________________
कायहि अनिधानराजेन्सः ।
कायट्टि भाविनस्तिरश्चोऽधिकृत्य वेदनीयम्, अन्यषामेतावत्कालप्रमाणा- यसूत्रे उत्कर्षतः सातिरक सागरोपमसहस्रं, तब नैरयिकतिपर्याप्तावस्थायामविच्छेदेनाप्राप्यमाणत्वात;अत्राप्यन्तमुंहत्तस्या- र्यक्पश्चन्छियमनुष्यदेवभवम्रमणेन अष्टव्यमधिकं तु न नवति, पर्याप्तावस्थाया प्रस्तत्वात् । एवं तिर्यकस्त्रीमनुष्यमानुषीसूत्र- पतावत एव कालस्य केबलवदस्योपलब्धत्वात् । अनिन्छियो - प्वपि भावनीयम् । तथा देवदेवीसूत्रयोस्तु जघन्यत उत्कर्ष- व्यन्नावन्छियविकलः,सचसिक एवासिरुश्च साद्यपर्यवसितः । तश्च कायस्थितिपरिमाणं प्रागुक्तमेवापर्याप्तावस्थानाविनामन्त- तत उक्तम्-'साह अपज्जवसिए'इति। 'सइंदियअपखलए णमिमुहूर्तेन हीनं परिभावनीयम् । गतं गतिद्वारम् ।
त्यादि'हापाप्ता लब्धापेक्वया, करणापेक्या चकव्यान
प्रयथाऽपि तत्पर्याप्तस्य जघन्यत उत्कर्षतो वाऽन्तर्मुहर्तप्रमाण (७) श्दानीमिन्द्रियद्वारमाभिधित्सुराह
त्वात् । एवं तावद्वाच्यं यावत्पञ्चेन्द्रियापर्याप्तकः पञ्चन्द्रियापर्यासइंदिए णं नंते ! सइंदिए त्ति कालो केव चिरं होइ । सकसूत्रम तच्च सुगमत्वात् स्वयं परिजावनीयम्। प्रनिन्छियागोयमा! मइंदिए विहे पहात्ते । तं जहा-अणाइए अपज्जब- ऽत्र न वक्तव्यः, तस्य पर्याप्तापर्याप्तविशेषणरहितत्वात् । सिए, अणाइए सज्जवसिए ।
सदियपज्जत्तए णं जंते ! सइंदियपजत्तए त्ति कालो के[सईदिए णं भंते ! इत्यादि ] सह शन्द्रियं यस्य येन वा स व चिरं होइ । गोयमा जहन्नेणं अंतीमुदुत्तं उक्कोसेणं सासेन्जियः। प्रियं च द्विधा-लब्धीनिष्य अन्येन्डियं च । तत्रेह गरोवमसयपुहुत्तं सातिरेगं । एगिदियपज्जत्तए णं भंते!पुलब्धीन्जियमवसेय, तद्विग्रहगतावप्यस्ति । इन्द्रियपर्याप्तस्यापि
च्चा?। गोयमा! जहनेणं अंतोमुहत्तं उक्कोसेणं संखेज्जाई च ततो निर्वचनसूत्रमुपपद्यते; अन्यथा तदघटमानमेव स्यात्। निर्वचनसूत्रमेवाह-[गोयमेत्यादि] इह यः संसारी स नियतमा
वाससहस्साई । बेदियपजत्तए णं पुच्ग?। गोयमा ! जहस्मेन्द्रियः, संसारश्चानादिरित्यनादिः सेन्धियः । तत्रापि यः क
मेणं अंतोमुहुत्तं उक्कोसेणं संखिजाई वाससहस्साई । वेशश्चित्कदाचिदपि न सत्स्यतिऽनाद्यपर्यवसितः, सेन्द्रियत्वे पर्या- न्दियपजत्तएणं पुच्छा?। गोयमा !जहन्नेणं अंतोमुहुत्तं उक्कोयस्य कदाचिदप्यव्यवच्छेदात् । यस्तु सेत्स्यति सोऽनादिसप
सेणं संखिज्जाई वासाई । तेऽदियपज्जत्तए णं पुच्चा?। गोयवसितः, मुक्त्यवस्थायां सेन्धियत्वपर्यायस्याभावात् ।
यमा ! जहन्नेणं अंतोमुद्दत्तं उक्कोसेणं संखेजाइं राइंदियाई । एकेन्डियादीनाम्
चनरिंदियपज्जत्तए णं भंते ! पुच्चा । गोयमा ! जहणं एगिदिए णं नंते ! एगिदिए त्ति कालओ केव चिरं हो अंतोमुत्तं उक्कोसेणं संखिज्जा मासा । पंचिंदियपज्जत्तएणं गोयमा ! जहमेणं अन्तोमुहुत्तं उक्कोसेणं अणंतं कावं भंते ! पुच्छा, गोयमा ! जहन्नेणं अंतोमदुत्तं उक्कोसेणं वणस्सकालो ।।
सागरोवमसयपुहत्तं ॥ एकेन्द्रियसूत्रे यदुक्तं "नकोसेणं अणंतं कालमिति," तमेवानन्तं
(सइंदियपजत्तए ण भंते! इत्यादि) शह पर्याप्तो लभ्यपेकया वे. कालं सविशेष निरूपयति-(वणस्सश्कासओ इति) यावान् वन
दितव्यासहिविग्रहगतावपि सम्मतिकरणैरपर्याप्तस्यापि,तत उ. स्पतिकालः अग्रे वक्ष्यति, तावन्तं कालं यावदित्यर्थः । वनस्प
स्कषेतः सातिरकसागरोपमशतपथक्त्वमिति यन्निवचनं तदपपतिकायस्यैकेनिजयपदे तस्यापि परिग्रहात् । स च वनस्पतिकास
घते । अन्यथा करणपर्याप्तस्योत्कर्षतोऽप्यन्तर्मुहतानां प्रयस्त्रिंशएवंप्रमाण:-"अणताओ उस्सप्पिणियोसप्पिणीश्री कालो, खे.
