________________
एगलविहार अभिधानराजेन्धः ।
एगझविहार किंतु निश्चः निष्प्रकम्प उपविष्टो ध्यायी चास्ते ततस्तमेवंभूतं | योग्यो भवति । ( एगल्लत्ति ) एकाकिनो विहारो प्रामादिचर्या निश्चवनिष्पन्नभ्यायितं दृष्ट्वा किं कर्तव्यमित्याह (चित्ति) स एव प्रतिमाऽनिग्रहः एकाकिविहारप्रतिमा जिनकल्पप्रतिमा स्थातव्यं तेन गुरुब्याघातेन महाहानिनवात् यथा चलोऽसौ मासिक्यादिका वा भिकुप्रतिमा तामुपसंपद्याश्रित्य णमित्यलंततः पृष्टव्यो भगवन् स एषोऽहं गमिष्यामीति ततश्चासावाचार्यण कारे विहाँ ग्रामादिषु चारतुं तद्यथा (सवित्ति) का तत्वेषु संदिष्ट इदमेवं त्वया कर्तव्यमिति व्रज स चेदानीं गन्तुं प्रवृत्तः श्रकानमास्तिफ्यमित्यर्थोऽनुष्ठानेषु वा निजोजिलापस्तद्वत्सकलइत्येतदेवाह
नाकिनायकैरप्यचयनीयसम्यक्त्वचारित्रमित्वर्थः। पुरुषजातं पुरुअप्या हि अणुन्नाओ, ससहाउणीति जा पनायं तु ।। षप्रकार:१तथा सत्यं सत्यवादी प्रतिज्ञाशूरत्वात्सद्ज्यो हितत्वाद्वा उपयोगं आसन्ने, करे गामस्म सा वय जयए ॥ १३ ॥
सत्यम् २ तथा मेधा श्रुतग्रहणशक्तिस्तद्वन्मेधावी अथवा संदिष्टः प्राक् पश्चादनुज्ञातो गच्छेति कथं ससहायः कियन्तं
(मेहावति ) । मेधावी मर्यादावृत्तिः ३ तथा मेधावित्वाद्वहु कालं यावत् ससहायो व्रजति तावत्पन्नातं जातं सूर्योदय इत्यर्थः।
प्रचुरं श्रुतमागमः सूत्रतोऽयंतश्च यस्य तदहुश्रुतं तश्चोत्कृष्टतोऽ. ससहायश्च प्रजातं यावत् बजति स्वापदादिन्नयात् एवमसी
संपूर्णदशपूर्वधरं जघन्यतो नवमस्य तृतीयवस्तुवेदीति । तथा साधुर्वजन ग्रामसमीपं प्राप्तः सन् किं करोतीत्याह । उपयोग
शक्तिमत्समर्थ पञ्चविधकृततुलनमित्यर्थस्तथाहि "तवेण सत्तेण करोति विषयमुनयविषयं मृत्रपुरीषपरित्याग श्त्यथः।कस्मादेव
सुत्तण, एगत्तेण वश्त्रेण यातुलणापंचहा वुत्ता.जिणकर्ष पमिचेत् ग्रामसंनिधान एव स्थण्डिलसद्भावात् गधादिसंस्थानात् ।
वजओत्ति"५ अल्पाधिकरणं निष्कबहा६ धृतिमच्चित्तस्वास्थ्यअथ रात्री गच्चतः कश्चिदपायः संभाव्यते ततः प्रभातं यावत्
युक्तमरतिरत्यनुलोमप्रतिलोमोपसर्गसहमित्यर्थः ७ वीर्यमुत्सास्थातव्यम् । तथाचाह ।
हातिरेकस्तेन सम्पन्नमिति । इहाद्यानामेव चतुर्णा पदानां प्रत्ये
कमन्तेपुरुषजातशब्दो दृश्यते ततोन्तपादानामप्ययं सम्बन्धनीय हिमतेणसावयनया, दारा पिहिया पहं अजाणतो।
इति । अयं चैवविधोऽनगारः सर्वप्राणिनां रकणक्षमो भवतीअत्यइ जाव पभायं, वासियभत्तं च से वसभा ।।४।। ति । स्था० ग हिमं शीतं स्तेनाश्चौराः स्वापदानि सिंहादीनि पतद्भयात् (मूत्रम्)जे जिवाबू गणाओ अवकम्म एकद्धविहारपमिमं उवप्रभातं यावदास्ते यदि पुरस्य द्वाराणि पिहितानि ग्रामस्य फलि- संपज्जित्ताणं विहरित्तए से य इच्छेज्जा दोच्चं पि तमेव हकः पन्थानं वा अजानन् तिष्ठति यावत् प्रभातमिति । एवं च
गणं उपसंपज्जित्ताणं विहरित्तए पुणो आलोएज्जा पुणो प्रभातं यावत् स्थिते गन्तरि वासिकभक्तं दोषान्नं (से) तस्य वृषभा गीतार्था आनयन्ति । अथ केज्यस्तदानीयते ।
पमिकमज्जा पुणो आयपरिहारस्स उवट्ठावेज्ना । ३६ । एवं वणकुलसंखमीए, अणहिंमते सिणेहपयवज । गणावच्छेइए । २७ । एवं आयरियउवमाए ॥२०॥ जत्तट्ठियस्स गमणं, अपरिणपगानये वह ॥४५॥
