________________
(११) एगल्लविहारपडिमा अनिधानराजेन्छः।
एगटविहारपडिमा विस्तरार्थ भाष्यकृदाह।
मारियममारिएहिं, ता तीरावेति छावएहिं तु । संयरमाणस्स विही, आयारदसामु पस्मितो पुचि ।
वणमहिसहत्थिवग्याण, पच्चलो जाव सो जातो ॥ सो चेव य होइ विही, तस्स विजासा इमा होति ॥
वनमहिषादीनां शावकारितैरभारितैर्वा तावन्तमात्मीयशावं संस्तरन् नाम उच्यते यः सूत्रोक्तविधिना प्रतिमाप्रतिपत्ति- तीरयति समर्थीकरोति यावत्तेषां वनमहिषहस्तिव्याघ्राणां योग्यतामुपागतः मासिक्यादीनां च प्रतिमानां मध्ये या प्रति- स्वयमेव व्यापादने प्रत्यलं समर्थो जातो भवति । कृता सिंहमां प्रतिपत्रस्तां सम्यक्परिपालयितुं क्षमस्तस्य संस्तरतो विधिः दृष्टान्तनावना ॥ समाचारी। प्राचारप्रधाना दशा आचारदशास्तासु दशावतस्क- सांप्रतमनयोरेव निदर्शनयोरुपमानार्थमिदमाह ॥ न्धेवित्यर्थः । भिक्षुप्रतिमाभ्ययने पूर्व धर्मितः स एव शहापि
अकयपरिकम्ममसहं, सुविहा सिक्खा अकोवियमवत्तं । अस्मिन्नप्यधिकृतसूत्रव्याख्याप्रस्तावे परिपूर्भो भवति ज्ञातव्यः
पमिवक्खण जबमियो, समणिगसीहादिगवेहिं॥ तस्य प्रस्तावायातत्वात् । तथाहि एकाकिविहारप्रतिमामुपसंपद्य बिहरेदित्युक्तं ततः साक्षादुपात्ता एकाक्किविहारिप्रतिमति
न कृतानि परिकर्माणि वक्ष्यमाणानि येन स तथा तमकृतपभवति । तद्विधिप्ररूपणावसरः। केवलं सकभिक्षुप्रतिमाध्यय
रिकर्माणमकृतपरिकर्मत्वादेवासहर्मकाकिविहारप्रतिमा प्रतिपनं प्रतिपाद्य इति तत एवावधारणीयः । शह पुनस्तस्यैका किवि
तुमसमर्थम् । तथा द्विविधायां शिक्षायां ग्रहणासेवनरूपायामहारिप्रतिमाविधिार्वभाषा कर्तव्यः । यथा ईशस्य एकाकिधि
कोविदमननिझम् । तथाश्रुतेन वयसा वा प्राप्तयोग्यताक (पमिहारि प्रतिमाप्रतिपत्तिः कल्पते अनेन च प्रकारेण प्रतिपद्यते ।
वक्षणति) ये ये प्राकू शकुनिपोतसिंहशावकानां संजातपक्कईशश्च एकाकिविहारिप्रतिमाया अयोग्य इति । सा इयं वदय
त्वादयो गुणा उक्तास्तेषां प्रतिपक्केण प्रातिकुल्येनासंजातपक्षत्वामाणा भवति । तामेवाभिधित्सुराह ।
दिना विशिष्टाः शकुनिसिंहादिशावका आदिशब्दात् व्याघ्रादिपघरसउणिसीहपब्बइय-सिक्खपरिकम्पकरण दो जोहा ।
रिग्रहस्तैरुपमितस्तथाहि यथा शकुनिपोतोऽसंजातपक्को यथा
वासाद्विनिर्गत्य स्वच्छन्दमापरिचमति ततः स काकढङ्कादियो करणेलगच्चखमदुग, गच्छाएमा ततो नीती॥
विनाशमाविशति । सिंहपोतकोऽपि यदि कीराहारो गुहातो परिकर्मकरणे द्वौ दृष्टान्तौ तद्यथा गृहेऽवस्थितःशकुनिर्गुहश
विनिर्गत्य वने स्वेच्छया विरहति ततः सोऽपि वनमहिषव्याकुनिस्तथा सिंहश्व वने व्यवस्थित ति गम्यते तथा (पवश्यसि
घ्रादिभिरुपहन्यते । एवं साघुरप्यकृतपरिकर्मा द्विविधशिक्षायाक्वत्ति) प्रवजनं प्रवजितं प्रव्रज्या इत्यर्थः । शिक्का ग्रहणासेवन
मकोविदः श्रुतेन वयसाऽप्राप्तयोम्यताको यदिगच्छादेकाकिविरूपं शिकाद्विकं पते वे द्वारे वक्तव्ये एतच्च शेषद्वाराणामर्थग्रह- हारप्रतिमाप्रतिपत्तये विनिर्गच्छति ततः स नियमादात्मविराणादीनामुपलक्षणमतस्तान्यपि वक्तव्यानि | ततः परिकर्मकरणं |
