________________
(४३१) कामदेव अनिधानराजेन्द्रः ।
कामदेव रुचित्तचञ्चलकुंडलविलिहिज्जमाणगंडे भासुरबोंदीपनंबवण-[ पमिणिक्खमत्ता चंप नगरि मऊं मजणं णिग्गच्चड, निमालधर सोहम्मे कप्पे सोहम्मडिसप विमाणे सन्नाए सोई
गच्छइत्ता जेणेव पुस्मनदे चेहए जहा संखे जाव पज्जुवामाप सि" । शकादिशब्दानां च व्युत्पत्यर्थभेदेन भिन्नार्थता - या। तथाहि-शक्तियोगाच्छक्रः, देवानां परमेश्वरत्वाद् देवेन्छः,
सइ, तए णं समणे जगवं महावीरे कामदेवस्स तीसे य देवानां मध्य राजमानत्वाच्चांभमानत्वादेवराजः, वज्रपाणिः कु
जाव धम्मकहा सम्मत्ता कामदेवेइ समणे जगवं महावीरे विशकरः,पुरोऽसुरादिनगरविशेषस्तस्य दारणात् पुरन्दरः, तथा कामदेवं एवं क्यासी-से पूर्ण कामदेवा ! तुपं पुन्चरत्तावशतक्रतुशब्देनेह प्रतिमा विवक्विताः, ततः कार्तिकश्रेष्ठित्वे शतं रत्तकालसमयंसि एगे देवे अंतियं पानब्लूए तए णं से क्रतूनामभिग्रहधिशेषाणां यस्यासौ शतक्रतुरिति चूर्णिकारव्याश्या। तथा-पञ्चानां मन्त्रिशतानां सहस्रमणां भवतीति
देवे एग महंपिसायरूवं विनम्बइ, बिउबइत्ता आमुरत्ते। तद्योगादसौ सहस्राक्तः, तथा-मघशध्देनेह मेघा विवनितास्ते
एगं महं नलिप्पलसिं गहाय तुमं एवं बयासी-हं जो यस्य वशवर्तिनः सन्ति स मघवान्, तथा-पाको नाम बलवां- कामदेवाः! जाव जीवाओ ववरोविज्जामि तं तुमं तेणं देवेस्तस्य रिपुस्तब्छाशनात्पाकशासनः, लोकस्यार्द्धमर्द्धनीको द. णं एवंवुत्ते समाणे अभीए जाव विहरसि, एवं व. किणो योऽर्कलोकस्तस्य योऽधिपतिः स तथा । 'परावणों' ऐरा
मगरहिया तिमि वि उक्सग्गा तहेव पमिउच्चारेयव्वा घणो हस्तीस वाहनं यस्य स तथा, सुष्ठ राजन्ते एते सुरास्तेषामिन्छः प्रभुः सुरेन्द्रः,सुरीणां देवानां वा इन्सु रेन्द्रः,पूर्वत्र दे
जाव देवो पगिया से णणं कामदेवा अढे समढे धेन्द्रत्वेन प्रतिपादित्वात् । अन्यथा वा पुनरुक्तपरिहारः कार्यः। अ.
हंता! अत्थि। रजांसि निर्मलानि अम्बरमाकांशं तद्वदच्छत्वेन यानि तान्यम्बरा
[ जहा संखे ति यथा सङ्गः श्रावको जगवत्यामभिहितस्तथाणि तानि वस्त्राणि धारयति यः स तथा, प्रालिङ्गितमालमारो
ऽयमपि वक्तव्यः, अयमन्निप्रायः-अन्ये पञ्चविधमभिगमं सचिपितस्रग् मुकुटो यस्य स तथा,नवे श्व नवहेम्रः सुवर्णस्य सम्ब
तद्रव्यव्युत्सर्गादिकं समवसरणप्रवेशे विदधति, शमः पुनः पौधिनी चारुणी शोभने चित्रे चित्रवती चञ्चले ये कुएमले ता
षधकत्वेन सचेतनादिषयाणामभावात्तन कृतवानयमपि पोभ्यां विलिण्यमानौ गएमौ यस्य स तथा । शेषं प्रागिवेति ।
पधिक इति शखेनोपमितः । यावत्करणादिदं द्रष्टव्यम्-"जे( सामाणियसाहस्सीणं) इह यावत्करणादिदं दृश्यम- व समणे जगवं महावीरे तेणेव उवागच्छर, उवागच्छहत्ता "तायत्तीसाए तायत्तीसगाणं चतुएहं सागपालाणं अध्यहं
समणं भगवं महावीरं तिक्खुत्तोप्रायाहिणं पयाहिणं करा, कभग्गमहिसीणं सपरिवाराणं तिएहं परिसाणं सतराहं अणिया. रेत्ता बंदणमंसद, एमसत्ता णश्चासम् णादूरे सुस्सूसमाणं सतराई अणियाहिवईणं चउपहं चनरासीणं आयरक्वदे
णे अनिमुहे पंजलिन पज्जुवासहत्ति,तपणं समणे भगवं महावसादस्सीएणं"। तत्र त्रयस्त्रिंशाः पूज्याः महत्तरकल्पा लोक
वीरे कामदेवस्स समणोवासयस्स तीस य महा महालीयाए पालाः पूर्वादिदिगधिपतयः सोमयमवरुणवैश्रमणाख्याः, अग्रम
परिसाए" इत प्रारज्य श्रीपपातिकाधीतं सूत्रं तावद्वक्तव्यं याहिष्यः प्रधानभार्याः, तत्परिवारः प्रत्येक पञ्च सहस्राणि, सर्व
वत् धर्मकथा समाप्ता परिपत प्रतिगता। तवं सकलशेषमुपमीलने चत्वारिंशत्सहस्राणि, तिस्रः परिषदोऽज्यन्तरा मध्यमा
दर्श्यते "तपणंसमणे जगवं महाबीरेकामदेवस्स समणोवासयबाह्या च सप्तानीकानि पदातिगजाश्वरथवृषभभेदात् पञ्च सं.
