________________
काय किलेस
ताणा एगुणपण्यासा संमतं सरमंगलं ।। १४ ।। सवि कार्याकलेसे पण ते तं जहा डासा कुटु सणिए पडिमट्ठाई वीरासणिए ऐसज्जिए दंकायइए लगंमसाई ॥ २ ॥
थानापतिका स्थानातिगः स्थानातिदो वा कायोत्सर्गकारी ह धर्मधर्मिणोरभेदादेवमुपन्यासः अन्यथा कायक्लेशस्य प्रक्रान्तत्वात् स एव वाच्यः स्यादून तद्वान्, इह तु तद्वान्निर्दिष्ट इति । एवं सर्वत्र ठाकुडुकासनिक प्रतीतः तथा प्रतिमास्थापीत भ प्रतिमाकारी, बीरासनिक या सिंहासने निविष्ट श्वास्ते, नैपधिकः समयुतादिनिषद्योपवेशी, दरकायतिकः प्रसारित हः, समएमसायी भूम्य लग्नपृष्ठः । स्था० ७ ० प्र० । ग० | यायावयंति गिम्देसु, हेमंतेसु अवाडा ।
|
वासामु परिसंलीणा, संजया सुसमाहिया ॥ १२ ॥ प्रतापयन्ति ऊर्द्धस्यानादिना आताचनं कुर्वन्ति ग्रीष्मकाले तथा हेमन्तेषु तथा शीतकालेष्वप्रावृता इति प्रावरणरहितास्तिठन्ति । तथा वर्षासु वर्षाकालेषु संलीना इत्येकाश्रयस्था भवन्ति संयताः साधवः, सुसमाहिताः ज्ञानादिषु यत्नपराः । ग्रीष्मादिषु बहुवचनं प्रतिवर्धकरणापनार्थमिति सुषार्थः दश०१० कायगुत्त-कायगुप्त-त्रि० । कायगुप्त्या गुप्तः कायगुप्तः । उत्त० । “कायगुत्तो जिरं१२० सत्काय क्रियाविकले जितेन्द्रिये तो दिश्रो । उस० १२ अ० ।
35
कायनुत्तया कायगुप्तता स्त्री० कायस्वानुभवापारा गोपने उत्त० २० भ० ।
अथ कायः फलं प्रक्षपूर्वकमाह
( ४४६ ) अभिधानराजेन्द्रः
-
Jain Education International
कागुत्ताणं भंते जीवे किं । कायपाए शंसरंजय, संवरेणं कायगुणे पुणे पाचासयनिरोह करेइ५५ हे भदन्त ! कायगुप्ततया जीवः किं जनयति ?। गुरुराह-डे शिष्य ! कायगुप्ततया अधः सम्बरं जनयति, सम्बरेण गुप्तकायः पुनः पापाश्रवनिरोधं करोति । दश० २० प्र० । कायगुत्ति - काय गुप्ति-स्त्री० । गमनागमनप्रचलनादानस्यन्दमादि क्रियाणां गोपने गुप्तिभेदे, उत्त० ।
sarai कायगुप्तिमभिधातुमाहठाणे निसीय वा वि, तहेव य तुयट्टणे । उघ पण, इंदियाणं च जुंजणे || सरंज समारंभे, आरंभ य तत्र य । कार्यपत्रमा तु नियंटेज जई जयं ॥
स्थानिय निषीदने उपवेशने । चः तयोरेव विचित्रमेदसमुच्चयार्थ वेति पूरणे। तथैव च य तं यथाविनिमित्त वर्द्धमिका कमेणग यतिक्रमेण चप्रलङ्घने सामान्येन गमने । उभयत्र सुत्रत्वात् सुपो इन्द्रायां च स्पर्शनादन ( स ) योजनं शब्दादिवि पये व्यापारणं, तस्मिन् सर्वत्र च वर्तमान इति शेषः ततः स्थानादिपुवर्त्तमानः संरम्भोऽनिघातो दृष्टिमुष्टघादि संस्थानमेव संकल्पसूचकमुपचारात्संकल्प वाच्यं तरसमारम्नः परितापको प्रधा निघातः, ततः संरम्नश्च समारम्नश्च संरम्नसमारम्नं, तस्मिन् । आ कार्य प्रपमानं निवर्तयति
११३
कायजोग
