________________
(२२) एगल्लविहारपडिमा
अभिधानराजेन्द्रः ।
एगटविहारपडिमा सामायारिविसेसे, नवरं वुत्तो उ पडिमाए ॥
हाणी न होई जश्या कि, होज बम्मास उबसम्गो ॥ प्रवज्या प्रवजनंशिक्कापदमर्थग्रहणमानियतोवासाशिवाद्विकमर्थ | तत्र यदुक्तं चतुर्थादिषु तावदच्यासं करोति यावन्न क्याम्यग्रहणमर्थपरिज्ञानमित्येतत् त्रयं प्रतिपित्सोर्नियमेन भवति शैषिके। ति तत्र गिरिनदीसिंहदृष्टान्तः । तथाहि यथा सिंहो गिरिनअनियतवासिनिप्पत्तिलकणद्वारहिके भजना विकल्पना य श्रा- दीं तरन् परतटे चिहं करोति यथा अमुकप्रदेशे वृक्काधुपलकिचार्यपदाई स्तस्य नियमादिदं द्वारध्यमास्ति शेषस्य तु नास्ती-1 ते मया गन्तव्यमिति संचरन् तीक्ष्णेनोदकवेगेनापव्हियते । ततः त्यर्थः । विहारः पुनः प्रतिमाप्रतिपत्तिबकणोऽस्त्येव सामाचार्या |
प्रत्यावृत्त्योत्तरति । एवं प्रमाणतस्तावत्तरणं करोति यावदभअपि जिनकल्पिकसामाचारीतो विशेषोऽस्ति नवरं सामाचारी-1 म्नः सन् सकलामपि गिरिनदी शीघ्रं तरति । एवं साधुरपि यदि विशेषः प्रतिमायां प्रतिमागतो दशाश्रतस्कन्धे भिक्षुप्रतिमामध्ये |
चतुर्थ षष्ठमष्टमादि वा त्रीन वारान् कृत्वा क्लमं याति ततश्चयोऽन्य उक्त प्रतिपादित तिस न पुनरुच्यते । संप्रति परिकर्म, तुर्थादिकं प्रत्येकं तावदन्यस्यति यावन क्लाम्यतीति । तथा करणं वक्तव्यम् । तत्र पर आइ ननु तत्परिकर्म किं गच्च एव चनामेव सिंहदृष्टान्तयोजनामाह । स्थितः करोति नत गच्गद्विनिर्गत्यति । सरिराह।
जह सीहो तह साहू, गिरिनदिसीहो तवोधणो साह । गणहरगुणेहिं जुत्तो, जति अन्नो गणहरो गणे अस्थि ।। वेयावञ्चकिरतो, अनित्ररोमो य आवासे ।। निम्गति गणातो इहरा, कुणति गणे चेव परिकम् ॥
यथा सामान्येन गुहायां वर्तमानः सिंहस्तथा गच्छे वर्तमानः यदि नाम गणे गच्छे अन्योऽन्यगणधरः गणधरपदाई इत्यर्थः ।।
साधुर्यथा च गिरिनदीमुत्तरन् अज्यासकरणे प्रवृत्तः सिंहगणधरगुणयुक्तो विद्यते न च प्रयोजनेनान्यत्र गतस्ततस्तं गणे
स्तथा तपोधनः तपःकरणान्यास प्रवृत्तः साधुः। एवं चतुर्थष
ष्ठाष्टमादि तपः कुर्वन् स आत्मवैयावृत्त्यकरो ज्ञातव्यः। कस्मादिस्थापयित्वा गणाहिनिर्गच्छति विनिर्गत्य च परिकर्म करोति ।
ति चेषुच्यते । यस्मात्स तपसा पूर्वसंचितं कर्ममलं शोधयइतरथा तथाषिधान्यगणधरयुक्तगणधरस्वाहानावे गण एव
मात्मन एवोपकारे वर्तते । ततः स आत्मवैयावृत्त्यफरः एवमास्थितः सन्परिकर्म करोति अत्र पर प्राह । ननु तेन पूर्व
त्मनो वैयावृत्त्ये अक्वान्तः सन् (आवासेत्ति) अवश्यकरणीयेषु द्विधां शिकां शिकमाणेनात्मा भावित एव ततः किमिदानीं भा
योगेषु न भिन्नरामा नवति । गतं तपोभावनाद्वारम् । वनानिः परिकर्मणयेत्यत आह ।
अधुना सत्वभावनाद्वारमाह।। जा विहु दुविहा सिक्खा, आपल्ला होति गच्छवासाम्म।
पढमा उबस्सयम्मि, विश्या बाहिं तइया चउक्कम्मि। तहवि य एगविहारे, जा जोग्गा तीए भावेति ॥
सुष्मघरम्मि चउत्थी, पंचमिया तह मसाएम्मि ।। यद्यपि द्विविधा शिक्का आद्यसत्रग्रहणसामाचार्यासेवनलकणा
प्रथमा सत्वनावमा उपाश्रये कथमिति चेत् उपाश्रस्यान्तर्निप्रवति गच्चगवासे तथापि गच्छावासे योग्यतातः एकाकिविहा.
