________________
(४२६) काठलेस्सा अन्निधानराजेन्फः।
काकतालिज्ज रीसृपादिसमधिकगन्धैः, स्पर्शतः कठोरपलाशतरुपत्रादिसम- शे०।"चंदगुत्तपत्तो य, बिंदसारस नत्तो । असेोगसिरि. घिकस्पर्शः सकलप्रकृतिनिष्यन्दतः कपोताभद्रव्यनिष्पन्ने ले- णो पुत्तो, अंधी जायति कागणि" ॥६॥ ०१.० रूप. श्यानेदे, पा।
कद्रव्यस्य अशीतितमे भागे, उत्त०७ पास। कामोदर-काकोदर-पुं० । स्त्री०। कुत्सितं कुटिलमकति, अक | काक [ग] णिमंसग-काकणिमांसक-न०। देदोत्कृत्तहस्खमांवक्रगती, अन्, कोः कादेशः। काकमुदरं यस्य ! वाच। दीक- | सस्वामे, विपा० १ श्रु० २ ० । दशा । देदोवृतश्लदणमांसरसविशेषे, प्रभ०१आश्रद्वार। तस्य नरसा कुटिलगा-| स्वएमे, औ०। मित्वात् तथात्वम् । स्त्रियां तु जातिवाङीष् । वाच। ।
काक [ग] हिरयण-काकणिरत्र-न० । काकणी सुवर्णकाभोली-काकोली-स्त्री० । काकोशशब्दाद् गीरादित्वाद् डी- मयी अधिकरणीसंस्थानेति तदपं रत्नम् । स. १४ सम० ।
। लतादे, बाच० । अनन्तजीवे कन्दलेदे, प्रशा० १ पद। चक्रवर्तिरत्नभेदे, " चतरंगुलप्पमाणा सुवावरकागणी नेया" काभोवग-कायोपग-पुं० । कायात्कायेषु चोपगच्छन्तीति का.
स्था० ७ ठा० । काकणिरत्नमष्टसौवर्णिकं समचतुरस्रसंस्था
नसंस्थित विषापहारसमर्थ, यत्र चन्द्रप्रभा सूर्यप्रभा वहिदीप्तिर्वा योपगाः । संसारिषु, "तेणातिसंजोगमविप्पहाय, कायोवगा:
न तमःस्तोमपर्तुमनं समर्था, तत्र तमिस्रगुढायामपि निषिद्धपंतकरा भयंति"। सूत्र०२ भु०६०।
तिमिरतिरस्करणदकं, यस्य दिव्यप्रभावकालिततया द्वादशयोकाक [ग]-काक-पुं०। बायसे, अप० ३ वर्ग । RIO | स्था।
जनानि यावत् तमिठाधिसरविनाशका गभस्तयो विवर्षन्ते, प्रशा० । घूकारौ, तं० । पञ्चत्रिंशत्तमे महामहे, “ दो काका" यच सर्वकालं चक्रवर्ती निजस्कन्धावारे रात्रौ करोति, तदि स्था०२ ग०३ उ०।
प्रकाशं दिवसालोकनूतं रजन्यामादधाति, यस्य च प्रनावेन काकं [ग] दिय-काकन्दिक-पुं० । काकन्दी नगरी, तद्भवः
चकवर्ती द्वितीयमनरतमभिजेतुं सकलसैन्यसमेतस्तमिस्र
गुहां प्रविशति। तथाहि-तत्र प्रविष्टः सन् पूर्वनित्तितटे पश्चिका०७ भाकाकन्यां नगर्या जाते, सुहस्तिनः दिशध्ये च । “सु.
