________________
काम
(४३१) कादंबरी
अभिधानराजेन्द्रः। यस्य, कोः कदादेशः, कदम्बरो नीनाम्बरो बलभद्रस्तस्य प्रिया याणं, वीजच्छा कामा तिरिक्खजोणियाणं, रोद्दा कामा माणू । हसिप्रियायां मदिरायाम् , वाच० । कादम्बकदम्बकोट
परश्याणं ॥ रमुत्पत्तिस्थानत्वेन बाति ला-क० । लस्य रः मत्वर्थे, र वेति
कामाः शब्दादयः शृङ्गारा देवानामैकान्तिकात्यन्तिकमनोकत्वे. बोध्यम् । कादम्ब रस राति राक० गौरा० डीए । कोकिला
न प्रकृष्टरतिरसास्पदत्वादितिारूपो हि शृङ्गारो,यदाद व्यवहारःयाम, सरस्वत्याम, शारिकायां च । वाणभट्टरचिते कथाभेदे,
पुनायॊरन्योऽन्यरक्तयो रतिप्रकृतिःशृङ्गार इति। मनुष्याणां कसा च वाण नट्टेन सामि कृता, तत्पुत्रेण समाप्ति नीता। वाच ।
रुणा मनोकत्वस्यातथाविधत्वात, तुच्छत्वेन कण्हएनष्टत्वेन चम्पाया नगर्या नातिदूरेटवीभेदे, " चंपानयरीए नारे
शुक्रणितादिप्रनवदेहाश्रितत्वेन च शोचनात्मकत्वात् । करुणो कायंबरी नाम अडवी हुत्था। तत्थ काली नाम पम्वो"
हि रसशोकस्वभावः, करुणःशोकप्रकृतिरिति वचनादिति। तिती०१५ करप । अस्यांकरकरादुनामधेयो भूमएमलाखालः |
रश्चां बीनत्सा जुगुप्सास्पदत्वात्। बीभत्सरसोहि जुगुप्सात्मकः। ती ३५ कल्प।
यदाह-नवति जुगुप्साप्रकृतिर्बीभत्स इति । नैरयिकाणां रोद्राकापुरिस-कापुरुष-पुं० । कुत्सितपुरुषः, कोः का, कुद्रसत्वे कु- दारुणाः, अत्यन्तमनिष्टत्वेन क्रोधोत्पादकत्वतारौद्ररसोहि क्रोसितनरे, पं० १०१द्वार। झा०। प्रश्न। भ० । "तं तह दुल्लहलं
धरूपः। यत पाह-रौद्रः क्रोधप्रकृतिरिति । स्था० ४ ठा ४ उ०। भं,विज्जुलयाचंचलं य माणुसत्तं। लक्ष्ण जो पमायक्ष, सो का
ध० । उत्त० । कम जावे घञ् । कन्दपोजिलाषे, तं० । सूत्र० । पुरिसोन सप्पुरिसो"। प्रा०म० द्वि० "स्त्रीसन्निधौ परमकापु.
अभिलाषे, उत्त०५ अ० । इच्छायाम, उत्त०१४ अ० । सूत्र। रुषा भवन्ति" सूत्र०२ श्रु०४ अ.५ उ० । कापुरुषस्येदम अण् ।
पाच । प्रज्ञा भोगतीवाभिलाषे, श्राव०६०। मदाभिलाकुत्सितपुरुष सम्बन्धिनि, त्रिका "कृत्वा कापुरुष कर्म, शूरोऽहमि
षमात्रे, स्था०५ ठा०१ उ०। इच्छाऽनङ्गरूपे, सूत्र०१श्रु०१०१ ति मन्यसे " स्त्रियां ङीप् । भावे, कर्मणि च प्यम् ।
१०। यत आभिमानिकरसानुविद्धा सर्वेन्द्रियप्रीतिःस कामः । कापुरुष्यमान । वाच०।
ध०१ अधि० । स्वेच्छायां, मैथुनसेवायां च । प्रज्ञा०२ पद ।
स्त्रीगात्रपरिष्वनादौ, सूत्र०२ श्रु० १ ० । अविचार्याऽऽत्मनः काफर-पारसीकशब्दः । इसलामाख्ययवनमताऽज्युपगन्तुम- परस्य वा पापहेतौ, ध०१अधि। तेन धर्मष्टे, " हिन्फुतुरुक्ककाफराणं " ती० १० कल्प ।
कामनिकेपःकाम-काम-पुं० । काम्यन्तेऽभिलप्यन्त एव न तु विशिष्टशरीर- नाम उवणा कामा, दव्यंकामा य भावकामा य । संस्पर्शद्वारणोपयुज्यन्ते ये ते कामाः । मनोकेषु शब्देषु संस्था- एसो खलु कामाणं, निक्खेवो चविहो होइ॥१६७ ।। नेषु वर्णेषु च । भ०।
