________________
(४५५) कायहि अन्निधानराजेन्द्रः।
कायट्टिइ कायजोगीणं जंते ! पुच्छा। गोयमा ! जहनेणं अंतामुदुत्तं | एगणं आदेणं जहन्नेणं एक समयं उक्कोसेणं अट्ठारसपउक्कोसेणं वणस्मइकालो । अजोगी णं भंते ! अजोगि त्ति लिओवमा पुबकोडि पुहत्तमन्नहियाई । एगेणं आदेकालओ केव चिरं होइ । गोयमा सादिए अपज्जवासए।। सेणं जहन्नेणं एगं समयं नकोसेणं चोदसपलिनोवमाइंपुयोगा मनोवाक्कायब्यापाराः, योगा एषां सन्तति योगिनो व्वकोडिपुहत्तमभहियाई । एगेणं आदेसेणं जहन्नेणं एगं मनोवाक्कायाः, सह योगिनो यस्य येन वा सयोगी। अत्र निर्व- समयं नकोसेणं पतिओवमसतं पुनकोमिमन्जहियं । एचनम-(सजोगी विहे पन्नत्ते श्त्यादि) अनाद्यपर्यवसितो-यो न गणं आदेसेणं जहमेणं एगं समयं उक्कोसेएं पलिओवमपुजातुचिदपि मोकगतः सर्वकासमवश्यमन्यतमेन योगेन सयो
हत्तं पुवकोमि पुहत्तमब्जहियं ।। गी; ततोऽनाद्यपर्यवसितो-यस्तु यास्यति मोकं सोऽनादिसपर्यवसितः; मुक्तिपर्यायप्रादुर्भावे योगस्य सर्वथाऽपगमात् । मनो
(सवेदए णं भंते! इत्यादि) सह वेदो यस्य येन वास सवेदकः। योगिसूत्रे-जघन्यत एक समयमिति यदा कश्चिदौदारिकका
"शेषाद्वा" ७।३।१७। इति कप्रत्ययः। स च त्रिविधः । तद्यथाययोगेन प्रथमसमयमनोयाग्यान पुजनानादाय द्वितीयसमये
अनाद्यऽपर्यवसितोऽनादिसपर्यवसितः, सादिसपर्यवसितश्च । मनस्त्वेन परिणमय्य मुञ्चति तृतीयसमये चोपरमते म्रियते वा,
तत्र य उपशमश्रेणि, कृपकश्रेणिं वा न जातुचिदपि प्रातदा एकं समयं मनोयोगी लभ्यते उत्कर्षतोऽन्तर्मुहूर्त निरन्तरं |
प्स्यात सोनाद्यपर्यवसितः, कदाचिदपि तस्य वेदोदयव्यवमनोयोग्यपुद्गलानां ग्रहणाविसौं कुर्वन् तत कई सोऽवश्यं
च्छेदासम्भवात् । यस्तु प्राप्स्यत्युपशमश्रेणि क्षपकश्रेणि जीवस्वाभाव्यादुपरमते, उपरम्य च भूयोऽपि ग्रहणविसर्गों
वा सोऽनादिसपर्यवसितः; उपशमश्रेणिप्रतिपत्तौ कपककरोति, परं कालसूक्ष्मात् कदाचिन्न स्वसंवेदनपथमायाति । उ
श्रेणिप्रतिपत्तौ वा बेदोदयव्यवच्छेदस्य नावितत्वात् । यस्तूस्कर्षतोऽपि मनोयोग्यन्तर्मुहूर्तमेव ॥ (एवं वययोगी वि इति)।
पशमशेर्ण प्रतिपद्यते तत्र चाचेदको भूत्वा भूय उपशमश्रेणीतः एवं मनोयोगीव बायोग्यपि वक्तव्यः । तद्यथा-" वरजोगी णं
प्रतिपतन सवेदको भवति, स सादिसपर्यवसितः, स च जघनंते ! वाजोगित्ति कालश्रो केब चिरं हाई ? गोयमा! जहन्नेणं
न्येनान्तर्मुहूत्तम।कथामति चेत्?, उच्यते-इह यदा कोऽपि उपशपक्कं समयं उक्कोसेणं अंतोमुत्तमिति "। तत्र यः प्रथमसमय
मश्रेणिमुपपद्य त्रिविधमपि वेदमुपशमय्यावेदको भूत्वा पुनरपि काययोगेन भाषायोम्यानि व्याणि गृह्णाति, द्वितीयसमये ता
श्रेणीतःप्रतिपतन सवेदकत्वं प्राप्य झटित्युपशमश्रोणि कर्मग्रन्धिनि भाषात्वेन परिणमय्य मुश्चति, तृतीयसमये चोपरमते म्रिय
काभिप्रायेण कपकश्रेणि वा प्रतिपद्य च वेदत्रयमुपशमयति, तेवा, स एकं समयं वागयोगी लभ्यते। आह च मूलटीकाकार:
कृपयति वा अन्तर्मुहुर्तेन, तदा जघन्येनान्तर्मुहूर्तमवेदकः, - "पढमसमये काययोगेण गहियाण भासादब्वाणं, विश्यसमये
स्कर्षतोऽपार्द्धपुनपरावर्त्तदेशोनम,अपगतमर्द्ध यस्य स अपार्क, बायोगेण निसमां काऊण उघरमंतस्स वा एगसमओ लम्भह"
