________________
काय
(8x १ )
व्यनिधानराजेन्द्रः ।
सर्पिणपरिमाणं च नन्द्यध्ययनदीकातोऽवसेयम्, तत्र सविस्तरमनिहितत्वात् । क्षेत्रतोऽनन्ता लोकाः । किमुक्तं जवति ?, काकाशेषु प्रति समयमेकैफप्रदेशापहारे क्रियमाणे याचन्त्योऽनन्ता उत्सर्पिएयवसर्पिण्यो भवन्ति तावतीर्यावत् तिर्य फूलदेव का परिमाणात निरूप्यते । पलपरावतं च संप्रदायां विस्तरतोऽभिहितमिति ततोऽवधार्यमिह तु नाभिधीयते, ग्रन्थगौरवभयात्। श्रसंख्याताश्रपि पुगलपरावर्त्ताः कियन्त इति विशेषसंपानिरूपणार्थमाह [मित्यादि] ते पुलपरावती आयनि काया असंख्येयतमभागः। किमुक्तं भवति ?, श्रावलिकाया श्रसं रूयेयतमे भागे यावन्तः समयास्तावत्प्रमाण असंख्येयपुद्गल - पराव इति एतचैवं कायस्थितिपरिमाणं वनस्पत्ययाद्र टव्यं न शेषतिर्यगपक्कया; वनस्पतिव्यतिरेकेण शेषतिरश्चामेतावत्काल प्रमाणकायस्थितेरसम्भवात् ।
तिर्यकृयकार्यस्थितिमादतिरिक्खोणं जंते! तिरिक्खजोत कालओ चिरं होइ ? | गोमा ! जहोणं अंतोमुहुतं नकोसेां तिथिपलियोमाई पुनकोमीत्तमत्यहिया एवं म सेवि, मस्सी वि एवं चेव ।
[तिरिक्खजोणिणीणं भंते ! इत्यादि ] इह उत्तरत्र च जघन्यतोऽन्तर्मुहूर्त्तावना प्रागुक्ता श्रन्तर्मुहूर्त्त भावनानुसारेण स्वयं नावनीया | उत्कर्षतस्त्रीणि पल्योपमानि पूर्वकोटी पृथक्त्वाभ्यधिकानि कथमिति चेत उच्यते तिर्थमानुष्याणां सी
यो नया कार्यस्थितिः, "नरतिरियाणं स स भवा" इति वचनात् । तत्रोत्कर्षस्य चिन्त्यमानत्वादटावपि वा यथासंभव मुत्कृष्टस्थितिकाः परिगृह्यन्ते । श्रसंख्ये वर्षायुष्कस्तु मृत्वा नियमतो देवलोकेषूत्पद्यते न तिर्यक्षु । ततः स्वप्त भयाः पूर्वकायायुषो वातव्याः अष्टमस्तुपदे कुर्वादिष्विति त्रीणि पल्योपमानि पूर्वकोटी पृथक्त्वाज्यधिकानित [मनुस्से व मनुस्सी व इति] एवं ति तेन प्रकारेण मानुष्योऽपि च वक्तव्याः । किमुक्तं भवति ?मनुष्यसूत्रे मानुषं सूत्रे व जघन्यतोऽन्तर्मुखीणि पल्यापमानि पूर्वकोटीपृथक्वाभ्यधिकानि कथीतिसूत्र पाठस्त्वेवम्- "मणुस्से णं नंते ! मस्स ति कालओ केव चिरं होइ ?। गोयमा ! जहणं अतो मुहत्तं उकोसेणं तिनि पनि श्रोमाझं पुत्रकोमी पुहुत्तमम्भहियाई मपुस्सीणं भंते ! मणुस्सि त्ति कालओ " इत्यादि । [५] देवदेवीनाम
देवे भंते! देव ति काल के चिरं हो। गोयमा ! जव रइए। देवी णं जंते ! देवि त्ति कालओ केव चिरं होइ ? गोयमा ! जहां दस बासमहस्सा उसे पण पापविमा। सिणं भंते! सिर्फ चिकेन चिरं होई । गोयमा ! सादिपज्जवसिए ||
[ जहेब नेरइए इति ] यथैव नैरयिकः प्रागुक्तस्तथैव देवोsपि वक्तव्यः, देवस्यापि जघन्यतो दशवर्षसहस्राणि, उत्कर्षतः त्रयस्त्रिंशत्सागरोपमाणि वक्तव्यानीति भावः । देवा अपि हि स्वभावाभूयोऽनन्तरं देववेनोत्पद्यन्ते "मो देवे देवेति ततो देव देवानामपि प्रय
