________________
(४५४) कायद्वि अभिधानराजेन्सः ।
कायट्टि एणं पुच्छा। गोयमा! जहमेणं अंतोमहत्तं उक्कोसेएं दरवानकाइए वि। बादरवणस्सइकाइए णंजते! बादर ति पुसागरोवमसयपुहत्तं सातिरंगं ।
च्या गोयमा जहमेणं अंतोमुहत्तं उक्कोसेणं असंखेज कानं "सकाए" इत्यादि सुगम, नवरं तेजस्कायसूत्र उत्कर्षतः जाब खेत्तओ अंगुलस्स असंखेज भागं । पत्तेयसरीरबादरसंख्येयानि रात्रिन्दिवानीति । तेजस्कायस्य हि भवस्थितिरुत्क- वणस्सकाइएणं भंते ! पुच्छा ?। गोयमा ! जहम्मेणं अंपतोऽपि त्रीणि रात्रिन्दिवानि ततो निरन्तरं कतिपयपर्याप्तभव- तोमुत्तं उक्कोसेणं सत्तरिकोमाकोडीओ। निगोदेणं नंते ! कलनायामपि संख्येयानि रात्रिन्दिवान्येव लज्यन्ते, न तु वर्षाणि,
निगोदे त्ति पुच्छा ?। गोयमा ! जहमेणं अंतामुहुत्तं उक्कोसेणं वर्षसहस्राणि वा।
अणंतं कालं अणंताओ नस्साप्पिाणामाप्पिणीओ कालसंप्रति कायद्वारान्तःप्रवेशसंभवात् सूदमकायिकादीन् ।
ओ, खेत्तो असाइजा पोग्गलपरियट्टा । बादरनिगोनिरूपयितुकाम श्राइ
देणं जंते ! बादर त्ति पुच्छा? गोयमा ! जहणं अंतोमुटुत्तं सुमेणं भंते ! सुहमत्ति काओ केव चिरं होइ। गोयमा!
उक्कोसेणं सागरोवमं सत्तरिकोमाकोडीनो । बादरतसजहन्नेणं अंतोमुहुत्तं उक्कोसेणं असंखेज्ज कालं असंखेज्जा
काइए णं नंते ! बादरतसकाइपत्ति कालो केव चिरं होई ओ ओसप्पिणिउस्सप्पिणीओ कालो, खेत्तओ असं
। गोयमा ! जहमेणं अंतोमुहुत्तं उक्कोसेणं दो सागरोवमसंखेज्जा लोगा । मुहुम पुढविकाइए मुहुमाउकाइए मुहुम- सहस्साई संखजवासमन्भहियाई, एतोस चेव अपज्जत्तगा नेउकाइए सुकुमवाउकाइए सुहुमवणस्सकाइए सुहुमानगोदे | सचे वि जहन्नेणं वि उक्कोसेणं वि अंतोमुहत्तं । बादरपज्जजहन्नेणं अंतोमुदुत्तं नकोसेणं असंखेज्जं कालं असंखि
त्तएणं नंते ! बादरपज्जत्तए ति पुच्चा ?। गोयमा ! जहन्नेणं ज्जाओ अोसप्पिणिनस्सप्पिणीओ कालो, खेत्तो
अंतोमुत्तं उक्कोसेणं सागरोवमसतपुहत्तं सातिरेगे। बादरपुढअसंखेज्जा लोगा । मुहुमे णं भंते ! अपज्जत्तए त्ति पुच्छा। विकाश्यपज्जत्तए णं पुच्छा। गोयमा! जहन्नेणं अंतोमदत्तं गोयमा! जहन्नण अंतोमुहुत्तं उक्कोसेण वि अंतोमहत्तं ।।
उकोसेणं संखज्जाई वासमहप्साइं । एवं आकाइए वि। पुढविकाझ्यआनकाइयतेउकाइयवानकाइयवरणस्सस्काइया- तेनकाइयपजत्तए णं पुच्छा। गोयमा जहमणं अंतोमहत्तं ण य एवं चेव । पन्जत्तियाणं जहा ओहियाणं ।। उक्कोसेणं संखजाइं राइंदियाई । वानकाइए वणस्सकाइए [सुहमेणं भंते ! इत्यादि ] सूक्ष्मः सूक्ष्मकायिको भदन्त ! पत्तयसरीरबादरवणस्सकाइए पुच्छा ?। गोयमा ! जहइति । सूक्ष्मत्वपर्यायचिशिष्टः सन्नव्यवच्छेदेन कालतः कियश्चिरं मेणं अंतोमुटुत्तं उक्कोसेणं संखिज्जाई वाससहस्साइं । निभवति । भगवानाह-गौतम![जहन्नेणमित्यादि] पतदपि सूत्रं सांव्यवहारिकजीवविषयमवसातव्यम् । अन्यथा उत्कर्षतोऽस
