________________
(४३०) काकतालिज्ज प्राभिधानराजेन्द्रः।
कादंबरी पतनमततितकं तदिव अवितकित सम्भवे यादृच्छिकागती, रायद्वितीयौ,"। ४।३२५ ॥ इति वर्णविपर्ययः पैशाच्याम. बाच० । यथा काकताबीयमवुहिपूर्वक, न काकस्य बुधिरस्ति | अतिशयदृढे, प्रा०४ पाद । मयि तासं पतिष्यति, नापि तालस्यानिप्रायः-काकोपरि पतिष्या
काण-काण-पुं० । स्त्री० । कण निमीलने, संज्ञायां कर्तरि मि । आचा० १ श्रु० १ अ०१०।
घम् । काके, वाच० । जिन्नकाके, दश ७ अ०। एकाक्के, काक(ग तुंम-काकतुएम-पुं०६०। काकास्ये, काकतुगमस्येव प्रव०११० द्वार । व्य०नि००। चतुर्विकले, वृ० १०॥ वर्णोऽस्त्यस्य अच् । कालागुरुणि, वाच० । अष्ट ।
"काणो निमम्नविषमोत्कटदृष्टिरेका, शक्तो विरागजनने जन
नातुराणाम । यो नेव कस्यचिमुपैति मनःप्रियत्व-मालेल्यकर्मकाक[ग]धट्ठ-काकधृष्ट-त्रि० । काकवद्धृष्टे, “तत्थ एगो नण-|
लिखितोऽपि किमु स्वरूपः ?" ॥ आचा० १ ध्रु०१ ० ३ उ० । ति कागधट्ठो भणति, " प्रा० चू०४०। आव० । काक[ग]पाल-काकपाल-पुं० । महाकुष्ठनेदे,प्रश्न०५ संव० द्वार। काणक [ग]-काणक-चिोरिते, " काणकमाहिसे वा"
यथा चोरितमहिषः । प्रव० ११० द्वार । व्य० । व्याधिविशेषाकाक गपिंमी-काकपिएमी-स्त्री। अग्रपिरमे, प्राचा०२ श्रु० सच्छिद्रे, प्राचा०२ श्रु०१०० उ०। १५.६०।
कानक-त्रि० । कनकस्येदमण् । कनकसम्बन्धिनि, कनकं फकागल-काका-न। ईषत् कलो यस्मात् , कोः कादेशः। लमिव उग्रफलमस्त्यस्य ण् । जयपालबीजे, वाच।
प्रीवास्थे उन्नतप्रदेश, षष्टिकधान्यभेदे च । वाच० । अणु। काणक्खि-काणाक्ति-न० । अप्रशस्ते चतुर्नेदे, महा०४ अ०॥ काक ग] ल ली-काकलिली-स्त्री० । कल इन ईषत् क- | काणजिया-काणाक्षिका-स्त्री० । काणस्येवाक्तिकारिकायाम, लिः, को कादेशः, कृदिकारान्तत्वाद् वा ङीप् । सूदममघुरा- | “ तत्थ हसई गायति य अट्टहासे मुंचति काणच्छिया तो य स्फुटध्वनी, वाच० । सूक्ष्मकराठ्यगीतध्वनौ, स्था० १०म०। जहा विडो तहा करे" आ० म० द्वि) । बृ० । काकलं गलस्थोन्नतप्रदेशाकारः अस्त्यस्य अच् , गौरा० ङीप् ।
काणण-कानन-न० । कन् दीप्तौ णिच ल्युद, ल्युर्वा । स्त्रीपक्ककाकलाकारे स्तेयसाधने पदार्थ, काकं काकवर्णमर्धफले साति-गौरा० ङीष् । गुञ्जायाम् , वाच० । अभिनन्दनस्य
स्य पुरुषपकस्य चैकतरभागेषु भोग्ये बनविशेषे, यत्परतः पदेव्याम्, श्रीअभिनन्दनस्य काकलीनाम्नी देवी श्यामकान्तिः प
र्वतोऽटवी वा भवति तस्मिन्, ज्ञा०१०। सामान्यवृतजापासना चतुर्भुजा वरदपाशाधिष्ठितदविणकरद्वया नागाडूझालङ्क.
