________________
( ४३२ ) अभिधान राजेन्द्रः |
काम
दि । तेनाधिकार इति । मदनकामेन शेषा उच्चारितमदृशा इति प्ररूपिताः, तस्य तु मदनकामस्य वदन्ति धीरास्तीर्थकरगणधराः, निरुक्तमिदं वक्ष्यमाणलक्षणमिति गाथार्थः ॥ १६८ ॥ बिसयहेतुपसत्यं, अबुजां कामरागपमिवद्धं ।
कामपति जीवं धम्माओ तेण ते कामा || १७० ।। विषीदन्त्याबध्यन्ते एतेषु प्राणिन इति विषयाः शब्दादयः, तेज्यः सुखानि तेषु प्रशक्त आशक्तस्तं जीवमिति योगः । स एव विशिष्यते - भबुधः अविपश्चिद् जनः परिजनो यस्य स अबुधजनस्तम, अकल्याणमित्रपरिजनमित्यर्थः । श्रनेन बाह्यं वि
सुखमशनुमा कामरागप्रतिद्धमिति कामाः मदन कामास्तेभ्यो रागाः विषयाभिष्वङ्गाः तैः प्रतिकको व्याप्तस्तम्भनेननन्तशक्तिहेतुमाद
जनत्वात्कामरागप्रतिबद्धत्वाश्च विषयसुखेषु प्रशक्तमिति भावः । कि निरुकवावाद-पनीत्यायुकामयम्यपनयन्ति जीवमनन्तरविशेषितम कुतो धर्मात् योनित्याधात् येन कारणेन तेन सामान्येनैव कामरागाः, कामा इति गाथार्थः । अन्ये पठन्ति, 'उत्क्रामयन्ति यस्मादिति ' श्रत्र चाबुधजन एव विशेष्यः शेषं पूर्ववत् ।
अपि य से नामं कामा रोग भित्रियाविति । कामे पत्थेमालो, रोगे पत्थरे स्वबु जंतू ॥ १७१ ॥ अन्यदपि चैषां कामानां नाम किभूतमित्याह-कामा रोगा इति एवं पश्मिता बुवते । किमित्येतदेवमत श्राह - कामान् प्रार्थयमानोभलपन रोगात् प्रार्थयते जन्तुत्वादेव कारणे का बोपचारादिति गाथार्थः । दश० २ श्र० । (२४) भेदा:
1
कामो चव सविहो, संपतोता असंपतो संपतो चउदसदा, दसदा पुण होह संपत्तो || ७६ ॥ कामश्चतुर्विंशतिविघश्चतुर्विश्वतिभेदो जवति, तत्र प्रथमं तावसामान्येन द्विधा संप्राप्तः कामिनामन्योऽन्य संगमसमुत्थः, तथाऽसंप्राप्तश्च विज्ञानस्वरूपः रात्र संप्राप्यनुशा चतुर्दशप्रकारः, दशधा पुनः दशप्रकारो भक्त्यसंप्राप्त इति ।
तत्राल्पतरवक्तव्यत्वादसंप्राप्तं तावदाह
तत्थ असंपसत्था, चिंता तह सह संचरणमेव । विक्कत्रय लज्जनासो, पमाय उम्पाय तब्जाने ॥ ७७ ॥ मरणं च हो दसये; संबसं पिय समासश्रो बोच्छं । दिडीए संपाओ, दिसेना व संजासो ॥ ७८ ॥
Jain Education International
तत्र द्वयोः संप्रायोपेसंप्राप्तोऽपय ब धनमर्थ: परमात्मामा तथा विन्ता अहो ! रूपादयस्तस्वा गुम्सा हस्यसुरामेण चितनं तथा-कात सङ्गमानिलापः, तथा संस्मरणं संकल्पितरूपस्याले क्यादिदर्शनेनात्मनो विनोदनं तथातिरेके डासदस्य निरपेता तथा सामाशः गुर्वादिसमक्षमपि तद्गुणोत्कीर्तनं तथा-प्रमादस्तदर्थमेव सर्वारम्भेषु प्रवर्तनं, तमाटो नष्टचित्ततया भाल जालजस्पनं, तथा तद्भावः स्तम्नादीनामपिलिङ्गनादिदेश मध्यं च भवति दशमः
कामकंत संप्राप्तकामभेदः । इदं च सर्वथा प्राणपरित्यागकणं न ज्ञाराज्यं शृङ्गाररसन्ति मरणमित्र मरणं निधेशवा
