________________
कायडि
गोषमा सकारण विहे पाने से जहा अणादिए अपजब सिएमा दिए सपनयसिए। पुढविकाइए । पृच्छा है। गोयमा ! जणं अंतोतं उफोमेणं असं खिज्जं फालं, असंखेज्जा सपिणिउस्सप्पिणी ओ काल ग्रो, खित्तयो असंलेजा योगा | एवं आतेलवा उकाइया विव
( ४५३ ) अभिधानराजेन्द्रः |
इकाइया पुच्छा गोषमा जहां अंतोदु - कोसेका अनंताओ प्रसप्पिणिमपिण कालो, खेत्तच प्रांता लोगा, असंखिज्जा पोग्गल परियट्टा, ते णं पोग्गलपरियट्टा ग्रावलियाए असंखेज्जनागो । तसकाइए एवं जते ! तसकाइए ति पुच्छा ।। गोयमा ! जहपेणं अंतोमुदुतं उक्कोसेणं दो सागरोवमसहस्साई संखेज्जवासमन्म दिया। अकाइए णं जंते ! पुच्छा ।। गोयमा ! अकारण सादिए अपयसि ॥
( सकाश्र णं भंते ! इत्यादि) सह कायो यस्य येम वा सकायः, सकाय एव सकायिकम् । श्रार्षत्वात् स्वार्थे इकप्रत्ययः । कायः शरीरं तच्चीदारिक वैकियाहारकामेप धा । तत्रह कार्मणं तैजसं वा द्रष्टव्यं तस्यैवासंसारभावात् । श्र न्यथा विग्रहगतौ वर्त्तमानस्य शरीरपर्याप्तस्य च शेषशरीरासंवादकाधिकत्वं स्यात् तथाच सति निर्वाचनमा (सकारण विहे पते इत्यादि) तत्र यः संसारपारगामी न भविष्यति सोऽनाद्यपर्यवसितः कदाचिदपि तस्य कायस्य व्यबच्छेदाभाव यस्तु मोमचिगन्ता खोऽनादिपर्यवसि राः तस्य मुक्त्यवस्थासम्भये सर्वात्मना शरीरपरित्यागात् । पृथिव्यतेजोवाचनस्पतिमा अन्यापि तदर्थस्य प्रतीतत्वात् । तथा चोक्तम्- " श्रसंखोस पणिउस्सप्पिणी ओ पर्मिदियारा ता चवओो भयणस्स बोध" ननु यदि वनस्पतिका लमाणमसरूपेषाः पुलपरावतः ततो यद्वीय सिद्धान्ते मरुदेवाजीवो यावद् जीवनावं वनस्पतिरासादिति तत्कथं स्यात्, कथं वा वनस्पतीनामनादित्वम्?, प्रतिनियतकालप्रमाणतया वनस्पतिज्ञावस्यानादित्वविरोधात् । तथा हि असंख्येया बुतपरावतस्तेषामवस्थानमानं तत एतावति कालेऽतिक्रान्ते नियमात्सर्वेऽपि काचपरावर्त्त कुर्वन्ति, यथा स्वस्थितिकालान्ते सुरादयः ।
उक्तञ्च
"जर पुलपरियर, सालो । अश्चंतवणस्सईण-मणा इयत्तमत एव हेतू ॥ १ ॥ जमसंखेज्जा पुग्गल - परियट्टा तत्यवत्याणं । कालेपण, तम्हा कुत्र्यंति कायपलट्टं ॥ २ ॥ सच्चे विवण का ते जासुराई" । किं चैवं यद्वनस्पतीनां निर्लेपनमागमे प्रतिषिद्धं, तदपीदानीं प्रसकथमिति संख्या वनस्पतिभ्यां जीवा उद्वर्तन्ते, वनस्पतीनां न्त्र कायस्थितिपरिमाणम संख्येयो सम यातरस्ता एकसमया जीवावन्यन्तर माणमागतं, न वनस्पतीनाम् । ततः प्रतिनियतपरिमाणसिद्धं नित्रेपनं प्रतिनियतपरिमाणत्वादेव गच्छत् कालेन सिद्धिरपि सर्वेषां भ व्यानां प्रसक्ता, तत्प्रसक्तौ च मोक्षपथव्यवच्छेदोऽपि प्रसक्तः । स १९४
Jain Education International
3
कायहि