गोदपज्जत्तए बादरनिगोदपज्जत्तए पुच्छा ?। गोयमा ! दो. स्येयकालमिति यनिर्वचनमुक्तं तन्नोपपद्यते, सूक्ष्म निगोदजीवा
एहं वि जहन्नण वि उक्कोसेण वि अंतोमुत्तं । बादरतसनामसांव्यवहारिकराशिनिपतितानामनादितायाः प्रागुपपा- काश्यपज्जत्तए णं जंते ! बादरतसकाश्यपजत्तए नि कालदितत्वात् । [खेत्तो असंखज्जा लोगा इति ] असंख्येये- ओ केव चिरं होई । गोयमा !जहमेणं अंतोमुहुत्तं नकोषु लोकाकाशेषु प्रतिसमयमकैकप्रदेशापहारे यावन्त्य उत्सर्पि
सणं सागरोवमसयषुहत्तं सातिरेगं ।। एयवसर्पिण्यो भवन्ति तावत्प्रमाणा असंख्यया उत्सर्पिण्यवसर्पिण्य इत्यर्थः । सृदमवनस्पतिकायसूत्रमपि प्रागुक्तयु
असंख्येया उत्सर्पिण्यवसर्पिण्यः; इदं कालतः परिमाणमुक्तम। क्तिवशात् सांव्यवहारिकजीवविषयं व्याख्ययम्, तथा सूक्ष्माः
केत्रत पाह-[ अंगुलस्स असंखैज्जश्नागमिति ] अङ्गलस्याससामान्यतः पृथिवीकायिकादिविशिष्टाश्च पर्याप्ता अपर्याप्ता
ख्येयो नागः । किमुक्तं नवति ?, अङ्गलस्यासंख्येयतमे जागे श्व निरन्तरं भवन्तो जघन्यत उत्कर्षतश्चान्तर्मुहर्सकालं यावन्न प- यावन्त आकाशप्रदेशास्तेषां प्रतिसमयमेकैकप्रदेशापहार असं. रमिति, ततस्तद्विषयसूत्रकदम्बके सर्वत्राऽपि जघन्यत उत्कर्षत. ख्येया उत्सर्पिण्यवसर्पिण्यो लगन्ते । उच्यते-क्षेत्रस्य सूक्ष्मत्वात् । चान्तर्मुहूर्तमुक्तम् ।
सक्तञ्च-"सुहमो य होइ कालो, तत्तो य सुहुमयरं हव खितं"
श्त्यादि । एतच्च बादरवनस्पतिकायापेक्कयाऽवसातव्यम, तस्य वादरसामान्यसूत्रे यदुक्तमसंख्येयं कावं तस्य विशेषनिरूप
बादरस्यैतावत्कायस्थितेरसम्नवात् । शेषसूत्राणि द्वारसमाप्ति णार्थमाह
यावत्सुगमानि । गतं कायद्वारम् । बादरे णं भंते ! बादरे त्ति कालो के चिरं होइ। गो
(९) श्दानी योगद्वारमनिधित्सुराहयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेलं असंखेज कालं अ- सजोगी नंते ! सजोगित्ति कालो केव चिरं हो ? संखेजाओ प्रोसप्पिणिनस्सप्पिणीअो कालो, खेत्त
गोयमा ! सजोगी सुविहे परमत्ते। तं जहा-प्रणाइए वा अपओ अंगुझस्स असंखेजइजागं । बादरपुढविकाइए णं भंते ! ज्जवसिए, अणाइए का सपज्जव सिए । मणजोगीणंनंते ! पुच्चा। गोयमा ! जहन्नेणं अंतोमुहत्तं उक्कोमेणं सत्तरिसा- मणजोगित्ति कालोकेव चिरं होई। गोयमा ! जहन्नेणं गरोवमकोमाकोडीओ । एवं बादराउकाइए वि जाव बा- एक समयं उक्कोसणं अंतोमुहुत्तं । एवं वयजोगी वि।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org