सूत्रार्थः । उत्त०२४० | अथ कायगुप्तिरपि द्विधा चेष्टानिवृत्तिलक्षणा यथागमं शनि परीषहोपसर्गादिसंये Sपि यत्कायोत्सर्गकरणादिना कायस्य निश्चलताकरणं सर्वयोगगनिरोधावस्थायां वा सर्वथा यत्कायचेष्टानिरोधनं सा प्रथमा | गुरुमाच्च शरीरवस्तारक तुम्पादिप्रतिलेखनाप्रमार्जनादिसमयांतक्रियाकलापपुरस्परं शयनासनादि साधुना विधेयं, ततः शयनासननिक्षेपादानादिषु स्वच्छन्दवेापरिहारेण नियता या कायचेष्टा सा द्वितीयेति । उक्तं च
उपसर्गसंप कायोत्सर्ग मुनेः।
सिर शरीररूप कायद्यते ॥ १ ॥ शयनासननिकेपा - दानसंक्रमणेषु च ।
स्थानेषु चेष्टानियमः, काय गुप्तिस्तु साऽपरा " ||२||६०३ अधि० ।
66
दृष्टान्तः
आ० क० ।
प्रवृतः साधुरानं साया वा चित् । पदमा कथमपि स्थलमा ॥१॥ स्थितस्तत्रैकपादेन, सर्वामपि विनावरीम् । कायछक कायपदक- ६- न० । कायानां पृथिव्यादीनां पकं कायपट्कम् । षट् कायेषु सम्यगनुपालन चिपयतया नगारभेदे, आव० ४ ० । ( तत्र यतना प्रथमभागे २४६ पृष्ठे ' अट्ठारसठाण' शब्दे उक्ता )
66
66
9
कायजोग-काययोग पुं० श्रीदारिकादिशरीर । श्रदारिकादिशरीरयुक्तस्यात्मनो वीर्यपरिणतिविशेषे, दर्श० नं० 1 स्था० । प्रज्ञा० । श्र० । विशे० । 'नित्यासीनप्रलीनाङ्गः, कूर्मवद् मुनिपुङ्गवः । तिष्ठेत् प्रयोजना भावे, काययोगोऽयमीरितः " ॥ १ ॥ जीत० । भेदाः- काययोगः सप्तधा वैकियकाययोगः, बाहारककाययोगः, श्रीदारिकाययोगः मिश्रहम्दस्य पूर्वदर्शितशरीरत्रिकेण सह संवन्धात् किमित्र काययोगः श्राहारकमिको श्रदारिक मिश्रकाययोगः कार्मण काय योगः अयं भावःविविधा विशिष्टा वा किया चिकिया, तस्यां भयं वै कियम् । तथाहि तदेकं भूयानकं भवति, अनेक त्या एकम् । श्रणु भूत्वा महद्भवति, महद् भूत्वा श्रणु । तथा खचरं नृत्वा भूमिचरं जवति, नूचरं त्वा खचरम्। श्रदृश्यं नूवा दृश्यं भवति, दृश्यं त्वा अदृश्यमित्यादि । मद्वा विशिष्टं कुर्वन्ति दिवैर्विकम, पृषोदरादित्वादभीष्टरूपसिद्धिः। तच द्विधापपातकं प्रत्ययंत्रात उपनिमि तथ देवनारकाणाम् | त्वयं तियंमनुष्याणाम् | उकं व श्रीमद्नुयोगद्वारी" चिनिदा विसिहावा, किरिया ती जं भयं तमिह । नियमा बिउब्वियं पुख, नारगदेवाण पयई ॥१॥ कायांगः तन्मयो वा योगां वैयियोगों के कुकिकाययोग या वैकिमि यत्र कार्मनीदारिकं वा क्रियमिथः तत्र कार्मणेन मिश्र देवनारकाणामपतावस्थायां प्रथमसमयादनन्तरं बादरपयोमा पञ्चेन्द्रियध्यायांच वैयिकाले परित्यागकाले वा श्रदारिकेण मिश्र ततो वैक्रियमिक्रियमिश्रानयोगी वैकियमिश्रकाययोगः पूर्व विदा तथाविधकार्योत्पत्तौ विशिष्टलब्धिवशादाह्रियते निर्वत्यत इत्याहारकम्। अथवा-यतीर्थंकरादिसमीपे सू दमा जीवादयः पदार्था अनेनेत्याहारकम्, “कृद्बहुलम् " ॥ ५ ॥ | १ | २ || शं कर्म करणं या णकः। दाद
For Private & Personal Use Only
·
www.jainelibrary.org