________________
( ४४२) अभिधानराजेन्यः ।
कामदेव
मुसावाया
ब्याई ति । तं जहा धूलाओ पाणाइवायाश्रो वेरमणं, एवं रमणं आणि रमणं सदारत दि प्रियं भोगपरिभोगे परिमाणं । चत्तारि सिक्खावया । तं जहा सामाइयं देसावगासियं पोसहोववासी अतिहिसंविभागो पारतियलेटना कुणा चाराहना अमाउसो अगारसामा धम्मे पत्ते, पयस्स धम्मस्स सिक्खावर उ बठिए समणोबास समशोवासिया वा विहरमाणार आणाए
राह नवतर ण से मडई महालिया मणूस परिसा समणस्स जगवओ महावीरस्स अंतिए धम्मं सोचा णिसम्म हतु जाव हियया उडाए उडेइ. उद्देश्ला समणं भगवं महावीरं तिप्रावाहि पाि
गया मुंमा भविता अगाराश्रो अशगारियं पञ्चश्या अत्थेगया पंचायं सिवाय दुवासविहं गिटिपपडिय
•
'
C
1
असा परिसा समर्थ भगवं महावीरं दिता नसता एवं पयासी सुयक्वा णं भंते ! निमांथे पावयणे एवं सुपक्ष" भेदतः सुभासिए वचनव्यक्ति सुबि सुष्ठु शिष्येषु विनियोजना 'सुभाषिते - नात् । " अत्तरे नंते ! निग्गंधे पावय एवं सुपहो धम्मं तं माणे वसमतं श्राक्खह " । क्रोधादिनिग्रहमित्यर्थः । "उचलमं श्राघ्क्खमाणा विवेगं श्राक्ख ह" बाह्यग्रन्थित्यागमिस्वर्थः । “विवेगं श्राइक्खमाणा वेरमणं आइक्खह" मनोनिवृत्तिमित्यर्थः । "वेरमणं आइक्खमाणा अकरणं पायाणं कम्माणं आइवह" धर्ममृपशमादिस्यरूपं ध इति हृदयम् । नत्थ के समघा माहणे वा जे परिसं धम्मस् माइक्खित्त ते प्रभु शिति शेषः। किमंगण यसो उत्तरतरं एवं बंदिता जामेव दि सि पाग्भूगा तामेव दिसि पडिगयत्ति अहे ससमट्टे ति" अस्वयेष इत्यर्थः । अथवा मयोदितवस्तुसमर्थः संगतः । इन्ता ! इति कोमलामन्त्रणवचनम् ।
-
अमो समणे भगवं महावीरे बहने समये गंधे य पिपीओ य आमतेचा एवंववासी जड़ ता अशो समोपासनानिहिया निमश्का वसंता दिव्यास क्विज लिए उसमे समं स जाव अहियाचे सका समोहिं निम्नंधीहिं वालसँग गणिदिगं अहिज्जमाणेहिं दिव्यमाणुसतिरिक्ख जोगिएहिं ममं सहितए जन अहिया संतर तर गं से बहवे समझा ग्गिंथा य गिंथीय समस्त भगवओ महावीरस्स तह ि एमबिए पनि पटिसुइसा तर हां से कामदेवे समणोवासए ह तुट्ट० समणं भगवं महावीरं परिणाई पुच्छर अट्टमादियह समर्थ नगर्न महावीर तिक्खुतो वंदड़ मंसर, बीदत्ता णमंसित्ता जामेव दिर्सि पाठन्या तामेव दिसि पगिया, तरणं समये भगवं महावीरे अथवा चंशओ पमिवडिया जान० जाव विरइ । तर गं से कामदेवे समोवासए पढमं वासगपडिमं उवसंपज्जित्ता गं जाव विहरण, तए णं मे काम - देवे समणोवास बहु० जाय भावेता वीसं वासाई
29
"
बहुहिं०
१११
Jain Education International
कामभोग
समणोवासगपरियागं पाठणित्ता एक्कारस नवासगपकर्म सम्यं कारण फासेला मामियार संझेहगाए अाएं खिता माई नपाई अपनाए ए आलोय समाहिपसे कालमाने कार्य किना सोहम्मे क सोहम्मामसम्म महाविपापस्स उतरपुरच्छि मे णं अरुणाने विमाणे देवता उन तस्य णं गाणं देवाएं चत्तारि पलियोमा लिई पत्ता. कामदेवस्स विदेपारि पक्षियोमा लिई से जंते! कामदेवे तओ चैव देवलोगाओ उक्खणं चना कहिँ गमिति कहिँ उपनिर्हिति महाविदेहे वासे सिज्झिहिंति ॥
[अ] भार्या इति एादिति [सेहंति ति]ाकरणादिमति होते विशेषनाम
1
कार्या से मि खलु जंबू ! पत्ते ति
क्खेव त्ति' निगमनवाक्यं वाच्यम्। तच्चेदम्- "एवं समणेणं जाय संपत्ते दोश्चस्स अज्जयस अयम चेमीति " । उपा० २ ० ध०र० संघ० । स्था० आ० म० । प्रापाटवंशावर्तस्य साधुहालोकस्यामजे, श्रीमद जिनन्दनस्य चैत्यं कारितम् । ती० ३२ कल्प | ऋषभदेवस्य पञ्चदशे पुत्रे, कल्प 9 क्षण । ( 'अहिणंदण' शब्द प्रथमभागे २००६ पृष्ठे कथा निरूपिता )
णंतरं चयइ, । गोयमा !
कामदेवजवण कामदेवजवन न० | काममन्दिरे, "पविरल सहिसमेया कामदेव भवणे, ममाश्रपुरायनमतरियस्स व्यस्स दर्श० । कामपरिग्गही कामपरिष कामपरिगृस्यामेव प्रतिक्रि च
धर्मो न भूतो न भविष्यति । पालयन्ति नराः शूराः, शीबाः पाखण्डमाश्रिताः ॥१ ॥ गृहाश्रमाऽऽधाराश्च सर्वेऽपि पाखरिकन इत्येवं महामोहमोहिता इच्छामदन कामेषु प्रवर्तन्ते । श्राचा० २ श्रु० ५ ० १ उ० । कामपाल - कामपाल पुं० । कामान् पालयति । पान रणे श्र वलभडे, चाच० । द्वीपविशेषाधिपतौ द्वी० । कामप्पभ - कामप्रभ - न० | स्वनामख्याते चिम नमेदे,जी० ३प्रति०। कामफास- कामस्पर्श-पुं० सप्तचत्वारिंशे महाग्र, सू०प्र०
-
1
२० पाहु० | कल्प० ।
कामभोग- कामभोग-पुं० इं० कामोत कामाः मोगा कामी मोना
1
For Private & Personal Use Only
1
गन्धरसस्पर्शाः कामजोगाः । स्था०४ वा० १४२ । यदि वा कामा इच्छारूपाः, मदनकामास्तु भोगाः । सूत्र० २ ० २ २ | कामानां शब्दादीनां यो जोगः । स्थाe are १३० । ददादिनोगे, मदनसेवायां च । ग १ अधि० । अथवा काम्यन्त इति कामाः मनोज्ञा इत्यर्थः ते च ते। भुज्यन्त इति जोगाः शब्दादय इति भोगाः । स्था० २ ० ४ उ० इच्छा मनकामाः शब्दादो विषयास्ते एव ज्यन्त इति भोगाः । सूत्र २ श्रु० १ श्र० । मनोपुस्था डा०३० मध येषु दश० १ ०
० म० ।
www.jainelibrary.org