सागरोपमप्रमाणतया सन्यमानत्वात् यथोक्त निवंचनेनापपद्यतो अणता बोगा असंखजा पोग्गलपरियट्टा तेणं पोग्गजपरि
ते। पवमुत्तरसूत्रेऽपि पर्याप्तत्वं मध्यपेक्वया षष्टव्यम्। एकन्ष्यि . यहा श्रावलियाए असंखेजश्भागे" इति ॥
पार्यप्तसूत्रे-सव्ययानि वर्षसहस्राणीतिापकेन्द्रियस्य हि पृथिवीद्वीन्छियादीनाम
कायस्योत्कर्षतो द्वाविंशतिवर्षसहस्राणि भवस्थितिः। प्रकायस्य
सप्त वर्षसहस्राणि, बातकायस्य त्रीणि वर्षसहस्राणि, ततो निरबेइंदिए णं भंते ! दिए त्ति कालो केव चिरं होइ?।
न्तरं कतिपयपर्याप्तभवसङ्कलनया समस्येयानि वर्षसहस्रापि गोयमा! जहमेणं अन्तोमुदुत् उक्कोसेणं संखिजं कालं। एवं | घटन्ते शति। द्वीन्द्रियस्य पर्याप्तसूत्रे-सख्येयानि वर्षाणि, द्वीन्द्रितेइंदियचना दिए वि। पंचिंदिए णं नते ! पंचिंदिए त्ति का- या हत्कर्षतो जवस्थितिपरिमाणं द्वादशसंवत्सराणि । न च सबओ केव चिरं होई? गोयमा जहमेणं अन्तोमुहुतं उक्कोसणं
वैष्वपि भवेत्कृष्टस्थितिसम्नवः,ततः कतिपयनिरन्तरपर्याप्तनसागरोवमसहस्सं मातिरंगे । अणिदिए णं पुच्चा । गोयमा !
वसङ्कलनयाऽपि संख्येयानि वर्षाण्यव अभ्यन्ते, न तु वर्षशतानि,
वर्षसहस्राणि वा । त्रीन्द्रियपर्याप्तसूत्रे-संख्येपानि रात्रिदिवानिः मादिए अपज्जवसिए। सइंदियअपज्जत्तए णं पुन्छा। गोय
तेषां च भवस्थितिरुत्कर्षतोऽप्येकोनपश्चाशदिनमानतथा कतिमा! जहन्नागं विउकोसोग वि अन्तोमुहत्तं । एवं जाव पांच- पयनिरन्तरपर्याप्तनवसनायामपि संख्ययानां रात्रिंदिवानादियअपज्जत्तए वि ॥
मेव लभ्यमानत्वात्। चतुरिन्द्रियसूत्रे-संबचेया मासाः,तेषां जबयसूत्रे-(सखेज का ति) संख्येयानि वर्षसहस्राणी
स्थितेरुत्कर्षतः षण्मासप्रमाणतया कतिपयनिरन्तरपर्याप्तकालत्यर्थः; "विगदियाण य वाससहस्सं संखेजा" इति वचनात् ।
ससनायामपि संख्ययानांमासानां प्राप्यमाणत्वात्। पञ्चेन्द्रियएवं त्रीन्छियचतुरियियोरपि सूत्रे वक्तव्ये। तत्रापि जघन्यतो
सूत्र सुगमम्। उन्तर्मुहर्तमुत्कर्षतः संण्येयकासमिति वक्तव्यमितिनावः। संख्ये.
(0) इदानी कायद्वारमभिधित्सुराहयश्च कालः सख्येयानि वर्षसहस्राणि प्रत्येतव्यानि । पञ्चेन्जि। सकाइए णं भंते ! सकाइए त्ति कालओ केव चिरं होइ?
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org