________________
(४५०) कायजोग अभिधानराजेन्सः।
कायष्ठि " कजम्मि समुप्पन्ने, सुयकेवक्षिणा विसिहलकीए । यपदम् ३, ततः कायपदम् , ततो योगपदम ५, तदनन्तरं वेदजं इत्थ श्राहरिज, नणंति श्राहारगं तं तु ॥१॥
पदम ६, ततः कषायपदम् ७, ततो लेश्यापदम् ८, तदनन्तरं पाणिदयरिफिसंदरि-सणत्यमत्थोवग्गहणहेउं वा।
सम्यक्त्वपदम ६, तदनन्तरं झानपदम् १०, तदनन्तरं दर्शनपदम संसयवुच्छेयत्थं, गमणं जिग्णपायमूलम्मि"॥२॥
११, ततः संयतपदम १२, ततः उपयोगपदम् १३, तदनन्तरतदेव कायः, तेन योग आहारककाययोगः। श्राहारकं मिश्र माहारपदम १४, ततो भाषकपदम् १५, ततः परीतपदम १६, ततः यत्र, औदारिकेणेति गम्यते। स श्राहारकमिश्रः। सिरुप्रयोजनस्य पयोप्तपदम् १७, ततः सूक्ष्मपदम् १०, ततःसंझिपदम १ए, ततो चतुर्दशपूर्वविद आहारकं परित्यज्यत औदारिकमुपाददानस्या- भवसिद्धिपदम् २०, तदनन्तरमस्तिकायपदम् २१, ततश्चरमहारकं प्रारभमाणस्य वा प्राप्यते । स एव कायः तेन योग। पदम् २२ । एतेषांद्वाविंशतिसंख्यामां पदानां कायस्थितिर्भवति आहारकमिश्रकाययोगः । कर्म०४ कर्म।
ज्ञातव्या, यथा च भवति ज्ञातव्या तथा यथोद्देशं निर्दिश्यते। कायजोगि(ण) काययोगिन्-पुं० । जीवभेदे, काययोगिन
(२) जीवादिदण्डकःपकेन्डियाः, अन्येषां मनायोगवाग्योगयोरपि सन्वात् । स्था०
जीवेणं भंते जीव त्ति कामओ केव चिरं होई? गोयमा सम्बद्धं। ४ ठा०४ उ०। कायट्टिइ-कायस्थिति-पुं० । काये निकाये पृथिव्यादिसामान्य
'जीवेणं भंते' इत्यादि । इह जीवनपर्यायविशिष्टो जीव उच्यते,
तप्रश्नयति-जीवो, णमिति वाक्यालंकारे। भदन्त ! जीव इति । रूपेण स्थितिः । स्थितिभेदे, "दोएहं कायहि पम्मत्ता। तं जहा
जीवपर्यायविशिष्टतयेत्यर्थः । कालतः कालमधिकृत्य, कियश्चिमणुस्साणं चव, पंचिंदियतिरिक्खजोणियाणं चेव " । काय
रंकियन्तं कालं यावद्भवति । भगवानाह-गौतम! सर्वाद्धां, सर्वस्थितिरसंख्यात्सर्पिण्यादिका। स्था०२०२० । काय इह
कालं यावत्। कथमिति चेत?, उच्यते-इह जीवनमुच्यते प्राणधापर्यायो गृह्यते, काय श्व काम इत्युपमानात् । स च द्विधा-सा
रणम्।प्राणाश्च द्विविधाः-द्रव्यप्राणा भावप्राणाश्च । द्रव्यप्राणा इ. मान्यरूपो विशेषरूपश्च । तत्र सामान्यरूपो निर्विशेषणो जीव
जियपञ्चकवलत्रिकोच्चासनिश्वासायुष्कर्मानुभवलकणाः,भावस्वलक्षणः, विशेषरूपो नैरयिकत्वादिलक्षणः,तस्य स्थितिरव
प्राणा झानादयः।तत्र संसारिणामायुष्कर्मानुन्नवलक्षणं प्राणधारणं स्थान कायस्थितिः । सामान्यरूपेण विशेषरूपेण वा पर्यायेणा
सदैवावस्थितम्, न हि सा काचिदवस्था संसारिणामास्ति य. दिष्टस्य जीवस्याव्यवच्छेदनेन भवने, प्रज्ञा० ।
स्यामायुष्कर्मानुभवनं न विद्यत इति। मुक्तानां तु ज्ञानादिरू(१) कायस्थित्यधिकारगाथा।
पप्राणधारणमवस्थितम्, मुक्तानामपि हि ज्ञानादिरूपाः प्राणाः (२) दएमकत्वेन जीवानां कायस्थितिः।
