________________
(४४०) कामदेव अन्निधानराजन्मः।
कामदेव भाषा यस्याम् , "रसोलशौ"॥८।४।२८८ ॥मागध्यामित्यादिक पीउधारी विचित्तहत्याजरणा विचित्तमाला मउलिमउडवि" मागधीभाषाबकणं परिपूर्ण नास्ति जाषते सामान्येननणनमिति। दीप्तानि विचित्राणि वा 'म उलि त्ति' मुकुटविशेषः " ककिंविधो भगवान् ,अर्हन् पूजितो पूजोचितःअरहस्यो वा सर्व- वाणपवरपत्थपरिहिया कल्लाणगपवरवत्थाणुलेवणधरा भास्वात्, कं?,धर्म श्रद्धेयझेयानुष्ठेयवस्तुश्रद्धानशानामुष्ठानरूपं, त- सरबोंदीपलंवणमासधरा दिव्वेणं वन्नेणं दिव्वेणं गंधेणं दिवेणं था-परिकथयात अशेषविशेषकथनेनेति। तथा "तेसिं सव्वेसि संघयणेणं दिवेणं संगणेणं दिवाए ढीए दिव्वाए जुईप पायरियमणायरियाणं अगिमाए धम्ममाइक्ख" न कवलं ऋ- दिव्याए पभाए दिवाए छायाए दिव्याए अश्चीए दिव्वेण तेपणं षिपर्षदादीनां ये वन्दनाद्यर्थमागतास्तेषां च सर्वेषामार्याणामा- दिव्वाए लेसाए दसदिसाए उज्जोएमाणा पभासेमाणा गइयदेशोत्पन्नानामनार्याणां म्लेच्छानामग्लान्या अखेदेनेति । "सा कल्लाणा किल्लाणा आगमेसि भद्दा पासाईया दरसणिज्जा विय गं अरुमागही भासा, तोस आयरियमणारियाणं अप्पणो अभिरूवा पडिरूवा तमाश्क्वात्त" यदिह धर्मफनं तदाख्याभासाए परिणामेणं परिणमइ" स्वभाषापरिणामेनेत्यर्थः। धर्मक- ति, तथा “ एवं खलु चाहिं गणेहि जीवा नेरइयत्ताए कथामेव दर्शयति-"अस्थि बोए अत्थि असोए एवं जीवा अजीवा बंधे म्मं पकरेंति" एवमिति वक्ष्यमाणप्रकारेणेति "रश्यत्ताए कमोक्ने पुस्मे पावे आसवे संवरेनिजरे"पतेषामस्तित्वदर्शनेन शून्य. म्म पकरता नरश्पसु उववज्जति । तं जहा-महारंजयाए महा काननिरात्माद्वैतकान्तकणिकनित्यवादिनास्तिकादिकुदर्शननि-- परग्गहाय पंचेदियवहेणं कुणिमाहारणं कुणमांत मांसं एवं च राकरणात्परिणामवस्तुप्रतिपादनेन सकलैहिकामुष्मिकक्रिया- एएणं अभिलावेणं तिरिक्खजोणिए सुमाइल्याए अलियवयणामनवद्यत्वमावेदितम्। तथा “अस्थि अरिहंता चकवट्टी बलदे- णेणं उक्कंचणयाए वचणयाए" तत्रमाया वश्चनबुकि, उत्कञ्चनं वा वासुदेवानेरड्या तिरिक्खजोणिया तिरिक्वजोणिणीउमाया मुग्धवचनं प्रवृत्तस्य समीपवर्तिविदग्धरक्षणार्थ कणमव्यापिया रिस देवा देवलोया सिझी सिका परिनिब्वाणे परिनि- पारतया अवस्थानं वञ्चनं विप्रतारणं "मणूसेसु पगश्भहब्बुया" सिका कृतकृत्यता, परिनिर्वाणं सकलकर्मकृतविकारवि- याप पगाविणीययाए साणुफ्कोसयाए अमच्छरियाए" प्ररहादतिस्वास्थ्यम्,एवं सिद्धपरिनिवृतानामपि विशेषोऽवसेयः। कृतिभरूकता स्वभावत एवापरोपतापता अनुक्रोशी।" दय. तथा-"अत्यि पाणाइवाए मुसावाए अदिनादाणे मेहुणे परिम्गहे
देवेसु सरागसंजमेणं संजमासंजमेणं अकामनिज्जराप थाअस्थि कोहे माणे मायास्रोभे पिछे दोसे कलहे अम्भक्खाणे अरई | नतवोकम्माण तमाइक्खर" यदेवमुक्तरूपं नारकत्वादिनिबरई पेसुन्ने परपरिवाए मायामोसे मिच्चादसणसम्ले अधिपाणाइ-1
न्धनं तदाख्यातीत्यर्थः।। वाश्वेरमणे कोहविवेगे जाव मिच्छादसणसवविवेगे किं
तथाबदुणा सव्व अस्थि नावं अत्थ ति वय सव्वं नस्थि नावं न
"जहा नरया गमंती, जे नरया जाव वेयणा नरए । स्थि त्ति वयह सुचिन्ना कम्मा सुचिन्नफला भवंति" सुचरिता