धनां संयमविराधनां च प्राप्नोतीति। तदेवं "घरसणिसीहत्ति" वक्तव्यं तदनन्तरं परिकर्मिमतः परीक्षायां द्वौ योधौ दृष्टान्तत्वेनो
व्याण्यातम् । संप्रति प्रवजितशिक्षादीनि द्वाराणि वक्तव्यानि । पन्यसनीयौ । ततः स्थिरीकरणनिमित्तं तस्योपसर्गव्यावर्णना
तत्संग्राहिका चेयं गाथा । या सूत्रार्थकरणव्यवस्थितैमकावरूपं कपकद्विकज्ञातं वक्तव्यम्।
पवजा सिक्खावय-सत्थग्गहणं व अणियतो वासे । तत एवं कृतपरिकासन् गच्छारामात सर्वतुकपुष्पफझोपगमारामरूपात् गच्छाद्विनिर्गच्छति । एष द्वारगाथासंक्षेपार्थः।
निप्पत्तियवीहारो, सामायारी रिती चेव ॥ सांप्रतमेनामेव विवरीषुः प्रथमतो गृहकुशनिदृष्टान्तं जावयति॥
अस्या व्याख्यानं कल्पे सविस्तरमुक्तमत्र तु वेशतोऽर्थमात्रम
भिधीयते । प्रथमतस्तावत्प्रवज्या भवति । सा च विविधा धवासगगयं तु पोसति, चंचपूरेहि समणिया सावं ।
र्मश्रवणतोऽभिसमागमतश्च तत्र या प्राचार्यादिन्यो धर्मदेशवारेइ य नटुंतं, जाव समत्थं न जायं तु ॥
नामाकर्य संसाराद्विरज्य प्रतिपद्यते सा धर्मश्रवणतः या पुनशकुनिका पक्किणी आत्मीयं शावं ( वासगगयंति) प्राकृतत्वा- र्जातिस्मरणादिना सा अभिसमागमतः। प्रवजितस्य च शिक्कापदाद्याकारस्य लोपः आवासो नीममाधास पवाघासकस्तझतं तु- द जवति । शिक्का च ध्धिा ग्रहणशिक्का आसेवनाशिता च । रेवकारार्थः। आवासकगतमेव शावं चञ्चपुरैश्चञ्चनरणैः पुष्णा- तत्र ग्रहणशिक्का सूत्रावगाहनम् आसेवनाशिका सामचार्यति पुष्टीकरोति । यदि कथमप्यसंजातपकोऽपिवानचापलेनावा
ज्यसनं शिक्कापदनन्तरं चार्थग्रहणकरणंतदनन्तरं चानियतो साहिर्जिगमिषुरुङ्गीयते ततस्तमुडीयमानं वारयति प्रतिषेधय- वासो नानादेशपरिभ्रमणं कर्त्तव्यं गतमन्तरेण नानादेशीयशति । सा चैवं तावत्करोति यावत्समर्थो न जायते । गाथायां तु ब्दाकौशलेन नानादेशीयन्नाषात्मकस्य सूत्रस्य परिस्फुटपूरणाथनपुंसकनिर्देशः प्राकृतत्वात् । समर्थस्तु जातःसन्न प्रतिषिभ्यते । निर्णयकारित्वानुपपत्तः । तदनन्तरं वाचनाप्रदानादिना गच्चस्य ततो निरुपद्रवं स्वेच्छया विहरति । भावितः शकुनिदृष्टान्तः ॥ निष्पत्तिनिष्पादनं कर्तव्यम् । तदनन्तरं विहारोज्ज्युद्यतो विड़ासंप्रति सिंहदृष्टान्त भावयति ॥
रो जिनकल्पादिप्रतिपत्तिलकणः करणीयः । तस्य न विहारस्य एमेव वणे सीही, सा रक्ख गवपोयगं गहणे।। या सामाचारी सा धक्तव्या । तथा स्थितिर्जिनकल्पादीनां केत्रे खीरमिनपिसियचब्विय, जा खायइ अस्थियाई पि ॥
काबादिकारेषु चिन्तनीया। तत्र प्रव्रज्या,शिका,पदमर्थग्रहण-मनिएवमेव शकुनिकागतेनैव प्रकारेण वने किं विशिष्टे इत्याह गह
यतो धासः, निष्पत्ति-विहारः, सामाचारीति सप्त धाराणि प्रने अतिशयेन गुपिले स्थिता सती सिंही शावपोतकं शाव एवा
तिमायामुपयोगीनि । तत्रापि प्रव्रज्या शिक्कापदमर्थग्रहणं घेति । तिमघुत्वात् पोतः पोतकः शावपोतकस्तं रक्कयति । व्याघ्रादि
श्रीणि द्वाराणि प्रतिमांप्रतिपसुकामस्य नियमतो प्रवन्ति शेषाणां ज्यस्तथा कारेण स्तन्येन. मृऽचर्वितपिशितेन व तावदात्मीयं
मजना तथा चाह। शावपोतकं पुष्णाति यावदस्थीन्यपि खादति ।।
पवज्जासिक्खावय-मत्थग्गहणं च सेसए भयणा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org