________________
(४५७) कायहि अनिधानराजेन्डः।
कायहि (१२) अधुना सेश्याद्वारमाह
पामेश्यासूत्रे-दशसागरोपमाणि अन्तर्मुहर्ताभ्यधिकानि ब्रह्मसनेस्सेण नंते !सझेस्से ति पुच्चा? गोयमा ! सलेसे दु.
लोकापेक्षया भावनीयानि । तत्र देवानां हि स्थितिरुत्कृष्पा विहे परमत्ते । तं जहा-अण्णादिए वा अपज्जवसिए, अणा
दश सागरोपमाणि, लेश्या च पद्मलेश्या । ये न पूर्वोसरभवगते
अन्तमुहर्त ते किलैकमन्तर्मुहसमिति अन्तर्मुहृत्ताज्यधिकानीदिए वा सपज्जवसिए। कएहलेस्से शं भंते ! पुच्चा । गो
त्युक्तम् । शुक्ल वेश्यास्त्रे-त्रयस्त्रिंशतसागरोपमाणि अन्तमुहयमा ! जहन्नेणं अंतोमहत्तं, नकोसेणं तेत्तीम सागरोवमार्ड तान्यधिकानि अनुत्तरसुरापेकया,तेषामुत्कर्षतः स्थितेस्त्रयस्त्रिअंतोमुत्तमन्नहियाई । नीनवेसे णं नंते ! नीललेसे त्ति
शत्सागरोपमप्रमाणत्वात् । अन्तर्मुइ भ्यधिकत्वभावना च पुच्चागोयमा जहाणं अंतोमुटुत्तं नकोसेणं दस सागरो
प्राग्वत् । अलेश्योऽयोगिकेवटे। सिकश्च, ततो न तस्यामप्य
वस्थायामलेश्यत्वव्याघात इति साद्यपर्यवसितः । गतं वेश्यावमाई पनिओवमासंखेज्जइनागमभहियाई। कान से गं
द्वारम् ॥ जंते ! पुच्छा। गोयमा ! जहन्नेणं अंतामुटुत्तं,उकोसेणं ति
(१३) इदानी सम्यग्दृष्टिद्वारम्नि सागरोवमाई पन्निभोवमासंखिज्जइनागमभहियाई । सम्मदिही णं भंते ! सम्मदिहि त्ति पुच्छा । गोयमा!स. तेनोस्से णं भंते : पुच्छा। गोयमा ! जहन्नेणं अंतोमुहुत्तं, म्मदिट्टी सुविहे परमत्ते । तं जहा-सादिए वा अपजवसिए, उकोसेणं दो सागरोवमाई पलिओवमासंखिजनागमन्न- सादिए वा सपजवसिए । तत्य णं जे से सादिए सपज्जहियाई। पम्हनेसे एं भंते ! पुच्छा। गोयमा ! जहन्नेणं - बसिए, से जहएणेणं अंतोमुहुत्तं, उक्कोसणं गवढि सागरोतोमुत्तं उकासेणं दस सागरोवमाई अंतोमहत्तमन्नहियाई। माइं सातिरेगाई । मिच्छादिट्ट। णं ते! पुच्चा। गोयमा! सुकलेस्से णं पुच्च?। गोयमा ! जहणणं अंतोमुत्तं नक्को- मिच्छादिट्ठी तिविहे पएणत्ते । तं जहा-अणादिए वा अपसाणं तेत्तीस मागरोवमाई अंतोमुदुत्तमभहियाई । अलेसे | ज्जवसिए,प्रणादिए वा सपज्जवसिए,सादिए वा सपज्जणं पुच्चा । गोयमा! मादिए अपज्जवसिए ।
वसिए । तत्थ एं जे से सादिए सपज्जवसिए से जहएणे(सलेस्से ण भते ! इत्यादि) सह बेश्या यस्य येन वा स स
णं अंतोमुहुत्तं, नकोसेणं अगताओ ओसप्पिणि उस्मप्पिसेश्यः। स द्विविधः प्राप्तः । तद्यथा-अनादिरपर्यवसितः-यो न ।
णीओ कालो, खेत्तो अवळं पोग्गलपरियह देनाणं । जातुचिदपि संसारव्यवच्छेदक । अनादिसपर्यसिता-यः स- सम्मामिच्छादट्ठीणं पुच्छा? | गोयमा! जहएण्ण विउको. सारपारगामी । (कर हलेस्से ण भंते ! इत्यादि ) इह तिरश्चां