सारीरमाणासारं, दुक्खाई तिरिक्खजोणी ॥१॥ क्रिया दानादिकाः सुचीर्णफलाः,पुण्यफलाजवन्तीत्यर्थः। "दुश्चि
माणुस्सं च अणिचं, वाहिजरामरणवेयणापनरं । श्रा कम्मा पुच्चिन्नफमाजवन्ति फुस पुम पावे" बनात्यात्मा
देवा य देवलोप, देवेदि देवसोक्खाई" ॥२॥ शुभकर्मणी,न पुनः साधमते नैव न बध्यते "पच्चायंति" जीवः प्रत्यायन्ते, उत्पद्यन्ते इत्यर्थः "सफले कल्लाणे पावए" श्ष्टानिष्ट
देवांश्च देवलोकान्, देवेषु देवसौख्यान्याख्यातीति । फलं, शुभाशुग्नं कर्मेत्यर्थः । “धम्ममाइक्खई" अनन्तरानं शेय- "नरगतितिरिक्खजोणि, माणुसभावं च देवयोगं च ॥ धोयज्ञानरूपमाचष्टे इत्यर्थः । तथा-"एमेव निग्गंथे पावयणे सिद्धिं च सिस्विसहि, जावणियं परिकहरु ॥३।। सो" इदमेव प्रत्यकं नैर्ग्रन्थं प्रवचनं जिनशासनं सत्यं सद्भूतं, | जह जीवा बज्ऊती, मुञ्चति जह य संकिलिस्सति । कपायादिशुद्धत्वान् सुवर्णवत्।"अणुत्तरे" अविद्यमानं प्रधान- जह दुक्खाणं अतं, करे। केई अपभिबझा ॥४॥ तरं"केवलिप" अहितीयं संशुद्धं निर्दोष “पमिपुरो"सद्गुणनृतं
असा अख्यिचित्ता, जह जीवा दुक्खसागरमुवेति । "नेयाउए" नैयायिकं न्यायनिष्ठं "सल्लगत्तणे" मायादिशल्यक
जह वेरम्गमुवगया, कम्मसमुग विहाडेति ॥५॥ तनं "सिद्धमग्गे" हितप्राप्तिपथः "मुत्तिमम्गे" अहितविच्युतरूपो आर्ताः शरीरतो पुखिता अतिना चिताः शोकादिपीमिताः यः "निम्याणमग्गे" सिद्धिक्षेत्राघाप्तिपथः "परिनिव्वाणमगे" भाताचा ध्यानविशेषादार्तितचित्ता इति। "जह रामेण कडाणं, काभायप्रभवसुखोपायः, "सबकुक्खप्पहीणमगे" सक- कम्माणं पावउ फलविवागो । जह य परिडीणकम्मा, सिका लपुःखक्षयोपायः, श्दमेव प्रवचन फलतः प्ररूपयति-"इ- सिद्धाश्रयमुवति" ॥६॥ अथानुष्ठेयानुष्ठानलकणं धर्ममाह-"तमेव त्थं हिया जीवा सिझति" निष्ठितार्थतया "बऊति" के-1 धम्मं दुविहमाइक्खिय" येन धर्मेण सिकाःसिकालयमुपयान्ति वलतया 'मुचंति' कर्मनिः"परिनिव्वायते" स्वस्थीभवन्ति । कि- स एवं धर्मो द्विविध आख्यात इत्यर्थः । "त जहा अपगारधमुक्तं भवतीति?, "सव्वदुक्खाणमंतं करे पगचा पुण एगजय- म्म अपागारधम्मो इह खलु सवाउ" सर्वान् धनधान्यादिप्रतारों" एकाा अद्वितीयपूज्याः संयमानुष्ठानं वा एका अस. कारानाश्रित्य ‘सब्वत्ताए' सर्वात्मना सर्वैरात्मपरिणामैरिदशी अर्चा शरीरं येषां ते एका ः ते पुनरे कैकेन वा येन सि. त्यर्थः। " आगाराश्रो अणगारियं पञ्चश्यस्संति सव्वाश्रो पा
यन्ति ते भक्कारः निर्ग्रन्थप्रवचनसेवका दन्ता वा भट्टारका णाश्वायाो घेरमणं, एवं मुसावायाश्रो अदिनादाणाओ वेरभयत्रातारो वा, "पुब्बकम्मावसेसेणं अन्नतरसु देव लोगेसु दे- मणं मेहणालो वेरमणं परिग्गहराईभोयणाश्रो वेरमणं, एवं वत्ताप ववत्तारो नवंति, महछिएम महज्जपसु महाजसेसु अयमाउसो अरणगारसामाश्य धम्मे पत्ते, पयस्स धम्मस्स महाबलेसु महाणुजावेसु महासुक्नेसु पुरंगपसु चिरहिपसु सिक्खाए उवट्टिए निग्गंथे वा निम्गंथी वा विहरमाणा प्राणाए तेणं नस्थ देवा भवंति महलिया जाब चिरटिश्या हारविरा- पाराहए भवइ,आगारधम्म पुवालसविहं श्राश्क्वातं जहाश्यबस्थकडगतुमियर्थभियनूया अंगदकंडलमगडतलकत्र-पंचागुब्बयाई तिनि गुणब्बयाईचत्तारि सिक्खावयाई पंच
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org