________________
कायहिद अनिधानराजेन्द्रः।
काया? उक्तश्च-" सूत्रोक्तस्यैकस्याप्यरोचनादकरस्य भवति नरो मिः | यया सामान्यतो ज्ञानो सादिसपर्यवसितो जघन्यत उत्कर्षत. ध्याष्टिः । सूत्र हि नः प्रमाणं जिनानिहितं किं पुनः शेष भग- श्वोक्तः तथाऽऽभिनिबोधिकोऽपि वक्तव्यः। स चैव-"जहनेणं अंबदईदभिहितम् । तथा च जीवाजीवादिवस्तुतत्वप्रतिपत्तिवि. तोमुहत्तं उक्कोसणं छाबट्ठीसागरोवमाई" । एवं श्रुतकान्यपि । कलो मिथ्याष्टिः । ननु सकसप्रवचनमानिरोचनात्ततक- अवधिकान्याप्येवम, नवरं जघन्यत एक समयं वक्तव्यम । कथतिपयार्थानां चारोचनादेष न्यायतः सम्यग्मिथ्याष्टिरेव अवि- मेकसमयताऽयधिज्ञानस्येति चेत्?,उच्यते-ह तिर्यपञ्चेन्द्रियो तुमर्हति,कथं मिथ्याष्टिरेव भवितुमर्हति?,उच्यते-सदसद्वस्तु. मनुष्यो देवो वा विजयानी सन् सम्यक्त्वं प्रतिपद्यते, तस्य तस्थापरिज्ञानात् । इह यदा सकलवस्तुजिनप्रणीततया सम्यक च सम्यक्त्वप्रतिपतिसमये एव सम्यक्त्वप्रभावतो विज्ञानश्रद्धस तदानीमसौ सम्यग्दृष्टिः, यदा त्वेकस्मिन्नपि वस्तुनि मवधिज्ञानं जातं, तरच यदा देवस्य च्यवनेन मरणेनान्यस्यान्य. पर्याय वा मतिदौर्बल्यादिना एकान्तन सम्यकपरिकानमिथ्या- था वाऽनन्तरसमये प्रतिपतितस्तदा जवत्यधिज्ञानस्यैकपरिज्ञानानावतोन सम्यक् श्रमानं, नाप्येकान्ततो विप्रतिपत्तिः, समयता, उत्कर्षतः सातिरेकाणि षट्षष्टिसागरोपमाणि, यावतदा सम्यग्मिथ्यावृष्टिः । उनञ्च शतकहरूचूर्णी-"जहा नाग्नि- तानि वा प्रतिपतितावधिकानस्य वारद्वयं विजयादिषु गमनेन केरीदीववासिस्स खुहाश्यस्स विपत्थसमागयस्स पुरिसस्स वारत्रयमच्युतदेवलोकगमने तथा घेदितम्यानि । मनःपर्यवहाय ओयणाइए अणेगबिहे होश् एतस्स आहारस्स नरिं न रुई निन पकसमयता संयतस्याप्रमत्ताद्धायां वर्तमानस्य मनःन निंदा जेण तेण सो ओयणाइनो आहारो न कयाइ दिछोना- पर्यवहानमुत्पाद्यानन्तरसमये कानं कुर्वता नावनीया, उत्कवि सुत्रो, एवं सम्मामिच्चद्दिष्टिम्स वि जीवाश्पयस्थाप उरि पतो देशोना पूर्वकोटी; तत उद्धे संयमाभावतो मनःपर्यवहानन यह नावि निंद त्ति"यदा पुनरेकस्मिन्नपि वस्तुनि पर्याये स्याऽप्यभावान् । वा एकान्ततो विप्रतिपद्यते तदा मिथ्यावृष्टिरेवेत्यदोषः। स च त्रि.
केवानाणी णं पुच्छा। गोयमा ! सादिए अपज्जवसिए । विधः तद्यथा-अनाद्यपर्यवसितोऽनादिसपर्यवसितः, सादिसप. यवसितश्च । नत्र यः कदाचनापि सम्यक्त्वं नावाप्स्यति सोऽ
अन्नाणी णं पुछा। गोयमा ! अन्नाणी, मतिअन्नाणी नाद्यपर्यवसितः, यस्तु सम्यक्त्वमासाद्य नूयोऽपि मिथ्यात्वं या- मुयअन्नाणी तिविहे पन्नत्ते । तं जहा-अणादिए वा ति स सादिसपर्यवसितः। सच जघन्येनान्तर्मुहूर्त, तदनन्तरंक- अपज्जवसिए, अणादिए का सपजवसिए, सादिए स्याविनूयः सम्यक्त्वावाप्तिः। उत्कर्षतोऽनन्तं कालम् । तमेवा
का सपज्जवसिए । तत्य णं जे से सादिए नन्त कालं द्विधा प्ररूपयति-कालतः केत्रतश्च । तत्र कानतोऽनन्ता उत्सपिण्यवसर्पिणीर्यावत्, केत्रतोऽपाई पुद्रलपरावर्त
सपजवसिए से जहन्नेणं अंतोमुहुत्तं नकोसलं देशोनम । अत्र केत्रत इति निर्देशान् केत्रपुद्रलपरावर्तः परि- अणतं कालं अएंताम्रो अोसप्पिणिनस्सप्पिणीअो काप्रायो न तु व्यपुद्रलपरावर्तादयः । एवं पूर्वोत्तरत्रापि च सओ, खत्तो अबढे पोग्गलपरियह देसणं । विभंगनाजावनीयम् । (सम्मामिच्छादिछी णमित्यादि) सम्यग्मिध्या
णी णं पुच्छा ? । गोयमा ! जहन्नेणं एगं समयं उक्कोसणं च दृष्टिर्यस्यासी सम्यग्मिध्याहृष्टिः । स च जघन्यतो वोत्कर्षतो वा अन्तर्मुहूर्त, परतोऽवश्यं तत्परिणामविध्वंसात, तथाजीवस्वा.
