________________
( २३ ) अभिधानराजेन्द्रः |
एगलबार डिमा
यावन्मूत्रमित्यादि । ननु पूर्वमपि तस्य स्वाभिधानमिव सर्वमपि तं पूर्वादिरूपमतिपरिचितमेव ततः कस्मादेवमिदानीमभ्यस्यति उच्यते कालपरिमाणावबोधनिमित्तम् । तथा हि स तथा सूत्रमा बारनामकनयमपूर्वगतसूतीय वस्तृप्रकारेण परावर्तयति। थथा चकवासपरिमाणं यथोक्तरूपमवधारयति । तत उच्छ्वासपरिमाणावधारणात् उच्छ्वासनिःश्वासपरिमाणावधारणं तस्मालोकस्य स्तोकान्मुक्तस्य तपीयायां परया पीरबीजिनिमाणमेतत् रामीणां व दिनरात्री बाहो रात्राणामेचं मुसत पीरथी दिनानि अहोरात्रां काले का विषये जानाति । उक्तं च । “जइ विय से वादी, सनाममिव परित्रियं सुयं तस्स । कालपरिमाणहेतुं तदावि खलु तज्जयं कुणति । उस्सासी तो पाणू, ततो य थोवो ततो वि य मुहतो । मुडुत्तेहि पोरिसोतो, जाणंति नि साय दिवसा य” उक्ता सूत्रभावना । सांप्रतमेकत्वनावनामाह ।
मो देहातो अहं नातं जस्स एवमुवई । सो किंवि साहरिकं न कुणइ देहस्स जंगे वि ॥ अहं देहादन्यत्येवमेकत्व भावनया यस्य साधो परिकाणां कुर्वतः शरीरादात्मा नानात्वमुपलब्धः स दिव्यादिषु उपसर्गवेलायां देहस्य भङ्गेऽपि विनाशेऽपि किञ्चिदपि (आहरिक्कमिति ) उत्राखं न करोति । गता एकत्वभावना । संप्रति बननावनामाह ।
एमेव यदेव निवासे से होइ । लेखकमले उनमा सकिसोरे य जोम्मलिए । एवमेव अनेनैव प्रकारेण बलजावनयापि देहस्तथा भावयितयथा देवस्य करणीयेषु योगेषु वलं न हानिमुपगच्छति ननु तपसा क्रियमाणेन नियमतो देहबलमुपगच्छति ततः कथमुच्यते बननावनया तथा देहो नावयितव्यो यथा देहबलं न हानिमुपयातीति सत्यमेतत् किंतु देहबलं धृतिबलसूचनार्थ ततोऽयं जावार्थो बलभावनया तथा यतेत यथा देहोपचयेऽपि धृतिः समुत्साहवर्ती समुत्साहमतितरां समुपजायते । यथा प्रय बामपि परीषदचमूमतिसोपसर्गामपि लीलया योधयति । तथा चोक्तं "कामं तु सररिबलं हायति तवभावणा पसुत्तस्स । देहावर वि सत्ती, जह होति धिती तहा जय । कारणो परीसहचमू, ज६ उब्वेज्जाहि सावसग्गावि। दहुरपहकर वेगा, जय जगणी अप्पसत्थणिं ॥ धितिधणियबरूकच्छी, जो होइ श्रणाral araहितो | बजावणार धीरो, संपुक्षमणोरहो होइ " ततो ऽपि च सर्वा अपि भावना धृतिबलपुरस्सराः । विशेषतो प्रतिभावना नातिया । प्रचलदेवाप सर्वोपनिपातेऽपि स्वकार्य साधयति न खलु धृतेः किंचिदसाध्यमस्ति । आह च । 'त्रितिबत्रपुरस्सरातो, हवंतिसव्वावि भावा तोया । तं तु न विश्व सत्तं, जं धितो न साहे" तचतपोवती नामनीसेवनया नवति । अत्रोपमा रातो लंखको मल्लब्ध न केवलं लंखको मल्लका दष्टान्तः किं त्वश्य किशारश्च किंविशिष्ट इत्याह । यो ज्ञापितः परिकर्म्मित इत्यर्थः । एषां च दृष्टान्तानामियं भावना | लेखको उज्यासं कुर्वन्नन्यासप्रकर्षवशतो रज्जावपि नृत्यं करोति । मनोSपि करणानि पूर्व दुःखेनाज्यस्थन् कालेन कृताभ्यासः पश्चादय
46
प्रतिम जयकिशोरोऽपि हस्यादित्यो भयं गृडानी दुःखं तत्पार्श्वे प्रथमतः स्थाप्यमानोऽभ्यासप्रकर्षवशतो न मनाग