देशोनं किंचिदूनम्। उपशमश्रेणीतो हि प्रतिपतित एतावन्तं कालं इति । अन्तर्मुहुर्त निरन्तरं ग्रहणविसौ कुर्वन् तदनन्तरं चोपर
संसारं पर्यटन्ति, ततो यथोक्तमुत्कर्षतः सादिसपर्यवसितस्य मते, तथाजीवस्वाभाव्यात् । काययोगी जघन्यतोऽन्तर्मुहूर्त
सवेदकस्य कालमानमुपपद्यते । स्त्रीवेदविषये च पञ्चादेशाः,ता मिति । इह बानियादीनां बायोग्यपि लभ्यते । संक्षिपञ्चेन्छि
न क्रमेण निरूपयति-(एगेण आदेसेणमित्यादि । तत्र सर्वत्रायाणां मनोयोगोऽपि, ततो यदा वाग्योगो भवति मनोयोगो वा
पि जघन्यतः समयमात्रं भावनीयम-काचित् युवतिरुपशमश्रेणितदान काययोगप्राधान्यमिति, सादिसपर्यवसितत्वभावात् ।
वेदत्रयोपशमनावेदकत्वमनुनूय ततः श्रेणि प्रतिपतन्ती स्त्रीवेजघन्यतोऽन्तर्मुहर्न काययोगी सत्यते, सत्कर्षतो वनस्पतिका
दोदयमेकसमयमनुनूय द्वितीयसमये कालं कृत्वा देवेषूत्पद्यते; लः,सच प्रागेवोक्तः। वनस्पतिकायिकेषु दि काययोग एव के
तत्र च तस्याः पुंस्त्वमेव न स्त्रीस्वम् । तत एवं जघन्यतः समयघलो न वाग्योगो, मनोयोगो वा । ततः शेषयोगासम्भवात्तेषां
मात्र स्त्रीवेदः। उत्कर्षचिन्तायामियं प्रथमाऽऽदेशनावना-कश्चिजकायस्थितिः सततं काययोग इति मानम्। अयोगी च सिद्धः,
न्तु रीषु तिरश्चीषु वा पूर्वकोट्यायुष्कासु मध्ये पञ्चषान् जवान् स च सायपर्यवसित इत्ययोगी साद्यपर्यवसित उक्तः। गतं यो
अनुनय ईशाने कल्पे पञ्चपञ्चाशत्पल्योपमप्रमाणोत्कृष्टस्थितिष्वगधारम।
परिगृहीतासु देवीषु मध्ये देवीत्वेनोत्पन्नः, ततः स्वायुःक्षये च्य(१०) श्दानी वेदद्वारं प्रतिपिपादयिषुराह
त्वा भूयोऽपि नारीषु तिरश्चीषु वा पूर्वकोट्यायुष्कामु मध्ये खा
त्वेनोत्पन्नः , ततो भूयोऽपि द्वितीयवारमोशाने देवलोके पश्चसवेदएणंजने! सवेदए त्तिकालो केव चिरंहोइ?। गोय-| पञ्चाशत्पल्योपमप्रमाणोत्कृष्टायुष्कास्वपरिगृहीतदेवीषु मध्ये मा! सवेदए तिविहे पापत्ते।तं जहा-अणादिए वा अपज्जव- देवोत्वेनात्पन्नः, ततः परमवश्यं वेदान्तरमेव गच्छति। एवं दशो. सिए, अणादिए वा सपज्जवसिए, सादिए वा सपज्जस
त्तरं पल्योपमशतं पूर्वकोटिपृथक्त्वाच्यधिकं प्राप्यते । अत्र पर सिए । तत्थ णं जे ते सादिए सपज्जवसिए से जहन्नेणं
आह-ननु यदि देवकुरुत्तरकुर्वादिषु पल्योपमत्रयस्थितिकासु
स्त्रीषु मध्ये समुपपद्यते, ततोऽधिकाऽपि स्त्रीवेदस्य स्थितिभंतोमुत्तं उक्कोसेणं आएंताओ अोसप्पिणि उस्स
रवाप्यते, ततः किमित्येवोपदिष्टा। तदयुक्तम्। अभिप्रायापरिज्ञाप्पिणीओ कालो, खेत्तओ अवकृपोग्गलपरियट्टू दे- नात्। तथाहि-रह तावद्देवीच्यच्युत्वा असंख्येयवर्षायुष्कासूणं । त्थिवेदे णं जंते! इत्यिवेदेत्ति कालओ केव चिरं हो.
सु स्त्रीमध्ये नोत्पद्यते, देवयोनेश्च्युतानामसंख्येयवर्षायुष्केषु ६। गोयमा! एगेणं आदेसेणं जहन्नेणं एवं समयं उक्को
मध्ये उत्पादप्रतिषेधात् । नाप्यसंख्येयवर्षायुष्का सती यो
षित उत्कृष्टासु देवीषु जायते । यत नक्तं मूलटीकाकृतासेणं दमुत्तरं पलिओवमसतं पुन्चकोमीपहत्तमजहियं ।।
" जाता असंखेज्जा वासाउया उक्कोसहि न पावे" ति।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org