तियुक्त नगराज्यर्णवर्तिनि, शीर्णवृक्तकलिते वा, अनु० ।
प्रश्न । झा० । भ०। औ० । सामान्यवृक्षवृन्दे, जी० ३ प्रति० । तवामपाणिद्वया च ! प्रव० २७ द्वार ।
बृहवृक्षाणामाम्रराजादनादितरूणां वने, 'काणगुजाणसाहिए' काकवच-काकवर्ण-पुं०। काकजवनृपे, यो हितैलेन जङ्घयो- उत्त०१६ अ०। कस्य ब्रह्मण आननम् । ब्रह्मणो मुखे, वाच। दग्धत्वात् काकश्यामजलः । प्रा०म० द्वि० । आ००। ('सि-| काणणदीव-काननकीप-पुं० । जनपत्तनमेदे, प्राचा० १९०० पसिद' शब्दे कथा वक्ष्यते)
अ० ६००। काक गस्सर-काकस्वर-पुं० । लक्ष्णानाश्रये स्वरे, जं० काणिका-काणिका-स्त्री० । पाषाणमय्यः पक्केष्टका वा बलिका १ वक।
महत्यश्च काणिका उच्यन्ते । इत्युक्तेऽर्थे, वृ० ३ उ० । कागिणि-काकिणी-स्त्री० । काकिणी चतुर्भागो माषकस्य काणिघर-काणिग्रह-न० । सोहमयेष्टकागृहे, व्य०४ उ० । इत्युक्त माषकचतुथभाग, पणचतुथभाग च । " वराटकाना | काणिय-काएय-न० । अतिरोगे, स च द्विधा-गर्भगतस्योत्पदशकद्वयं यत्सा काकिणी ताश्च पणः चतस्रः" । वाच० ।।
द्यते जातस्य च । तत्र गर्भस्थस्य दृष्टिभागमप्रतिपन्नं तेजो जात्यरूपकाव्यस्य अशीतितमे नागे, उत्स० ७ ० । सुवर्ण
धं करोति,तदेवैकाविगतं काणं विधत्ते, तदेव रक्तानुगतं रक्तामयेऽधिकरणीसंस्थाने, स० १५ सम० । अष्टसौवर्णिके
कं, पित्तानुगतं पिङ्गाक्ष,श्लेष्मानुगतं शुक्लाकं,वातानुगतं विकचक्रवर्तिरने, “अहसोवनिक कागणिरयणं" आ० चू०२|
ताक्ष, जातस्य च वातादिजनितोऽभिस्यन्दो भवति । तस्माञ्च म. । ('अंगुल ' शब्दे प्रथमभागे ४५ पृष्ठे प्रसङ्गाद्।
सर्वरोगाःप्रादुःषन्तीति । उक्तं च-"वातात पित्तात्कफायतान्यास्यातैषा)
दजिस्यन्दश्चतुर्विधः । प्रायेण जायते घोरः,सर्वनेत्रामयाकरः"॥ काकिनी-स्त्री०। पणपादे,मानपादे, वराटके च । वाच०। आचा० १ श्रु०६ अ०१०। कागी-काकी-स्त्री० । काकस्त्रियाम, काक्यपि हि किलक वारं | कादं [य] ब-कादम्ब-पुं० । स्त्री० । हंसभेदे, स्त्रियां जातिप्रसूते इति प्रसिकिः । व्य० ३ उ०। परिव्राजकविद्याविशेषे च। त्वेऽवि संयोगोपधत्वान्न ङीष् , किन्तु टाप् । तस्य च नीमा० क० । कल्प० । श्रा०म०। काकवर्णत्वात् वायसीलताया- लवर्णत्वम् । को, पुं० । वाणे, कदम्बस्येदम् अण् । कदम, काकोल्यां च । वाच ।
म्बसम्बन्धिान, त्रि० । कदम्ब एव स्वार्थेऽण् । कदम्बवृक्के,
पुं० वाच० । प्रश्न । गन्धर्वभेदे च । प्रज्ञा० १ पद । काच्च-कच्च-त्रि०"स्वराणां स्वराःप्रायोऽपभ्रंशे"!=18|३२६ । इत्याकारः । पामे, प्रा०४ पाद ।
कादं यं] बग-कादम्बक-पुं० । कलहंसे, कल्प० ३ क्षः। काठ-गाढ-न० । गाह-क्त । “चूलिकापैशाचिके तृतीयतुर्ययो- | कादं [ यं] बरी-कादम्बरी-स्त्री० । कुत्सितं मलिनमम्बर
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org