Jain Education International
कायहर
देवी-उत्कर्षतः प
स्थितः परिमाणं कायस्थ पञ्चाशत् पल्पोपानदेव माणत्वात् । एतच्च ईशानदेव्यपेक्षया रुष्टयम्, अन्यत्र देवीनामेतात्या तेरभावात् । सिद्धस्त्रे साधपर्यवति इति सिद्धत्व
कृषासम्भवात्। सिकत्वाद्विध्याययितुमीशा रागादयो, न च ते भगवतः सिकस्य संभवन्ति सतिमितकर्मपराय तदभाव तेषां नि
[ ६ ] सम्प्रत्यैतावतो नैरयिकादीन् पर्याप्तापय्र्याप्तेन विशेषणद्वारेण चिन्तयन्नाह
रणं जंते ! रश्यपचर च कालओ केप पिरं होइ ? । गोयमा ! जहपेण वि नक्कोसेण वि तोमुदुत्तं, एवं जाव देवी अपज्जत्तिया ॥
[र]रधिको भदन्त ! अपर्याप्त इति। अपत्यपर्यायविशिष्टो विच्छेदेन कालतः कियन्तं कालं यावद्भवति । नगवानाह - गौतमेत्यादि । इहापर्याप्तावस्था जघन्यत उत्कर्षतश्चान्तमुहुर्त्तप्रमाणा, तत ऊर्द्ध नैरयिकाणामवश्यं पर्याप्तावस्थाभावात् । तम् (शेषतो तो, एवं जाव देवी अप्पजत्तिया इति ) एवं नैरयिकोक्तेन प्रकारेण पर्याप्तास्तिर्यगादयस्तावद्वक्तव्या यावद् देवी अपर्याप्तकाः, अपर्याप्तदेवी यावदित्यर्थः ततिक्षा मनुष्याय यद्यप्यपाका एव भूत्वा भूयो भूयोऽपसनोत्पद्यते तथा तेषामपर्याप्तावस्था नैरन्तर्येणोरकर्षतो ऽप्यन्तर्मुहतं प्रमाणैव ल च्यते । यद्वक्ष्यति - " अपजत्तणं भंते! अपज्जएत्ति कालओ केपरिंदो गोया ! अंत होत मुहुतमिति" । देवदेवीसूत्रे - अन्तर्मुहूर्त भावना नैरयिकवत् । नैरयिकाणां पर्याप्तत्वेन
रइए एवं भंते ! णेरइयपज्जत्तर ति कालओ केव चिरं हो । गोयमा ! जहणेणं दस बाससहस्साई अंतोमुहाई
,
कोसेणं तेत्तीसं सागरोवमाई अंतोमुहुत्तूणाई | नैरायेकपर्याप्त इति । पर्याप्तो नैरयिक इत्येवम विच्छेदेन कालतः कियचिरं भवति ? नगवानाह गौतम ! जघन्यतो दश वर्षसहस्राणि अन्नानि अन्तर्भार्यासावस्थायां गत स्वात् । अत एवोत्कर्षतोऽपि त्रयस्त्रिंशत्सागरोपमाण अन्तर्मुइतनानि ।
तिरसामतिरिक्खजोगियपज्जत्तए णं तिरिक्खजोणियपञ्जराए ति कालओ केव चिरं होई। गोषमा ! जहणं अतोमुहु उक्कोसेणं तिमि पलिओ माई तो मुहुत्तूणाई | एवं तिविखजोशिपज्जतिया वि । मगुस्से मस्सी एवं ar | देवपज्जत्तए जहा ऐरइयपज्जत्तए । देवीपज्जत्तियां ते! देव पर कालओ फेय चिरं डोड़ है। गोयमा ! जहोणं दस वाससहस्साई अंतोमुहूत्तूणाई, नकोसें पपपालाई अंतोनूणाई ॥
तिर्थकुसूत्रे - जघन्यतोऽन्तर्मुहूर्त्तभावना प्राग्वत्। उत्कर्षतस्त्रीपिल्योपमायन्तर्मुहुर्त्तानानि । एतच्चोत्कृष्टायुषो देवकुर्वादि
For Private & Personal Use Only
www.jainelibrary.org