________________
(४३८) अभिधानराजेन्ऊः ।
कामदेव
पास, पासचा आसुरचे कामदेवस्य सरस्स कार्य दुरू हड़, रूहइत्ता पच्छिमभाएणं तिक्खत्तो गीवं वेढे वेढेइसा तिक्खाहिं विसपारंगपा दादाहिं रसव निकु । तए णं कामदेवे तं उज्जलो जाव अहियास । तर से दिव्वे सप्रू कामदेवं अनीयं पास, पासइत्ता जाहे नो संचान्नेति कामदेवं समणोबासयं निम्मंषाओ पश्याओ चालिन वा खोजिए वा विप्यरितए वा ता संते ३ सणियं २ पच्चासक्कत्ता पोसहसालाओ पडिक्खिम, पडिणिक्खमइत्ता दिव्त्रं सप्परूवं विप्पजहर पिप्पजहता एवं महं दिव्यं देवरूवं विव हारविराइयवत्थं० जाव दसदिसाओ उज्जोवेमाणं पनासेमाणं पास दिवं देवता कामदेवस्स पोसहसालं अणुपत्रिसर, अणुपविसइत्ता अंतरिक्खपडिवो सखिखिशियाई पंचत्रलाई पत्याई परिडिए कामदेव समणोवासयं एवं वयासी-हं जो कामदेवा समोवासपा घासणं तु देवा० संपुणे कपडे कपलक्खणे सुलणं तत्र दे० माणुस्सजम्मजीवियफले जस्स एं दे० तत्र निग्या पावयणाओ मेरु व्व परिवत्ती ला पता अभिसमागया ||
!
' उग्गविसं इत्यादीनि सर्परूपविशेषणानि कचिद्यावच्छन्दोपात्तानि कचित्साक्षादुक्तानि दृश्यन्ते । तत्रोप्रविषं 5रधिसां विषं, चण्डविषमल्प कालेनैव दष्टशरीरव्यापक विषस्वादू घोरविषं मारकबाद, महाकार्य महाशरीरं मत्रीभूषाका अर्क, नयनविषेण विशेष रोपेण च पूरी नयनविपरोषपूर्णम् । श्रञ्जनपुञ्जानां कज्जलोत्कराणां यो निकरः समूहस्तद्वत्प्रकाशो यस्य तदञ्जनपुजनिकरप्रकाशं, रक्ताक्षं लोहितलोचनं, मलयोः समस्थयोग रत्यर्थ चलयोजि योर्यस्य तद्] यमलयुगलचञ्चलजिह्व, धरणीतलस्य वेणीच के शबन्धविशेष इव कृष्णत्वदं । घत्वाभ्यामिति धरणीतल वेणिभूतम्, उत्कटमनभिभवनीयत्वात्, स्फुटो व्यक्तो भासुरतया दृश्यत्वा
कुटजटलः केशवायोगात् कर्कशो निठुरो नम्रताया अभावाद् विकटो विस्तीर्णो यः स्फुटाटोपः फणाडम्बरं तत्करणे दकः उत्कटस्फुटकुटिलजटिलकर्कशविकटस्फुटाटोपकरणदकम् । तथा -[ लोहागर धम्ममाणधमधर्मघोस ] लोहारकस्येव ध्मायमानस्य भस्त्रावातेनोद्दीयमानस्य धमधमायमानस्य धमधमेत्येवं शब्दायमानस्य घोषः शब्दो यस्य तत्तथा इदच विशेषणस्य पूर्वनिपातः प्राकृ तत्वादिति । [ गलियतिव्यपरो] अनाकखितोऽपरि मिलो नखितो वा निरोधमशक्यस्तीक प्रचरोऽति
रोषेो यस्य तत्तथा । [ सरसरस्स त्ति ] लौकिकानुकरणनाथा । [प्राणं तिच्यर्थः [निकुमि [] निकट्ट यामि महषिम [उज्जत] पिलेनाप्यकलां विपुलां शरीरव्यापकत्वात् कर्कश कन्यमिचानां प्रादांत [] दुःखसुखमित्यर्थः किमुक्तं नया [दुराईयासं ति] दुरधिसामिति "हारचिराइ
Jain Education International
