________________
(७४) एगल्लविहारपडिमा अभिधानराजेन्द्रः।
एगल्लविहारपडिमा न्दनार्थमुपागतेषु गाथायां तृतीया सप्तम्यर्थे प्राकृतत्वात् । दृष्टि वस्तु यावत्तत्र कात्रज्ञानस्यानिधानात् । उत्कर्षतो यावदशमं रागादिभिर्न स्निग्धहष्ट्यादिभिः आदिशब्दात् मुखधिकाशादि. पूर्व चशब्दस्यानुक्तार्थसूचनाद्देशोनमिति कष्टव्यम् । तथा चो. परिग्रहः न सज्यते न सङ्गमुपयाति । तदा स पकत्वनावनाप- क्तम् " मायारवत्थतश्यं, जहन्नगं होश नवमपुवस्स । सहियं रिकर्मिमतो वेदितव्यः । एतदेव व्याचष्टे । रष्टिमुखवर्णाज्यां स्नि- कामनाणं, दस नकोसाणि भिन्नाणि" 1 संहननं पुनरादिमानां ग्धयारष्ट्या अर्कावलोकनेन स्फारीकृतकान्तिमुखवार्मकरणेनच त्रयाणां संहननानामन्यतमद्यदा तेन पृष्ठं प्रतिमा प्रतिपचेहउपलकणमेतत् । संनाषादिना च तस्याध्यात्मवलमेकाकित्वन्ना- मिति तदा स स्थिरीकरणनिमित्तमिति वक्तव्यः। धनाचलं (समूहति) परिजावयन्ति सूरयः । बलभावनामाह । ज विसि तीए नवेओ, आयपरे दुक्करं खु वरगं । उज्जयतो किसो किसदढो, दढो किसोया विदोहि वि ददो य ।
आपुच्छणेसज्जण-पमिवज्जणगच्छसमवायं ।। वीयचरमापसत्या, घितिदेहं समप्पिया नंगा ।
यद्यप्यसि जवसि त्वं तया परिकर्मणया उपेतो युक्तः तथाऽप्या बलचिन्तायां चतुर्नङ्गी तद्यथा उभयतो धृतिदेहान्यां कृशः | त्मपरेषु प्रात्मपरविषयेषु आत्मसमुत्येषु परसमुत्येषु नभयसमुकिमुक्तं भवति । शरीरेण कृशोधृत्या च कृशः एष प्रथमो भगः त्थेषु चेत्यर्थः। परीषदेविति गम्यते । दुष्करं समु वैराभ्यं राग(किसदढोत्ति) शरीरेण कृशोधृत्या च बढः एष द्वितीयः (द- निग्रहणमुपलक्षणमेतत् द्वेषनिग्रहणं चेति हेतो य पाप्राकृना हो किसो यावित्ति ) शरीरेण दृढो धृत्या कृशः एष तृतीयः । क्रियते किं त्वया कृता सम्यक्परिकर्मणा किंवा नेति । एषमाद्वाभ्यामाप च शारीरेण धृत्या च दृढः एष चतुर्थः। अत्र द्वितीय- प्रच्छनायां कृतायां यदि सम्यकृतपरिका ज्ञातो भवति ततचतुर्थी भनौ धृतिदहसमाश्रितौ धृतिदेहविषयो प्रशस्तावेकाकि- स्तस्य विसर्जनमनुका तस्य क्रियते । अनुशातश्च गच्छसमवायं विहारप्रतिमायोग्यौ द्वितीयस्य दृढप्रत्याश्रयत्वात् । चरमस्य रद्ध- कृत्वा प्रशस्तेषु व्यकेत्रकालभावेषुप्रतिपादन प्रतिमायाःप्रतिधृतिदेहाश्रयत्वात् । एते च एकाकिविहारप्रतिपत्तये कृतपरिक- पत्तिं करोति । एष गाथासंक्षेपार्थः । र्माणः स्वयमेवात्मानं तुमितमतुलितं वा प्रायो जानन्ति । ज्ञात्वा सांप्रतमेनामेव विवरीषुः पूर्वार्द तावद्याख्यानयति ॥ च प्रतिमाप्रतिपत्तये आचार्यान्विज्ञपयान्ति तथा चाह । परिकम्मितो वि वुच्चइ, किमु य अपरिकम्ममंदपरिकम्मा। सुत्तत्थझरियसारा, मुत्तेण काझं तु मुट्ठ नाऊणं । पायपरोजयदोसेसु, होइ दुक्खं खु वेरग्गं । परिचिय परिकम्मेण य, मुट्ट तुलेऊण अप्पाणं ॥ परिकर्मितोऽपि सुख कृतपरिकमाधि उच्यते आपृच्च्यते तो विमति धीरा, आयरिए एगविहरणमतीओ। इति तात्पर्यार्थः । यथा त्वया कृता सत्परिकर्मणा किं वा न परिएगस्सु य सरीरे, कयकरणा निव्वसहाणे ।।
कृतति किमुत अकृतपरिकर्मा मन्दपरिका वा ते सुतरामाप्रसूत्रार्थयोर्जरणेन क्षरणेन साराः शोजनाः सूत्रार्थकरणसाराः |