Jain Education International
एगलविहारपडिमा
पि तद्भयं करोति । तथा च सति संग्रामे हस्त्यादिनिश्च परि जवने ऽपि न नङ्गमुपयाति । एषा दृष्टान्तभावना । दान्तिक योजना स्वियम् एवमभीक्ष्णा सेवनया तपसा न क्लाम्यति सत्वावष्टमनतो देवादिज्यो न विभेति । सूत्रतः सूत्रार्थचिन्तनप्रमाणेन का दिनरागतागतरूपं जानाति। एकायनावनात पथोकस्वरूपो निस्सङ्गो भवति । वलभावनातोऽध्वन्य वष्टम्भतः प्राणात्ययेऽपि नात्मानं मुञ्चति । तदेवं परिकर्म्मकरणं व्याख्यातम् । संप्रति 'दो जोड़ा' इत्येतत्व्याख्यातव्यम् । तत्र परिकर्म्मणि कृते आचार्येण स परीक्षणीयः किमसौ कृतसम्यक्परिकर्मा किं वा नेति तत्र द्वे योधनिदर्शने ते पवाह ।
पञ्जीयमंतीवर्ड खंग-कम्प साहस्सिमा पारिष्ठा ।
महुकाल उगलसुर ताल पिसाए करे मं ॥ अवन्तीपतिः प्रद्योतः खररुकर्णो नाम मन्त्री । अन्यदा राज्ञः पार्श्वे साहस्रिकः साहस्रिकयोधी मल्लः समागतः। तस्य खएमकनामत्येव महाकालस्मशाने छागेन सुरापटेन परीक्षा कृता ॥ तत्र तात्रप्रमाणः पिशाचस्तालपिशाच स्तस्य करे हस्ते मांसं दत्तवान् । द्वितीयो मल्ल श्रागतः सोऽपि तथैव परीक्षितः केववं स ताल पिशाचाप्रयमगमत् ॥ एष गाथा संकेपार्थः । जावार्थः कथानकादव सेयस्तश्चेदम् । अवंती जणवर पज्जोयस्स रोमंती को नाम अश्या सहस्संपि जो जुमेह सो आगतो
लग्गामित्ति रायाण विश्वेत्ति रक्षा प्रणियं ओलग्गाहि ततो सो भाइ मम वित्तो जा सहस्सजोदाणं सा दायव्वा ॥ ततो खंडकष्प चिंते । परिक्खामि ताव पयस्स सन्तं जर सत्तमंतो । होइ ततो सच्चं सहस्सजोही ततो खंरुकोण बगलओ सुरघओय दातुं तो कहउसी रति महाकाले मारो भक्त महाकाल उगल उसा
पकलेचं मंसं खायं सुरं च पाउमाढतो नवरं तालपिसातो आमंत हाथ पसारेति । ततो सो सहस्वो ही अभीतो पिसायस्स वि देव । अप्पणो य खायति य रा य पतियपुरिसा परिवारमा देखिया ते जवि पासिता रोमकरणस्य कर्हेति । सच्चं सहस्सोही एसोति विदिशा विभागात ओलम्मामिति सोचि संदेय परिक्लिडमादसो साल पिसातो आगतो। भीतो महो परिचारगहिरो सकस व जदावित्तं कहिये न शिक्षा सहस्सजोहवित्ती" । एवमाचार्योऽपि किमयं कृतसम्यक्पारकर्म्मा किं वा नेति तपःप्रभृतिभिः तं परीक्षेत । कथमिति चिदत श्राह ॥
न किलामति दीहेण वि, तवेरण न वितासितो वि वीहेति । विविते वेलं, सहेति पुट्ठो अवितहं तु । परपच्छ्रसंयुएहिं, निसिज्जई दिट्टि एगमाईहिं । दिडीसुहवोह व अभत्थव समूहति ।। आचार्यस्तपःकारासादिना प्रकारेण तं सम्यक्प तद्यदा दीर्घेनापि तपसा म क्लाम्यति तदा स तपः परिकम्मि तो इतः यदा तु न वित्रासितो मारप्रतिपदाभिर्न विनेति तदा सत्वपरिकर्मितः यदा तु मेघने मनसि वसतिमध्ये वा स्थितः कियतं दिवसस्य किया गतं रात्रेः कियद्वा शेषमिति दिवसस्य रात्रेर्वा वेलां पृष्टः सन्नवितथां साधयति कथयति तदा ज्ञातव्यः स सूत्रभावनापरिकम्मितः । तथा पूर्वसंस्तुता नाभ्यश्रादयस्तेषु पूर्वसंस्तुतेषु
For Private & Personal Use Only
www.jainelibrary.org