यवत्यमित्याद" याकरणादिश्यम-"कडतुमियमिय यंदकुंतल पी पारिविचितत्यान विचित्त मालाम उलिकवाणगपवरमला लेवणधरं नासुरबौदीकसंवणमासारं दिव्यं वर्षणं दिव्येणं घेणं हिमेणं फार दिवं संघयणं दिव्यं संज्ञाणेणं दिव्या दिव्या जुई दिव्या पहार दिव्या या दिव्याप अच्चीए दिव्यं तेषणं दिव्वाप लेसाए ति " कपनवर कटकानिविशेषास्तुनि बारास्ताभिरतिय स्तम्भिती स्वीकृती यस्य तन्तथा । अङ्गदे च केयूरे, कुकले च प्रतीतौ, घृष्टग एकतले घृष्टगएको पकर्णपीचानिधाने कर्णाजरणे च धारयति यत्र तत्तथा । तत्र विचित्रमालाप्रधानो मौलिमुकुटं मस्तकं वा यस्य तत्तथा । कल्याणकमनुपहतं प्रवरं वस्त्रं परिहितं येन तत्तथा । कल्याणकानि प्रवराणि माल्यानि कुसमानि अनुलेपनानि च धारयति तत्तया । 'भास्वर बौदीकं' दीप्तशरीरं, प्रज्ञम्बा या वनमाला आभरणावशेषस्तां धारयति यत्तत्तथा । दिव्येन वर्णेन युक्तमिति गम्यते । एवं सर्वत्र नवरम् ऋद्ध्या विमानवभूषणादिकया, युक्त्या प रिवारादि योगेन, प्रभया प्रभावेन, बायया प्रतिविम्बेनार्चिषा दीसिज्वालया, तेजसा कान्त्या, लेश्यया श्रात्मपरिणामेनोद्योतयन् प्रकाशयन् शोभयन्निति प्रासादीयं चित्ताह्लादकं दर्शनीयं यत्पइयच्चक्षुर्न श्राम्यति, अनिरूपं मनोइं, प्रतिरूपं द्रष्टारं २ प्रति रूपं यस्य विकुर्व्य वैकियं कृत्वा अन्तरिक्कं प्रतिपन्नः श्राकाशे स्थितः affar क्षुण्टिको पेतानि ॥
कामदेव
एवं खलु देवा० सके देविंदे देवराया संयक्त सहस्सक्खे जा सकंसि सीहासांसि चउरासीतिए सामापियसादस्सीणं देवा जाव अहोसि च बहूणं देवाण य देवीख य मम्फगए एवमाइक्स्व एवं खलु देवा० जंबूद्दीने २ भार वासे चंपाए नपरी कामदेवे समणोवासए पोसह मालाए पोसढिए बंजचारी जाव दन्नसंथारोत्रगए समणस्स जगवओ महावीरस्स अंतियं धम्मपत्तिं उवसं० विहर | नो खलु से सका के देवेण वा दाणवेण वा गंधन्देश वा जाव निचाओ पावपणाओं पालिर वा खोजिए वा विपरित वा तर अहं सकस्स देविंदस्स देवरो एयम असद्दहमाणे ३ इहं दव्वमागप्रोतं अहो देवा इड्डी ६ ला ३ तं दिट्ठा णं देवा की जाव अभिसमसागया तं खामेमि णं देवाणु० खमं तु रुति दे० हाइजो करवाए ति कछु पायनमिए पंजलि मे एयमहं जुज्जो २ खामेइ, खामेड़ता जामव दिसं पाउब्यूए तामेव दिसं पभिगए, तए एं से कामदेवे समणोवास रुिवसग्गमिति कट्टु पडिमं पारई ॥
'सके यादी यावत्करणादिदं व अपायी पुरन्दरे सयक सहस्से मघवं पावसासणे दा हिमोगादियां बसीसविमानसयस दरबादियां
वाहणे सुरिंदे श्रयरंवरवत्थधरे आवश्यमानमउडे नवहेमचा
For Private & Personal Use Only
"
www.jainelibrary.org