________________
(४५६) कायटिइ अनिधानराजेन्द्रः।
कायहि ततो यथोक्तप्रमाणवोत्कृष्टा स्थितिःस्त्रीवेदस्याऽवाप्यते।हितीया- | प्रणाश्वणस्सा-रासीओ तत्तिया तम्मि"॥१॥ देशवादिनःपुनरेषमाहुः-नारीषु तिरश्चीषु वा पूर्वकोट्यायुष्कासु
अवेदकपृच्चामाहमध्ये पञ्चषान् भवान् अनुसूय पूर्वप्रकारेणेशाने देवलोकेषुधारत
अवेदे णं भंते ! अवेदे त्ति पूच्चा? गोयमा! अवेदे दुवियमुत्कष्टस्थितिकासुदेवीषुमध्ये उत्पद्यमाना नियमतः परिगृहीताखेवोत्पद्यते नापरिगृहीतासु। ततस्तम्मतेनोत्कृष्टमवस्थानं स्त्रीवे
हे पप्पत्ते । तं जहा-साइए अपज्जवसिए वा, साइए सपज्जदस्याष्टादशपल्योपमानि पूर्वकोटिपृथक्त्वं च। तृतीयादेशवादिनां | वसिए वा । तत्थ णं जे ते साइए सपज्जवसिए से जहनेतु-सौधर्मदेवलोके परिगृहीतासु सप्तपस्योपमसप्रमाणोत्कृष्टासु
णं एग समयं नकोसेणं अंतोमुहुन। पारवयं समुत्पद्यते, ततस्तन्मतेन चतुर्दशपल्योपमानि पूर्वको
अवेदको द्विधा-साधपर्यवसितः, सादिसपर्यवसितश्च । त. टिपृथक्त्वान्यधिकानि स्त्रीवेदस्य स्थितिः । चतुर्थादेशवादीनां
त्रयः कपकोर्ण प्रतिपद्यावेदको भवति स साद्यपर्यवसितः तु मतेन-सौधर्मदेवलोके पश्चाशत्पल्योपमप्रमाणोत्कृष्टायुष्कास्व
क्षपकश्रेणिः,स च जघन्यनैकं समयम् । कथमेकसमयतोत चेत् ?, परिगृहीतदेवीचपि पूर्वप्रकारेण वारद्वयं देवीत्वेनोत्पद्यते, तत
उच्यते-यदा एकसमयवेदको जुत्वा हितीयसमये पञ्चत्वस्तन्मतेन पत्योपमशतपूर्वकोटिपृथक्त्वात्यधिकमवाप्यते । पञ्चमादेशवादिनः पुनरिदमाहुः-नानाभवनमणद्वारेण यदि स्त्री
मुपगच्चति, तदा तस्मिन्नेव पञ्चत्वसमये देवेषूत्पन्नः पुरुषवेदस्योत्कृष्टमवस्थानं चिन्त्यते,तर्हि पल्योपमपृथक्त्वमेव पूर्वको
वेदोदयेन सवेदको प्रवति, तत एवं जघन्यत एकं समयमवे
दक उत्कर्षतोऽन्त हत्तम, परतोऽवश्य श्रेणीतः प्रतिपतने वेदोटिपृथक्त्वाभ्यधिकं प्राप्यते, न ततोऽधिकम् । कथमेतदिप्ति चेत?,
दयसद्भावात् । गतं वेदद्वारम् । प्रज्ञा०१८ पद । ज्यो० । सच्यते-नारीषु तिरश्वीषु वा पूर्वकोट्यायुष्कासु मध्ये सप्तनवाननुनू याटमनवे देवकुर्वादिषु त्रिपल्योपमस्थितिषु स्त्रीषु मध्ये स्त्रीत्वे. (११) इदानीं कषायद्वारं, तत्रेदमादिस्त्रम्न समुत्पद्यते । ततो मृत्वा सौधर्मदेवझोके जघन्यस्थितिकासु सकसाईणं ते! सकसाइत्ति कालो केव चिरं होई ? देवीषु मध्ये देवीत्वेनोपजायते, तदनन्तरं चावश्यं वेदान्तरमधि
गोयमा ! सकसाई तिविहे परमत्ते । तं जहा-प्रणादिए अगच्छतीति। अमीषां च पश्चानामादेशानामन्यतमादेशसमाच।नतानिर्णयोऽतिशयज्ञानिभिः सर्वोत्कृष्ट श्रुतलब्धिसम्पनर्वा कर्तु
पज्जवसिए, अणादिए सपज्जवसिए, सादिए सपज्जवसिशक्यते। ते च जगवदार्यश्यामप्रतिपत्तौ नासीरन्, केवलं तत्का- ए जाव अवई पोग्गलपरियट्ट देसूणं । कोहकसाई णं भंलापेत्तया ये पूर्वतमाः सूरयस्तत्कालभाविग्रन्थपौर्वापर्यपर्या- ते ! पुच्छा। गोयमा जहन्नेण वि उक्कोसण वि अंतोमुहुलोचनया यथास्वमति स्त्रीवेदस्य स्थिति प्ररूपितवन्तः,तेषां सर्वे
तं । एवं जाव माणमायाकसाई णं । लोजकसाई णं पामपि प्रावचनिकसूरीणां मतानि भगवानार्यश्याम उपदिष्टवान् । तेऽपि च प्रावचनिकसूरयः स्वमतेन सूत्रं पठन्ते; गौतमप्रश्नं
