादंसणी णं भंते ! पुच्छा ? गोयमा ! जहश्रेणं अं
वितम् । कामप्रन्थिकाः पुनराहुः यद्यपि साकारतरविशेषमाधेतोमुलुत्तं नकोसेणं सागरोवमसहस्सं सातिरगं । अचक्खु- न विभङ्गकानमवधिदर्शनं च पृथगरित, तथाऽपिम सम्पग नि. दसणी वं ते ! पुच्चा गोयमा! अचखुदंसणी दुविहे श्वयो, विभङ्गानेन मिथ्यारूपत्वात नाप्यवाधिदर्शनेन,तस्यामापसचे। तं जहा-माणादिए वा अपज्जवसिए,प्रणादिए वा
कारमात्रत्वाद्,अतः किं तेन पृथग् विवक्तितेनापीति?,तदनिप्रा.
येण न विनावस्थायामवधिदर्शनेन । नचेतत्स्वमनीषिकाकसपज्जवसिए । ओहिदसणी णं पुच्छा। गोयमा ! जह
ल्पितम, पूर्वसरिनिरप्येवं मतविनागस्य व्यवस्थापितत्वात् । अणं इक्कं समयं, उक्कोसेणं दो गवट्ठीसागरोवमाणं साति
उक्तं च विशेषवत्यां जिनभद्रगणिकमाश्रमणपूज्यपाद:रेमाणं । केवलदसणी णं पुच्छा। गोयमा ! सादिए अप
"सुत्तं विभंगस्स वि, परूवियं श्रोहिदसणं बहुसो। ज्जवसिए।
कोस पुणो पडिसिक, कम्मपगडीण पगरणम्मि?॥१॥ इह यदा श्रीन्छियादिश्चतुरिन्छियादिपत्पद्य तत्र चान्तर्मुहूर्त विनंगे वि दरिसणं, सामनविसेसविसयभो सुत्ते । स्थित्वा भूयोऽपि त्रीन्छियादिषु मध्ये उत्पद्यते, तदा चक्कुदर्शनी तं च विसिटुमणगा-रमेत्ततो वि हि विनंगाणं ॥२॥ अन्तर्मुदतै बज्यते. उत्कर्षतः सातिरकें सागरोपमसहस्रं, तच. कम्मपगडिमयं पुण, सागारेयरविसेसना वि । नुरिन्द्रियतिर्यकपञ्चेन्द्रियनैरयिकादिभवभ्रमणेनावसातव्यम् । न विभंगनाणदंसण-विसेसणमणिस्थियत्तणो"॥३॥ इति । प्रचक्षुर्दशनी अनाद्यपर्यवसितः-यो कदाचिदपि न सिद्धिभा- अन्ये तु व्याचक्वते किं सप्तमनरकपृथिवी निवासिनो नारबमधिगमिष्यति, यस्त्वधिगन्ता सोऽनादिसपर्यवसितः। त
ककल्पन या सामान्येनेव नारकतिरामरभवेषु पर्यटन्तः खथा-तिर्यपञ्चन्छियो मनुष्यो वा तथाविधाध्यवसायावधिना- ल्ववधिविभङ्गा पतावन्तं कालं भ्रमन्ति, तत ऊर्द्धमपवर्ग इति । ऽवधिदर्शनमुत्पाद्यानन्तरसमये यदि कासं करोति तदाऽवधिद- केवलदर्शनसूत्रं केवलज्ञानिनः सूत्रबद्भायनीयम् । गतं दर्शशनं प्रतिपतति, तदाऽवधिदर्शनिन एकसमयता, उत्कर्षतो- नद्वारम्। ऽवधिदर्शनी द्विषट्पटिसागरोपमाणीति सातिरेकः । कथमिति
(१६) इदानीं संयमद्वारम्चेत्,उच्यते-दह कश्चिद्विलनशानी तिर्यपश्चन्छियो मनुष्यो वा
संजएणं भंते ! पुच्छा?। गोयमा !जहणं एकं समयं, अप्रतिपतितविभज्ञान एवाविग्रहगत्याऽधःसप्तमनरकपृथिव्यां प्रयस्त्रिंशत्सागरोपमस्थिति रयिको जातः, तत्र चोवर्सनाप्र. उकोसेणं देसूणं पुवकोमि?। असंजए एं भंते! पुच्छा।गोस्थासत्तिकाले सम्यक्त्वमुत्पाद्य ततः परिचष्टः, ततोऽप्रतिपतितेन यमा! असंजएतिविहे पप्पत्ते । तं जहा-अणादिए वा अपज्जविभाज्ञानेन पूर्वकोट्यायुकेषु तिर्यकपश्चेन्द्रियेषु समुत्पन्नः, तत्र
बसिए,अणादिए वा सपज्जवसिए,सादिए वा सपज्जवसिए। परिपूर्ण स्वायुः प्रतिपाल्य पुनरप्रतिपतितविना एवाधःसप्तमपृथिव्यां प्रयस्त्रिंशत्मागरोपमस्थितिको नैरयिको जातः ; त.