सन्ति, यमुक्तोऽपि जीवतीति व्यपदिश्यते। ते च ज्ञानादयो मु(३) जीवानां नैरयिकत्वादिपर्यायैरवस्थानचिन्तनम् ।
क्तानां शाश्वतिकाः, अतः संसार्यवस्थायां च सर्वत्र जीयनमस्ती(४) तिर्यतिर्यस्त्रीणां मनुष्यमनुष्यस्त्रीणां च कायस्थितिः।
ति सर्वकासन्नावी जीवनपर्यायः। (५) देवदेवीनां कायस्थितिविचारः ।
(३) सम्प्रति तस्यैव जीवस्य नैरयिकत्वादिपर्यायैरादिष्टस्य (६) पर्याप्तापर्याप्तत्वविशेषण नैरयिकादीनां कायस्थितिः। (७) इन्छियवारमाश्रित्य जीवानां कायस्थितिः ।
__ तैरेव पर्यायैरव्यवच्छेदेनावस्थानं चिन्तयन्नाह(७) कायद्वारमाश्रित्य जीवानां कायस्थितिः ।
णेरइएणं भंते ! जेरइए त्ति कालओ केव चिरं होइ?। गो(१) योगद्वारमवलम्ब्य कायस्थितिविचारः।
यमा ! जहाणं दस वाससहस्साई, नकोसेणं तेत्तीसं साग(१०) वेदद्वारमाश्रित्य जीवानां कायस्थितिः ।
रोवमाई॥ (११) कषायद्वारमाश्रित्य जीवानां कायस्थितिः। (१२) लेश्याद्वारमाश्रित्य जीवानां कायस्थितिः।
'नेरइएणं नंते' इत्यादि सुगम, नवरं नैरयिकास्ततो जव्यस्वाभा(१३) सम्यग्दृष्टिद्वारमाश्रित्य जीवानां कायस्थितिः।
व्यात् च्युत्वाऽनन्तरं न नूयो भूयो नैरयिकत्वेनोत्पद्यन्ते, ततो य(१४)शानद्वारमाश्रित्य जीवाना कायस्थितिः।
देव तेषां भवस्थितेः परिमाणं तदेव कायस्थितेरपीत्युपपद्यते (१५) दर्शनद्वारमाश्रित्य जीवानां कायस्थितिः।
जघन्यत उत्कर्षतश्च यथोक्तपरिमाणकायस्थितिः। (१६) संयमद्वारमुपयोगद्वारं चाश्रित्य जीवानां कायस्थितिः।
(४) तिरश्चाम्(१७) आहारद्वारमाश्रित्य जीवानां कायस्थितिः । (१०) भाषकाभाषकद्वारं परित्तापरित्तद्वारं चाश्रित्य जीवानां
तिरिक्खजोणिएणं नंते ! तिरिक्खजोणिए त्ति कालभो कायस्थितिः ।
केव चिरं होइ?। गोयमा !जहोणं अंतोमुहुनं, उक्कोसेणं (२६) संशिद्वारं भवसिद्धिकद्वारं चाश्रित्य जीवानां कायस्थितिः।। अणंतं कालं, अणंताओ ओसप्पिणीउस्सप्पिणीओ का(२०) उदकगर्नादीनां कायस्थितिनिरूपणम् ।
लओ खित्तो अणंता लोगा असंखेजा पोग्गलपरियट्टा (१) कायस्थित्यधिकारगाथामाह
आवलियाए असंखेज्जइभागे॥ जीवगइंदियकाए, जोए वेदे कसाय लेस्सा य ।
(तिरिक्खजोणिए णं ते इत्यादि ) तत्र यदा देवो सम्मत्तनाणदंसण, संजय उवोग आहारे ॥१॥
मनुष्यो नैरयिको वा तिर्यसूत्पद्यते तत्र चान्तर्मुहर्त स्थित्वा भासगपरित्तपज्ज-त्तमुहमसन्नी जवस्थिचरिमे य ।
भूयः स्वगतौ गत्यन्तरे वा संक्रामति, तदा बज्यते जघन्यतोऽन्तएएसिं तु पदाणं, कायरिती होइ णायव्वा ॥२॥ मुहर्तप्रमाणा कायस्थितिः, उत्कर्षतोऽनन्तं कालं यावत् । तस्य प्रथमं जीवपदम् । किमुक्तं नवति?, प्रथमं जीवपदमधिकृत्य चानन्तस्य कालस्य प्ररूपणा द्विविधा । तद्यथा-कालतः, क्षेत्रकायस्थितिर्वक्तव्या ति १, ततोगतिपदम् २, तदनन्तरामन्द्रि। तश्च । तत्र कालतोऽनन्ता उत्सर्पिण्यवसर्पिएयः, उत्सर्पिण्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org