सतीसे य महामहालीयाए" तस्याश्च(महान्ती)महत्या इत्यप्रामिकाणि गन्धर्वानीकं नाट्यानीकं चेति सप्तानीकाधिपतयश्व
र्थ इति।(परिसाए जश्ए परिसाए)तत्र पश्यन्तीति ऋषयोऽवसप्तवं प्रधानपतिः प्रधानो गजः, पवमन्ये ऽपि आत्मरक्वार्थम- ध्यादिकानवन्तः,मुनया वाचंयमाः, यतया धर्म क्रियासु प्रयतमाप्ररक्षकास्तेषां चतस्रः सहस्राणां चतुरशीत्य आख्याति सामा- नाः, "अगसयाने प्रणेगसयवंदपरिवारातो" अनेकशतप्रमान्यतो भाषते विशेषतः पतंदव प्रज्ञापयति प्ररूपयतीति पदद्वयेन णानि यानि वृन्दानि परिवारो यस्यास्तथा,तस्या धर्म परिकथयक्रमेणोच्यत इति । देवेण वेत्यादौ यावत्करणादेवं कष्टव्यम्- तीति सम्बन्धः। किंभूतो भगवन् ?, [ओहबने] ओघवले, याव"जक्खण वा रक्खसेण वा किन्नरेण वा किंपुरिसेण वा महो- करणादव्यवच्छिन्नबलः अतिबलोऽतिक्रान्ताशेषपुरुषामरतिरगेण वा गन्धब्वेण वा” इति रुढीए' इत्यादि यावत्करणादिदं यम्बलः, महाबलोऽप्रमितबलः । एतदेव प्रपञ्च्यते-"अपरिमिदृश्यम्-"जुइ जसो वलं वीरियं पुरिसक्कारपरक्कमे त्ति नायं भु- यवलवीरियं" अपरिमितानि यानि बलादीनि तैर्युक्तो यः स ज्जो करणया तेनैव, 'प्रायं ति' निपातो वाक्यालङ्कार,अब. तथा । बलं शारीरं, प्राणः वीर्य जीवप्रभवः । "तेयमाहप्पकांतिधारण वा । भूयः करणतायां पुनराचरण, न प्रवतयिष्यते इ- जुत्ते' तेजो दीप्तिाहात्म्यं महानुभावता, कान्तिः काम्यता, ति गम्यते ।
" सारयनवघणणिनायमहुरनिग्घोसईदुनिसरे " शरतेणं कालेणं तेणं समएणं समाणे भगवं महावीरे समोस
कालप्रभवाभिनवमेघशब्दवत् मधुरो निघोंषो यस्य दुन्दुभे
रिव स्वरोयस्य स तथा । (उरोवित्थमाए) गलविवरस्य वर्तुरिए समणे जाव विहरइ, तए णं से कामदेवे समणोवा
लत्वात् । (सिरे संकिन्नाए) मूर्द्धनि संकीर्णतायामस्य मूर्दास्थमए इमी से कहाए कट्टे समाणे एवं खलु समणे जाव लितस्वात, सरस्वत्येति सम्बन्धः । “कंटपीवट्ठीयाए अगरनाते" विहर। तं सेयं खलु ममं समणं भगवं महावीरं वंदित्ता व्यक्तवर्णघासेत्यर्थः। (अम्ममणाए) अनवरवञ्चमानयेत्यर्थः। "सणमंसित्ता तो पमिणियत्तस्स पोसहं पारित्तए त्ति कह
वक्खरसन्निवायाप" सर्वाक्षरसंयोगवत्या पुनरुक्त्या ते परिपू. एवं संपेहेइ, संपेहेइत्ता मुझप्पा बेसाई वत्थाई अप्पम०
र्णमधुरया (सबभासाणुगामिणीए सरस्साए भणित्या जोय
णनीहारिला सरेणं) योजनातिकामिणा शमन “ मद्धमागमास्स वग्गुरापरिक्खित्ते सयाओ गिहा पमिणिक्खमइ, ही भासाए भासा अरहा धम्म परिकहे" भीमागधी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org