सेए वि अंतोमुहत्तं ॥ मनुष्याणां च लेश्याद्रव्याण्यन्तौर्तिकानि, ततः परमवश्यं लेश्यान्तरपरिणाम जजते । देवनरांयकाणां तु पूर्वभवचरमा- | (सम्महिदी णं मंते ! इत्यादि ) सम्यगविपर्यस्ता दृष्टिर्जिनस्तमुहतीदारज्य परभवाद्यमन्तर्मुहर्त याबदवस्थितानि, ततः प्रणीतवस्तुतत्वप्रतिपत्तिर्यस्य स सम्यग्दृष्टिः । स चान्तरकरसर्वत्र जघन्यतमम तमुहूर्त तिर्यकमनुष्यापेकया इष्टव्यम्। उत्कृष्ट णकालभाविना नपशमिकसम्यक्वेन सास्वादनसम्यक्त्वेन विदेवनायिकापेक्षया विचित्रमिति भाव्यते । तत्र विचित्रमिति शुद्धदर्शनमोहपुजोदयसंभविक्षायोपामिकसम्यक्त्वेन सकलयक्तं त्रयस्त्रिंशत्मागरोपमाणि अन्तर्मुदत्तीभ्यधिकानीति, दर्शनमोहनीयवयसमुत्थक्वाधिकसभ्यक्त्वन वा इष्टव्यः। निर्वततः सप्तमनरकपृथिव्यपेकया अष्टव्यम् । तत्रत्या हि नैरयिकाः चनम्-सम्यग्दृष्टिद्धिविधःप्रज्ञप्तः। तद्यथा-साद्यपर्यवसितः एष क्षाकृष्णलेश्याकाः,तेषां च स्थितिरुत्कृष्टा त्रयस्त्रिंशत्सागरोपमाणि; यिके सम्यक्त्वे उत्पादिते सति चेदितव्यः, तस्य प्रतिपाताभायत्नु पूर्वोत्तरभवगतो यथाक्रम चरमाद्यौ अन्नमुंहते,ते द्वे अध्ये- वात् । सादिसपर्यवसिता-एष कायोपशमिकादिसम्यक्त्वापेक्षकमन्तर्मुहूर्तस्यासंख्यातभेदभिन्नत्वात् । तथाचान्यत्राप्युक्तम्- या। तत्र योऽसौ सादिसपर्यवसितः सम्यग्दृष्टिर्जघन्यनान्तर्मु"मुहुत्तद्धं जहन्ना, तित्तीसं सागरा मुहुत्तहिया । उक्कोसा हो हूर्त, परतो मिथ्यात्वगमनात; उत्कर्पतः षट्षष्टिसागरोपमाणि वि. नायचा कण्डलस्मार"1१1 ( अन्तोमुहुत्तहिया इति)च- सातिरकाणि । तत्र यदि वारद्वयं विजयादिषु चतुर्यु अप्रतिपणिकता व्याख्यातमन्तर्मुहुर्ताधिकेति । नोखलेश्यासूत्रे-यानि तितसम्यक्त्व उत्कृष्टस्थितिको देव नत्पद्यते वेलात्रयं वाऽच्युदश सागरोपमाणि पल्यापमासख्येयजागाज्यधिकान्युक्तानि ता- तलोके, ततो देवबैरव षट्पटिसागरोपमाणि परिपूर्णानि जवि पञ्चमपृथिव्यपेक्षया वेदितव्यानि । तत्र हि प्रथमप्रस्तटे वन्ति । ये तु मनुष्यभवाः सम्यक्त्वसहितास्तेऽधिका इति तैः नाजलेश्या, "पंचमियाए मीसा" इति वचनात् । तस्मिंश्च प्रथ- सातिरेकाणीति । उक्तं च-"दो वारे विजयाइसु, गयस्स तिमप्रस्तटे स्थितिरुत्कर्षत एतावती । ये तु पूर्वोत्तरजवगते श्र- निऽहचुर अहव ताई। अश्ग नरभचियमिति।" (मिच्छादित नमुहते,ते पस्योपमासंख्येयभागे स्वान्तर्गते इति न पृथग वि- ण नंते ! इत्यादि ) मिथ्या विपर्यस्ता दृष्टिर्जीवाजीवादिवस्तुवक्षित । एवमुत्तरत्रापि अष्टव्यम्। कापोतलेश्यासूत्रे-त्रीणि सा- तत्वप्रतिपत्तियस्य जक्तिहृत्परपुरुषस्य सिते पीतप्रतिपत्तिवत् गरोपमाणि पल्योपमासंख्येयभागाच्यधिकानि तृतीयनरकप- स मिथ्यादृष्टिः, ननु मिथ्यादृष्टिरपि कश्चिद्भदयं भक्ष्यतया धिव्यपेकया ऽवसातव्यानि, तृतीयपृथिव्यामपि प्रथमप्रस्तटे | जानाति पेयं पेयतया मनुष्य मनुष्यतया पशुं पशुतया, ततः स कापोतलेश्याया भावात, "तइयाप मीसिया" ति वचनात् । कथं मिथ्याष्ट्रिकच्यते ? भगवर्वात सर्वशत्वस्य प्रत्ययाभावात् । नत्र चोत्कृएस्थिरतावत्याः संभवात् । तेजोश्यासूत्रे- सा- इह हि भगवदहत्यणतं सकलमपि प्रवचनार्थमभिरोचयमागरोपमपव्योपमासंख्येयनागाभ्यधिके ईशानदेवलोक देवापे- नोऽपि यदि तद्गतमेकमप्यतर न रोचयति तदानीमन्येषां मिक्षया वेदितव्या हि तेजोमेश्याका उत्कर्षत एतावत्तिकाश्च।। ध्यापियोच्यते, तस्य भगवति सर्वप्रत्ययनाशान् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org