प्राया काचिदित्यर्थः । इत्थमेव चानिनगुन भरतपुष्टि कृताऽपि व्याख्यातत्वादिति । अथ संप्राप्तं काममाह - ( संपत्तं पि असमासओ वोच्छं । दिडुंए संपाओ १ दिडी सेवा य२ संनासो३) संप्राप्तमपि कामं समासतः संक्षेपेण वक्ष्ये । तदेवाह - दृष्टिसंपातः स्त्रीणां कुत्राद्यवलोकनं १, तथा दृष्टिसेवा दावनावसारनरहेडिमेनम् २, तथा संभाषणमुचितकाले सरकघानिजल्यः ३ ।
हसितं च कोकगनेसनं, ललितं पासकादिक्रीमा, उपगूढं गाढतरपनि दशनच्छेदनविधि तः कररुक्षैर्विपादन प्रकारः, चुम्बनं वक्त्रसंयोगः, आलिङ्गनमीषस्पर्शनम्, श्रदानं कुचादिग्रहणम्, ( करसवणं ति ) प्राकृतल्या करणासेवने, तत्र करणं सुरतारम्भयन्त्रं चतुरशीतिभेदं वात्स्यायनप्रसिद्धम, आसेवनं मैथुन क्रिया, श्रीमा चाssस्यादावर्थक्रियेति । प्रव० १६६ द्वार । उस० ।" कहन्नु कुज्जा सामनं, जो कामे न निवारय । पप पर विसतो, संकप्पस्स वसंगओ " दश० २ ० । ( 'सामन्नपुञ्चय' शब्देव्याख्या ) "काम ! जानामि ते रूपं, संकल्पात्किल जायसे । न त्यां संकल्पयिष्यामि, ततो मे न भविष्वास ” |१| आचा० १० ५ ०४०|" सव्वमहानं पभयो, महागड़ो सोपाथी । कामग्गड़ो दुरप्पा, जेणऽभिभूयं जगं सव्वं" । महा० ७ ० । (यथा स्थूलन कामो विजितस्तथा 'धूलम' शब्दे ते कामो हि दुरतिक्रमः । कामाद्विविधाः - इच्छाकामा मदनकामाश्चतिच्छाकामा मोहनीयभेददास्यरत्युद्भवाः, मदनकामा श्रपि मोहनीयदे वेदोदयात्प्रादुःषन्ति । ततश्च द्विरूपाणामपि कामानां मोहनीयं कारणं तत्सद्भावे न कामोच्छदः । आचा० १० २ श्र० ५ उ० | मकरध्वजे व्य० १ उ० रौक्मिणेये, पुं० । बलदेवे, तस्य कामपालत्वात्तथात्वम्, महाराजचूत्रे, कर्मपूर्वकाल कमयतेः करिअ पदार्थाना वाच कालं जीवितुकामाः दीर्घकालमायुकाभिलाषिणः । चाया १ ० २ श्र० ३ ३० । रेतसि न० वाच० । कामं कामम् श्रयमनुमते ०१ ० ० ० । श्रवमतायें, नि० चू० १० ० । श्रवधृतार्थे, नि० चू० ५ ० । काममित्यघृतार्थे घृतमेतत् सूत्र० २ ० १ ० "कामं खलु अन सहो" नि० चू० ११ उ० । चोदकाभिप्रायसमर्थताऽभिप्रायेण कामशब्दप्रयोग वा प्राचार्येण योदकाभिप्राय हत्य तः कामशब्दप्रयोगः । नि०चू० १५. उ० । कामं चोदकाऽभिप्रायस्व अणुमयत्थे, ' नि० चू० १६ उ० । श्राव० । श्रा० चू० । काममित्युपगमे, यथा-म० २०० कामंग-कामाङ्ग पुं० । कामं कामोद्दीपनम मुकुलमस्य । श्राभट्ट जटाधरः । पाय स्नानादिषु कामोद्दीपनेषु ष०
२ ० २ श्र० ।
इसियललिओढिय, दंत नह निवाय चुंबणं देव लिंगमादा, करसेवाऽगकीमा य ॥ ७७ ॥
·
कामंदकि कामन्दकि० नीतिशास्त्रप्रयेत पाच स्था कामकंत-कामकान्त नः । स्वनामस्याते कामादिविमानभेदे. जी० ३ प्रति ।
For Private & Personal Use Only
www.jainelibrary.org