भव्य सिकिगमनानन्तरमन्यस्य सिद्धिगमनायोगात् ।
आह च
1
"काकाले सिमरज जाय भाषेणं । निल्लेवणमाव, सिकी विय सव्जव्वाणं ॥ १ ॥ पश्समयं संखेज्जा, जेणुव्वति ता तदव्वस्था । कायट्टिश्य समया, वणस्सईणं होई परिमाणं " ॥२॥ न तदस्ति वनस्पतीनामनादित्वनिर्लेपनप्रतिषेधस्य सर्वभव्यासिद्धेोपचयवच्छेदस्य तत्र तत्र प्रदेशसिद्धान्त-द्विविधा जीवा सांयवहारिका असव्यहारिका त वे निगोदावस्थात पृथिवीकायिकादिभेदेषु वर्तन्ते ते लोकेषु दृष्टिपथमागताः सन्तः पृथिवीकायिकादिव्यवहारमनुपतन्तीति सव्यवहारका उच्यते ते यद्यपि भूयोऽपि निगोदावस्थामुपयान्ति तथाऽपि ते रिका एवं सांयवहारे पतितत्वात्। ये पुनरनादिकालादारज्य निगोदावस्थामुपगता वापत से व्यवहारपथातीतत्वादसांव्यवहारिकाः । कथमेतदवसीयते द्विविधा जीवाः-सांव्यवहारिका असयवहारिक है। उच्यते विशात्
युवतीनामपि निलेपनमागमे प्रसिकम् किं पुनः सकलवनस्पतीनाम्,तथा भव्यानामपि । यश्च यद् ये सांव्यवहारि करा शिनिपतिता श्रत्यन्तवनस्पतयो न स्युः, ततः कथमुपपद्यते ?, तस्मादवसीयते अस्त्य सांव्यवहारिकरा शिरपि यशतानामनादिता । किञ्च श्यमपि गाथा गुरूपदेशादागता- “ समए अस्थि अरांता जीवा केहि परणाम अर्थतानिगोवा अवति ॥ १ ॥ नाि कराशिः सिद्धः कच-पच्तुपश्रवणवण निचेवन भ व्वाणं जुत्तं होश, तं जर अश्चंतवणस्लई नत्थि, एवं अणादिव. गुस्सईण अस्थित्तमत्थओ सिद्धं । भाइ इयमवि गाहा गुरुवणसागया- " समए अस्थि अता, जीवा " इत्यादि । तत्रेदं सूत्रं सांध्यबहारिकानधिकृत्यायसेयम् यासारिका पास्य नचैवस्वामित जिनद्रगणिकमाश्रमणपूज्यपादा:-" तह कायहि कालादओ विसेसे पहुच किर जीवो । नागाश्वणस्सइयो, जै संववहारबाहिरिया " ॥ २ ॥ श्रपिशब्दात्सर्वैरपि जीवैः श्रुतमनन्तशः स्पृष्टमित्यादि । यदस्यामेव प्रज्ञापनायां वक्ष्यते, प्रागुक्तश्व परिग्रहः, ततो न कश्चिद्दोषः । श्रसकाय सूत्रं सुप्रतीतम् ।
पतानेव कायिकादीन् पर्याप्तपर्याप्तविशेषणविशिष्टान
चिन्तयन्नाह
"
सकाइया पज्जत्तएां पुच्छा ? । गोयमा ! जहमेण विनकोसेा वि अंतोमु एवं जाव तसकाय प्रपजए । सकाश्यपजच पुच्छा गोयमा ! जो अंतो१ मृदुतं उकरणं सागरोवमसयहत्तसातिरेगें । पुढविकाइज्जत पुच्छा | गोपमा ! होणं अंतोगु - कोसेणं संखेज्जाई वाससहस्साई । एवं आऊ वि । तेउकाइयपज्जत पुच्छा ? । गोयमा ! जहां अंतोमुहुत्तं नक्कोसेणं संखेज्जाई राईदियाई । वानकाइयपज्जत्तए णं पुच्छा ? । गोयमा ! हमे तो कोमेणं संखिजाई बाससहस्साई । वस्सइकाइयपज्जत्तएां पुच्छा ? गोयमा ! जहनेणं तोमदुत्तं नकोसेणं संखेज्जाई वाससहस्साइं । तसकाइयपज्जत
For Private & Personal Use Only
www.jainelibrary.org