तत्थ णं जे से सादिए सपज्जवसिए से जहन्नेणं अंतोमुहप्रापि चोकृस्य प्रत्यासत्तौ सम्यक्त्वमासान परित्यजति, ततो- तं, उक्कोसेणं अणतं कालं, अणंताओ प्रोसप्पिणिनस्सभूयोऽप्यप्रतिपतितविभङ्ग एष पूर्वकोट्यायुष्केषु तिर्यकपश्चेन्द्रि- प्पिणीओ कामओ, खेत्तमो अवर्ल पोग्गलपरियह देसूर्ण। येषुजातः,तदेवमेकपदरष्टिसागरोपमाणामभूत्, सर्वत्रच ति.
संजयासंजए णं पुच्छा ? । गोयमा ! जहरेणं अंतामुलुत्तं, यकृत्पद्यमानो विप्रहेणोत्पद्यते, विग्रहे विभङ्गस्य तियछु मनुष्यपुच निषेधातायवक्ष्यति-"विनंगनाणी पंचेदियतिरिक्खजोणि
नकोसेणं देसूणं पुचकोडिं । णो संजए जो असंजए णो या मासा आहारगा" इति। आह-किं सम्यक्त्वमेषोऽपान्तराले संजयासंजए एं पुच्छा। गोयमा ! सादिए अपजवसिए।। प्रतिपचते? उच्यते-ह विजङ्गस्य सत्कर्षतोऽपि त्रयविंशत्साग. जघन्यत एकसमयता संयतस्य,चारित्रपरिणाम समय एव करोपमाणि देशोनपूर्वकोट्याधिकानि । तथाचोक्तं प्राक-"विनं. स्यापिकासकरणास्।असंयतस्तु त्रिधा-अनाद्यपर्यवसितोऽनादिगनाणी जहणं एक समय, उक्कोसेणं तेत्तीस सागरोयमाई सपर्यवसितः, सादिसपर्यवसितश्च । तत्रयःसंयम कदाचनापि देसूबाई पुष्यकोडीनो अम्भहियाई" इति। तत एतावन्तं काल. नप्राप्स्यति सोऽनाद्यपर्यवसितः, यस्तु प्राप्स्यति सोऽनादिपर्यवमविजेदेन विभास्याप्रमाणत्वात् अपान्तराले सम्यक्त्वं प्रति. सितः, यस्तु संयमं प्राप्य ततः परिभ्रष्टः स सादिसपर्यवसितः। पचताततोऽप्रतिपतितविभङ्ग एवमनुष्यत्वमवाप्य संयम पाल- सच जघन्येनान्तर्मुहूर्त, ततः परं कस्यापि पुनरपिसंयमप्रतिपयित्वाद्वी वारी विजयादिषूत्पद्यमानस्य द्वितीया षट्पष्टिः सा- सिभावात् । उत्कर्षतोऽनन्तकालमित्यादि प्राग्वत् । तत कर्द्धमगरोपमाणां सम्यग्दष्टेभवति । एवं वे षट्पष्टिसागरोपमाणाम- मवश्यं संयमप्राप्तिः। संयतासंयतदेशविरतः, सच जघन्यता:वधिवशनस्य । अथ विभावस्थायाममवधिदर्शनं कर्मप्रकृत्या- प्यम्तर्मुहूर्त, देशविरतिप्रतिपत्युपयोगस्य जघन्यतोऽप्यन्ताहदिषु प्रतिषिचं, ततः कथमिह विभने तज्ञाव्यते । नैष दोषः । र्तिकत्वात्। देशविरतिस्तर्हि विवित्रिविधादिभङ्गबहुला.ततसूत्रे विनोऽप्यवधिदर्शनस्य प्रतिपादितत्वात् । तथा यं सूत्रा- स्तत्प्रतिपत्तो जघन्येनाप्यन्तर्मुहर्त लगति, सर्वविरतिस्तु सर्वभिप्राया-विशेषविषयं विभमान,सामाम्यविषयमवधिदर्शनम्। सावधमहं न करोमीत्येवंरूपा, ततस्तत्प्रतिपत्योपयोग एकसायथाहि सम्यमधिशेषविषयमवधिक्षानं सामान्यविषयमधि- मायिकोपि भवतीति प्राक् संयतस्य एकसमयतोक्ला । यस्तु न दर्शनमुच्यते,केववं विनाशानिनोऽप्यवाधिदर्शनमनाकारमात्रत्वे- संयतो, नाप्यसंयतो, नो संयतासंयतः,ससिति साचपर्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org