तेत्तीसं सागरोवमाई देसणाए पुन्चकोमीए अन्नहियाई। जाव्यात् । गतं सम्यक्त्वद्वारम् ।
अज्ञानी त्रिविधः तद्यथा-अनाद्यपर्यवसितः,अनादिसपर्यवसितः, (१४) इदानीं शानद्वारम्
सादिसपर्यवसितश्च । तत्र यस्य न कदाचनापिहानलाभो नाणीणं भंते! नाणि त्ति कामो केव चिरं होइ?। गोयमा!।
भावी सोऽनाद्यपर्यवसितः। यस्तुकानमासादयिष्यति सोऽनादि
सपर्यवसितः। यः पुनानमासाच नूयो मिथ्यात्वगमनेनाक्षानाणी दुविहे पहात्ते । तं जहा-सादिए वा अपज्जवसिए,सा- नित्यमधिगच्छति स सादिसपर्यवसितः । स च जघन्येनान्तदिए वा सपज्जवसिए । तत्थ एंजे से सादिए सपज्ज- मुहर्स, परतः सम्यक्त्वस्यासादनेनामानिवपरिणामापगवसिए से जहन्नेणं अंतोमुहुत्तं, नकोसेणं गवढि सागरो
मसम्भवात, उत्कर्षतोऽनन्तं कालमित्यादि प्राम्यत्त त
ऊर्द्धमवश्यं सम्यक्त्वावाप्रशानित्वापगमात् । एवं मस्यवमाइं सातिरेगाइं । आभिणिबोहियनाणी णं पुच्छा । गो
शानी श्रुताहानी च त्रिविधो प्रावनीयः । विभायमा ! एवं चेव । एवं सुयनाणी वि । ओहिनाणी वि एवं|
कानी जघन्यत एक समयम् । कमिति चेत्, नुच्यते-कथित चेव,नवरं जहन्नेणं एक समयं । मणपज्जवनाणी णं भंते ! | तिर्यकपञ्चन्द्रियो मनुष्यो देवो वा सम्यम्हाष्टित्वादवधिज्ञानी पुच्चा गोयमा! जहन्नेणं एगं समयं, नकोसेणं देणं पु.] सन् "
सन् मिथ्यात्वं गतः, तस्मिंश्च मिथ्यात्वप्रतिपत्तिसमये मिथ्याव्वकोडिं ॥
त्वप्रभावतोऽवधिज्ञानं विनाशानभूतमाद्यत्रयमझानमपि भव
ति, मिथ्यात्वसंयुक्तमिति वचनात् । ततोऽनन्तरसमये देवस्य (नाणी ण नंते!इत्यादि)ज्ञानमस्यास्तीति,"अतोऽनेकस्वरात्" मरणेनान्यथा वा तद्विभङ्गमकानं परिपतति, तत एवमकस
श६॥ इति श्न् प्रत्ययः । स द्विधा-साद्यपर्यवसितः,सादिसपर्यव- मयता विभागानस्य चत्कर्षतस्त्रायास्रशत्सागरोपमाणि देसितश्च । तत्र केवाज्ञानापेक्कया साद्यपयर्वसितः, प्रतिपाताभा- शोनपूर्वकोट्यभ्यधिकानि । तथादि-यदि कश्चिन्मिथ्याधिवात,शेषज्ञानानां प्रतिनियतकाबनावात् स जघन्यनान्तर्मुहर्त,प- स्तिर्यक्पश्चेन्जियो मनुष्यो वा पूर्वकोट्यायुः कतिपयवर्षातिरतो मिथ्यात्वगमनेन ज्ञानपरिणामापगमात्। उत्कर्षतः षट्पष्टिसा- क्रमे विभनयानी जायते , जानश्च सनप्रतिपतितविभङ्गज्ञान गरोपमाणि सातिरेकाणि यावत्तानि सम्यम्हरिव नावनीयानि, एवाविग्रहगत्या सप्तमनरकपृथिव्यां प्रयस्त्रिंशत्सागरोपमस्थि. सम्यग् रेव झानित्वात्। आजिनिबोधिकमानिसत्रे-(पवंचवाति) तिको नैरयिको जायते, तदा प्रवति यथोक्तमुत्कृष्टमा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org