जंते ! पुच्छा। गोयमा ! जहन्नणं एकं समयं उकोसेणं भगवनिर्वचनरूपतया पठन्ति; ततस्तदवस्थान्येव सूत्राणि लि
अंतोमहत्तं । अकसाई णं भंते अकसाइत्ति कालो केव चिरं खितानि-गोयमा!श्त्याद्युत्ताम् । अन्यथा भगवति गौतमाय निर्दि- होइ ?।गोयमा अकसाई विहे पप्मत्ते । तं जहा-सादिए वा परि न संशयकथनमुपपद्यते, भगवतः सकलसंशयातीतत्वात् । अपज्जवसिए, सादिए वा सपज्जवसिए । तत्थ णं जे ते
पुरिसवेदे णं मंते ! पुरिसवेदेत्ति पुच्छा । गोयमा ! जह- सादिए सपज्जवसिए, से जहोणं एग समयं उक्कोसेणं अंमेणं अंतोमुहुत्ते उक्कोसेणं सागरोवमसयपुहत्तं सातिरेगं ॥ तोमुहत्तं ॥ पुरुषवेदसूत्र-जघन्यतोऽन्तर्मुहूर्त्तमिति। यथा कश्चिदन्यवेदेभ्यो
सह कषायो येषां यैर्वा ते सकषाया जीवपरिणामविशेषाः, ते जविस्य उकृत्य पुरुषवदेषत्पद्य तत्र चान्तर्मुहूर्त सर्वायुर्जीवि
विद्यन्ते यस्य स सकषायी । इदं सकलमपि सूत्रं सवेदसूत्रयस्वा गत्यन्तरे अन्यवेदेषु मध्ये समुत्पद्यते, तदा पुरुषवेदस्य ज- |
विशेषेण भावनीयम्, समानभावनोक्लत्वात् । [कोहकसाई एं घन्यतोऽन्तर्मुहूर्तमवस्थान अत्यते। उत्कृष्टमानं कराव्यम् ।।
भंते इत्यादि ] जघन्यतोऽप्यन्तर्मुहूर्तमिति, फ्रोधकथायोपयोनपुंसगवेदए णं ते! पुच्छा ?। गोयमा! जहलोणं एगस- गस्य जघन्यत नत्कर्वतो वाऽन्तर्मुहर्सप्रमाणत्वात् तथाजीवमयं उक्कोपणं वणस्सइकालो।
स्वाभाव्यात् । इदं च सूत्रचतुष्टयमपि विशिष्टोपयोगापेक्कमि
ति । लोभकषायी जघन्यनैक समयमिति, यदा कश्चिदुपशमनपुंसकवेदसूत्रे-जघन्यत एकः समयः स्त्रीवेदस्यैव जापनीयः, । श्रेणिपर्यवसाने उपशान्तवीतरागोभूत्वा श्रेणीतः प्रतिपतन लो. वर्षतो वनस्पतिकाल; स च प्रागेवोक्तः । एतच सांव्यव. भानुवेदनप्रथमसमये सवेदन एव कालं कृत्वा देवलोकेषूत्पद्यते, हारिकजीधानधिकृत्य चिन्ता क्रियते। तदा द्विविधा नपुंसकधे- तत्र चोत्पन्नः सन् क्रोधकषायी मायाकषायी भवति, तदैकदाद्वा कांश्चिदधिकृत्यानाद्यपर्यवसानाः; ये न जातुचिदपि सा- समये लोनकषायी लभ्यते । अथैवं क्रोधादिष्वप्येकसव्यहारिफराशी निपतिष्यन्ति । कांश्चिदधिकृत्य पुनरनादिसप- मयता कस्मान्न बज्यते ? । उच्यते-तथास्वाभाव्यात् । त. र्यवसाना, येसांव्यवहारिकराशेरुकृत्य सचिवहारिकराशावा. थाहि-श्रेणीतः प्रतिपतन् मध्यानुवेदनप्रथमसमये वा यदि गमिष्यन्ति । अथ किमसांव्यवहारिकराशेरपि विनिर्गत्य सां. कालं करोति, कालं च कृत्वा देवलोकेषत्पद्यते, तथापि तथा. व्यवहारिकराशावागच्छन्ति येनैवं प्ररूपणा क्रियते? उच्यते-पा- स्वाभाव्यात येन कषायोदयेन कालं कृतवान् तमेव कषायागच्छति। कथमेतदवसेयमिति चेत् ?, उच्यते-पूर्वाचार्योपदेशा. दयं सत्रापि गतः सन्नन्तमुहूर्तमेव वर्तयति, एतच्चावसीयते त्। तथाचाह सुषमान्धकारनिमम्नजिनप्रवचनप्रदीपो जगवान् | अधिकृतसूत्रप्रामाण्यात, ततो नैकसमयता क्रोधादिग्विति । -"सिऊति जत्तिया किर, इह संववहारजीवरासीओ। इति अकषायसूत्रमवेदसूत्रमिव जावनीयम् । गतं कषायद्वारम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org