शि प्रतिमया प्रतिदिवसमवतिष्ठते स च तथावतिष्ठमानो मूरेयायोग्या शिक्का तद्योग्यसामाचार्यच्यासरूपा तया स आत्मानं
षिकमार्जारादिस्पर्शनदर्शनादिभयं तावद् अयति यावत्तत्स्पर्शजावयति तद्भतसामाचार्यज्यासश्च पञ्चनिर्भावनानिवति ।
नादिभावे रोमोद्भदमात्रकरमपि जयं नोपजायते । उक्तंच "ग्छततस्तानिर्विशेषतः आत्मानं परिकर्मयति ।
स्स ब खश्यस्स ब, मूसियमादीहि वा निसिचरोहैं । जहन चितवेण सत्तेण सुत्तण, एगत्तेण कोण य ।
जायइ रोमु-गमो वि तह चेव वामोवा” द्वितीया सत्वनावना तुझणा पंचहा वुत्ता, पझिम पविजत्तो ॥
उपाश्रयस्य बहिरुपच्चन्ने तत्र हि प्रतिमा प्रतिपन्नस्य बहुतरं प्रतिमा प्रतिपद्यमानस्य प्रपितत्तुकामस्य तुलना परिकर्मणा। मार्जारादिनयं सजवीत । ततस्तज्जयाथै द्वितीया। नवसत्वनाथपश्चधा पञ्चप्रकारा प्रोक्ता तद्यथा तपसा सत्वेन सूत्रेण एकत्वेन ना तृतीया सत्वभावना चतुष्के तत्रातिप्रभूततरं त्रिविधं तस्कराबलेन च । तत्र तपोनावनाप्रतिपादनार्थमाह।
रक्षिकस्वापदादिज्यो भयम्। चतुर्थी शून्यगृहे, पञ्चमीका स्मशाचननत्तेण न जतते, छठेहिं अट्ठमेहिं दसमहिं।
ने।तत्रहियथोत्तरंसविशेषा सविशषतरा त्रिविधा बाधा उक्तंच बारसचउदसमेहि य, धीरो धीमं तुलेअप्पा ।।
'सविसेसतरा बाहिं, तकरारक्खिसावयादीया ।सुम्मघरमसा
णेसु य, सविसेसतराजवे तिविहा' एतान्निः पञ्चभिरपि सत्वभाप्रथमतचतुर्थेन यतते । किमुक्तं भवति । प्रथमतो नियमेन श्रीन
वनाभिस्तावदात्मानं भावयति यावदिवा रात्री वा देवैरपि बारान् चतुर्थ करोति तत्र यदि त्रिरपि कृते चतुर्थे क्लाम्यात ततस्तावदन्यस्यति चतुर्थे यावश्चतुर्थ कुर्वन् मनागपि न क्या
भीमरूपैर्न चालयितुं शक्यते । उक्तं च " देवेहि सिया अवि
दिया वा रातो वा भीमरुवेहितो सत्तभावणाए वहति पर निम्यमुपयाति । एवं चतुर्थेन यतित्वा त्रीन्वारान्षष्ठं करोति तत्रा
ज्झतो संगलं" । गता सत्वभावना। वि यदि वारत्रयं कृते षष्ठे क्लाममुपैति ततश्चतुर्थधत षष्ठेश्यन्यासं तावत्करोति यावत्तस्यापि करणे म्मानिनॊपपद्यते एवं
संप्रति सूत्रतावनामाह । षष्ठरात्मानं नावयित्वा अष्टमैर्भावयति । तदनन्तरं दशमैस्ततो
उकवितोवकवियाई, सुत्ताई करेइ सोयव्वाई। द्वादशैरुपलक्वणमेतत् ततोऽनेन प्रकारेण षोमशादिभिश्च धीरो
भुत्तट्ठपोरिमीतो, दिणे य काले अहोरत्ते ।। धृतिमान् आत्मानं तुलयति परिकर्मयति स च तावन्नयति । सोऽधिकृतप्रतिमाप्रतिपत्तिनिमित्तं परिकर्मकारी साधुः सयावत्वमासान् सोपसर्गेऽपि न खुधाहानिमुपगच्चति उतच । र्वाण्यापसूत्राणि उत्कक्तिोऽपकवितानि करोति। किमुक्तं भवति जाब णन्नत्थो पोरिसि-माई तवो न तं तिगुणं ।
नपरितनादारभ्योत्करेणाधोऽवतरतिमूलाद्वासमारज्यक्रमणो
पर्यपर्यवमाहते । एकान्तरिताया एकग्रहणेन सर्व मूलादारज्य कुण बुहा वि जाहा, रिगिनदिसीहेण दिलुतो ॥
तावत्परावर्तयति यावत्पर्यन्तः। ततः उपरितनन्नागादारज्य गुएकेक तास तवं, करेति जह तेण कीरमाणेणं ।
णित मुशन् सर्वमगुणितं तावत्पश्चादानुपूर्व्या गुणयति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org