मभित्तितटे च प्रत्येक योजनान्तरितानि पत्रधनुःशताऽऽयामट्टियमुपडिबुदाणं कोमियकाकंदगाणं बग्घायचसगुप्ताणं "
विष्कम्भान्युभयपाययोर्योजनोद्योतकराणि चक्रनेमिसंस्थानाकौटिककाफन्दिकाविति तु नामनी, अनेन सुस्थितसुप्रतिबुद्धौ
नि चन्द्रमरामसप्रतिनिभानि वृत्तहिरण्यरेखारूपाणि गोमूत्रि. शति नामनी,कोटिशः सूरिमन्त्रजपात् काकन्द्यां नगर्या जातत्वाथ
कान्यायेनकस्यां भित्तौ पञ्चविंशतिरपरस्यां चतुर्विशतिरित्येको कौटिककाकन्दिकाविति विशेषणम् । कल्प० ० ० । “तद
नपश्चाशतं मरामसान्यासिखन बजति, तानि च मरामसानियानु च सुहस्तिशिघ्या, कौटिककान्दिकावजायेताम् । सुस्थि
वच्चक्रवर्ती चक्रवर्तिपदं परिपालयति तावदवतिष्ठते, गुहाऽपि तसुप्रतिबुस, कोटिकगच्छस्ततः समन्त्॥१॥" ग०४ अधिक।
तधोद्घाटिता तिष्ठति, उपरते तु चक्रिणि सर्वमुपरमति । काकं गं] दिया-काकन्दिका-स्त्री० । स्थविरादभनयशात्
प्रव० २१२.द्वार । भनु० । श्रा० चू० । उत्त। ०। आदित्ययजारबाजसगोत्रात् निर्गतस्य नमुपाटिकगणस्य तृतीयशास्खाया- शसस्तु काकणीरत्नं नासीत् सुवर्णमयानि यज्ञोपवीतानि कृत. म, कल्प० ८ १०।
वान् महायशःप्रभृतयस्तु केचन रुप्यमयानि केचन विचित्रपकाकंदी-काकन्दी-स्त्री० । नगरीभेद, शा०९१०। या पुष्पद- दृसूत्रमयानीत्येवं यदापचीतप्रसिद्धिः। श्रा० म०प्र०। न्तस्य तीर्थकरस्य जन्मभूमिः । स्था०५३०१२० । यत्र च जमा- एगमेगस्स एं रमो चाउरंतचक्कवट्टिस्स अट्ट सोवप्लिए सार्थवादीसुतो धन्यको नाम महावीरसमीपे धर्ममनुश्रित्य म-| कागिणिरयणे उत्तले दुवालसंसिए अध्कप्पिए अधिकरहाविनृत्या प्रश्नजितः । स्था० १० ठा० । मन्त। अणु।
णसंठिए पपत्ते। काक[ग] जंघ-काकजड-पुं० । स्वनाम्ना स्यातिमागते पाट- एकैकस्य राज्ञश्चतुरन्तचक्रवर्तिन इत्यत्रान्यान्यकालोत्पन्नालिपुत्रेश्वरे, येन उज्जयिनीपतिः अवरुद्धो भयात् शून मृतः, | नामपि तुल्यकाकिणीरत्नप्रतिपादनार्थमेकैकग्रहणं, निरुपचरितत्सत्कर्मकर्मठेन तैललेपादापादितकाकश्यामजक्ताऽवाप्ता।
तराजशब्दविषयज्ञापनार्थ राजग्रहणं, षट्स्सएमजरतादिनोक्तृप्रा००। ('सिप्पसिद्ध ' शब्द कथा वक्ष्यते)
त्वप्रतिपादनार्थ चतुरन्तचक्रतिग्रहणमिति ; असावनिक काक (ग) जंघा-काकजला-स्त्री० । काकस्य जवाऽवयचो
काकिणीरत्नं सुवर्णभानं तु चत्वारि मधुरतृणफलान्येकः श्वेत
सर्षपः, षोडश श्वेतसर्षपा एकंधान्यमाषफलं, द्वे धान्यमाषफयस्याः ।
ने एका गुजा, पञ्च गुञ्जा एकः कर्ममाषकः, षोडश कर्ममाषकाः "काकजक्का नदीकान्ता, काकतिक्ता सुलोमशा ।
एकः सुवर्णः। एतानि च मधुरतृणफलादीनि जरतकालभाचीनि पारावतपदी दासी, काकाहाऽपि प्रकीर्तिता ॥
गृह्यन्ते, यतः सर्वचक्रवर्तिनां तुल्यमेव काकिणीरत्नमिति षट्नबं काकजका हिमा तिक्ता, कषाया फफपित्तजित् ।
द्वादशानि अष्टकर्णिकम्-अधिकरणीसंस्थितं प्रज्ञप्तमिति । तत्र निहन्ति ज्वरपित्ताम्र-ज्वरकपमूविपक्रमीन् " ॥
तलानि मध्यखपमानि, अस्रयाकोटयः, कर्णिकाः कोण विनागाः, इत्युक्तगुणे (वाच०) वनस्पतिभेदे,मा " काकजंघा तिवा" | अधिकरणी स्वर्मकारोपकरण प्रतीतमेवेति । इदं च चतुरहुल(धन्याऽनगारस्य जङ्गा ) सा हि परिदृश्यमाननायुकास्थलस- | प्रमाणम् । स्था० ८ ठा। विस्थाना च भवतीति तया जायोरुपमानम, अथवा काको काक[गाणिनक्खण-काकाणिलक्षण-न० ! कलानेदे, का. वायसः। अणु० ३ वर्ग।
| कणिरत्नपरीक्षायाम, शा०१०।स। औ०। काक[ग] णि-काकणि-स्त्री०। क्षत्रियभाषया राज्ये, वि-कागितालिज्ज-काकतालीय-न० । काकागमनसमये ताल
१०८ Jain Education International For Private & Personal Use Only
www.jainelibrary.org