नामस्थापना कामा इत्यत्र कामशब्दः प्रत्यकमभिसंबध्यते। रूवी नंते ! कामा, मरूवी कामा? गोयमा! रूवी कामा कन्यकामाश्च भावकामाश्चा चशब्दौस्वगतानेकभेदसमुश्चयार्थी। समणाउसो ! नो अरूवी कामा।
पष बसु कामानां निक्षेपश्चतुर्विधो भवतीति गाथार्थः ।।१६७॥ मपिणः कामा नो अरूपिणः, पुलधर्मत्वेन तेषां मूर्तत्वादिति ।
तत्र नामस्थापने क्षुमत्वादनात्य द्रब्यकामान्प्रतिसचित्ता भंते! कामा,अचित्ता कामा । गोयमा सचित्ता।
पादयन्नाहविकामा अचित्ता वि कामा।
सहरसरूवगंध-प्फासा जदयंकरा य जे दव्या ।
दुविहा य भावकामा, इच्छाकामा मयणकामा ।।१६।। सचित्ता अपि कामाः समनस्कप्राणिरूपापेक्षया अचित्ता.
शब्दरसरूपगन्धस्पर्शा माहोदयाभिभूतैः सत्त्वैः काम्यन्त अपि कामा भवन्ति, शब्दद्रव्यापेक्वया असंकिजीवशरीररूपा
इति कामाः, मोहोदयकारीणि च यानि द्रव्याणि संघाटकविपेक्षया चेति।
कटमांसादीनि, तान्यपि मदनकामाख्यभावकामहेतुत्वाद्रव्यजीवानंते कामा,अजीवा कामा। गोयमा जीवा विकामा कामा इति । भावकामानाह-द्विविधाश्च द्विप्रकाराश्च भावप्रजीचा विकामा । जीवाणं भंते कामा अजीवाणं कामा।| कामा:-इच्छाकामाः मदनकामाश्च । तत्र पपणमिच्छा सैवचिगोयमा जीवाणं कामा नो अजीवाणं कामा। कविहेणं कामा
तानिलाषरूपत्वात्कामा इच्छाकामाः । तथा-मदयतीति मद
नश्चित्ते मोहोदयः, स एव कामप्रवृत्तिहतुत्वाकामाः,मदनकामापत्ता गोयमा! मुविहा परमत्ता । तं जहा-सदा यरूवाय।
इति गाथार्थः १६८॥ (जीवेत्यादि) जीवा अपिकामा भवन्ति,जीवशरीररूपापेक्कया।
श्वाकामान् प्रतिपादयतिअजीचा अपि कामा भवन्ति, शन्दापेक्षया, चित्रपुत्रिकारूपापे
इच्छा पसत्थमपस-त्थिगा यमयाणम्मि वेयनवोगो । क्षया चेति (जीवाणमित्यादि ) जीवानामेव कामा जवन्ति, कामहेतुत्वात् । अजीवानां न कामा भवन्ति, तेषां कामासम्भवा
तेणऽहिगारो तस्स उ, वयंतिधारा निरुत्तमिणं ।।१६।।। दिति। न०७ श०७ उ० शब्दरूपगन्धरूपे विषये, आतु०।
इच्छा प्रशस्ताऽप्रशस्ता च । अनुस्वारोऽलाक्षणिकः मुखऔ० । दश । उपा० । स्था। कामौ शब्दरूपे सुखकारणत्वा
सुखोचारणार्थः। तत्र प्रशस्ता धर्मेच्छा मोकेच्छा, अप्रशस्ता युद्धे. त् सुखम् । औ० । भ० । प्रा० चू। सूत्र०। प्राचा० । आव० ।
च्या राज्येच्छा । उक्ता इच्छाकामाः । मदनकामानाह-मदन
श्त्युपलकणार्थत्वान्मदनकामे निरूप्य। कोऽसावित्यत पाह-वेदो. चनबिहा कामा परमत्ता। तं जहा-सिंगारा कखुणा वी
पयोगः,वेद्यत ति वेदः स्त्रीवेदादिस्तदुपयोगस्तद्विपाकानुभवनच्छा रोद्दा । सिंगारा कामा देवाणं, करुणा कामा मण-| नम्, तझापारश्त्यन्ये । यथा-स्त्री वेदोदयेन पुरुषं प्रार्थयते इत्या
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org