चनीया इति नावः । कस्मादेवमाप्रच्चना क्रियते इति चेदत
आह । यत आत्मपरोभयदोषेषु आत्मपराजयसमुत्थेषु परीषसूत्रेण सूत्रपरिकर्मतः कालं दिवसरात्रिगतमभ्रच्छन्नगगनादावपि सुष्ठ ज्ञात्वा परिचितेन स्वन्यस्तेन परिकर्मणा तपःप्रभृति
हेषु समुत्थितेषु दुःखं खयु नवति । वैराग्यं रागोपशमबक्षण
मेतत् । द्वेषोपशमो वा ततो मा नृत प्रतिपत्तौ कश्चियाघात - परिकर्मणा सुष्ठ प्रात्मानं तुलयित्वा धीरा महासत्वा एकवि
त्याप्रच्छना क्रियते। अथ के ते आत्मपरोभयाः समुत्थाः परीषदा हरणमतिका एकाकिविहाराभिप्रायाः पर्याये गृहस्थपर्याये
शति तान्प्रतिपादयति । प्रव्रज्यापर्याये च ते पूर्वगते शरीरे च कृतकरणाः कृतान्या
पढमवीयाश्याभे, रोगे पलायिगा य आयाए । सास्तीत्रश्रकाकाः प्रवर्धमानश्रकाकास्ततस्तवनानन्तरमाचार्या
सीनएहादीउ परे, निसहियादी उनए वि॥ दीन षिकपयन्ति । अत्र यो नाचार्यः स आचार्य विज्ञपयति । यथा जगवन् कृतपरिकाहमिच्छामि युष्माभिरनुशात एकाकिषि
प्रथमः परीषदः क्षुद् द्वितीयः पिपासा आदिशब्दात्तत्पर इत्याहारप्रतिमा प्रतिपत्तमिति । यः पुनराचार्यस्स स्वगच्छाय कथ
दिपरीषहपरिग्रहः। तथा लाभपरीषहः रोगपरीषहः प्रज्ञादिकाः यति तथा परिकर्मितोऽहमतः प्रतिपद्ये एकाकिविहारप्रतिमा
प्रज्ञादयः परीषदा आदिशब्दादज्ञानादिपरिग्रहः । पते श्रात्मान मिति यदुक्तं । “परियागसुयसरीरे इति" तद्व्याख्यानार्थमाह ।
आत्मसमुत्थाः परीषहाः । तथा शीतोष्णादयः शीतोष्णदेशम
शकादिपरीषदाः परे परविषयाः परसमुत्था इत्यर्थः । नैपेधिकीएगणतीसचीसा, कोडी आयारवत्थुदसमं च ।
वर्षादयः पुनः परीषहा उभयस्मिन् उन्नयसमुत्थाः । संघयणं पुणआदि-नगाण तिएहं तु अन्नयरं ॥ संप्रति “करणेलगच्छगत्ति" व्याख्यानार्थमुपक्रमते । द्विविधपर्यायो गृहिपर्यायो व्रतपर्यायश्च । तत्र यो जन्मत एएसु समुप्पामेसु, दुक्खं वेरग्गभावणा का । आरज्य पर्यायः स गृहिपर्यायः स च जघन्यतः एकोनत्रिंशद्ध
पुवं अनावितो खलु, स होइ एलगच्छोयो। पाणि कथमिति चेडुच्यते । इदं गर्भाष्टमवर्षप्रवजिनो विश
यः खलु पूर्वमनावितो यथोक्तपरिकर्मणया अपरिकर्मितो तिवर्षपर्यायस्य च दृष्टिवाद उद्दिष्टः । एकेन वर्षेण योगः
जवति । यथा शैक एमकाकस्तस्य एतेषु आत्मपरोभयसमुत्थेषु ममाप्तः । सर्वमीलनेन जातान्येकोनत्रिंशद्वर्षाणि । व्रतपर्यायः
परीषदेषु दुःखं महत्कष्टं वैराग्यजावना । उपलझणमेतत् द्वेषनिप्रव्रज्याप्रतिपचेरारज्य स च जघन्यतो विशतिवर्षाणि ताव
ग्रहभावनाश्च कर्तुं न शक्यन्ते एवं रागद्वेषनिग्रहभावनां कर्तुमिस्प्रमाणपर्यायस्येव दृष्टिवादोद्देशभावात् । उत्कर्षतो जन्मपर्यायो वा देशोना पूर्वकोटी एतच्च पूर्वकोट्यायुप्के वेदि
ति भावः । यस्तु सम्यकृतपरिकर्मा नवति स करोत्ययत्नेन सव्यं नान्यस्य । उक्तं च । “परिमापामवसास्सन, गिहिपरिया
वैराग्यन्नावनां यथा कपकस्तथा चाह। तो जहागुणतीसा । अति परियातो तीसा, दोएहवि उकोस
परिकम्मणाए खवगो, सेह वलामोमिए वि तहगति । देखणा" । भुतं जघन्यतो नवमस्य पूर्वस्य तृतीयमाचारनामकं । पाभातियउवस्सग्गे, कयम्मि पारेइ सो सेहो ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org