जिक्खू य गगातो अबक्कम्म इत्यादि । अथास्य सूत्रस्य पूर्वसूत्रेस्थापना कुले ज्यस्तथा ( संखमी एत्ति ) सामायिकी नाषा |
ण सह कः संबन्धः । तत आह। भोजनप्रकरणार्थे नस्य वा के पुनस्तदानयन्त्यत आह (अपहि
निग्गमाणं तु अहिकयं, अणुवत्तनिवा हाधिकारायो । मंतोत्ति) ये भिक्कां पर्यटितवन्तः कस्मात्पुनस्ते भक्तमानयन्ति तं पुण वितिसगमणं, इमं तु सुत्तं नजयहा वि ।। उच्यते तेषामहिएडकानां गृहस्था गौरवेण प्रयच्छन्ति। कीदृशं __ अनन्तरसूत्रे पारिहारिकनिर्गमनमधिकृतमुक्तमिहापि तदेव निपुनस्तै क्तमानयनीयम् (सिणेहपयवजंति ) मेहेन घृतादिना र्गमनमुच्यते । अथवा अनन्तरसुत्रे तपसोऽधिकारोऽनुवर्तते । पयप्ता कीरण वर्जितं भक्तं गृहन्ति न तैयं ग्राह्यम् अमङ्गल- इहापि स एव तपोऽधिकारः । तत्पुनरनन्तरसूत्र निर्गमनमभिहिस्यात्, न घृतं परितापहेतुत्वात् । न उग्धं भेदकृत्त्वात् काञ्जिक- तवत् । वितीर्ममनुज्ञातवत् इदं सूत्रं निर्गमनमुनयथापि पितीविरोधत्वात् काश्चिकं प्रायोपायित्वाञ्च । संयतानां कि पुनस्ते समविती चनापते । अनेन संबन्धेनायातस्यास्य सूत्रस्य व्यागृहन्ति दधिशक्तकादि तदसौ तुक्त्वा ब्रजति । तथा चाह ख्या । निकुः प्रागुक्तशब्दार्थः। चः पुनरर्थाद्वाक्यनेदे सच वाक्य(मत्तध्यिस्स गमणंति) नुक्तवतस्ततो गमनं नवति अथ नेद: सुप्रतीतः पूर्वसूत्रवाक्याद्वितीसंगमनाभिधायिमोऽस्य सूत्रन तस्य भतं परिजातमित्यतोऽपरिणते नुक्ते सति स गव्य- वाक्यस्य वितीर्मगमनानिधायितया कथंचिद्भिन्नत्वात् । गणात तमा यावन्मार्ग वहति कोशद्वयं च गम्यूतमिति । अोघ.। गच्छादवक्रम्यविनिर्गत्य एकाकिविहारप्रतिमां एकाकिविहार
(एगागिशब्दे पकाकित्वकारणानि तत्र दोषाश्च द्रष्टव्याः) योग्यां मासिक्यादिकां प्रतिमामुपसंपद्य विहरेत । स च गणस्य एगदविहारपमिमा- एकाकिविहारप्रतिमा-स्त्री० एकाकिनो स्मरति । संनाव्यते चैतत् तथा हि यः सूत्रार्थतदुभयैरव्यक्तोविहारो प्रामादिच- स एव प्रतिमाऽभिग्रहः एकाकिवि- यश्चाविधिना प्रतिमां च प्रतिपद्यते स मा जङ्गमुपैतु ति । ततः हारप्रतिमा। जिनकल्पप्रातमायाम, मासिक्यादिकायां भिकप्र. स गणं स्मरन् श्च्चत् । द्वितीयमपि वारम् । एक बार पूर्वमपि तिमायां च । अभिश्च स्थानः सम्पन्नोऽनगारोऽहत्येकाकि- प्रव्रज्याप्रतिपत्तिकालगणमाश्रितवान् इदानी द्वितीयं वारमतः विहारप्रतिमाम । तथा चाह।
उक्तं हितीयमपि वारं तमेवात्मीयं पूर्वमुक्तगुणवतमुपसंपद्य अट्ठहिं गणेहिं संपन्ने अणगारे अरिहर एगश्वविहार- पुनस्तमेकाकिविहारप्रतिमाभङ्गमालोचयेत् । गुरुसमीपे आलोपमिमं नवसंपज्जित्ताणं विहरित्तए तं जहा सहीपुरिसजाए
च्य पुनः पुनरकरणतया तस्मात्स्थानात्प्रतिक्रम्य च यदापन्नं
प्रायश्चित्तं छेदं परिहारंवा तस्य वेदस्य परिहारस्य वा करणाय सच्चे पुरिसजाए मेहावी पुरिसजाए बहुस्सुए पुरिमजाए
पुनरुपतिष्ठेत इह प्रतिमाप्रतिपन्नन यंत्रवाकृत्यं समासेवितं तत्रैसत्तिमं अपाहिगरणे विमं वीरियमंपन्ने ।
वाह । दुमकृतं मयेत्यादि चिन्तनतस्तदालोचितं प्रतिक्रान्त । अयाभिः स्यानैर्गुणविशेषैः सम्पन्नो युक्तोऽनगारः साधुरर्हति गुरुसमक्षं तु द्वितीयवारमिति पुनःशब्दोपपत्तिरेषसूत्रसंकेपार्थः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org