________________
( ४२६ ) निधानराजेन्द्रः ।
काउस्सग्ग
पति उदाहिणहत्येण मुहवो शिया सम्या रहण काव्यं । पण विदिशा (बोसह चत्तदेहो ति) ता पूत्रत् कामस्सग्गं करेजादि ति गाथार्थः ॥ २५७॥ गतं विधिरम ॥ आव० ५ अ० । श्र० चू ।
(१३) अधुना दोषद्वारावरस्तदं गाथाद्वयम् - घोमग या यखभे, कुड्डे माले सवार बहु नियमे । लंबुर यणी, संजर खल्लिणे अनायस कविडे २५६ सीप मूई, अंगुलिमुद्दा न वारुणी पेहा । एए कास्सग्गे, हवंति दोसा इगुणत्रीसं । २६०|| (नानी करवल कुप्पर ओसारिपारि दुई सकायोत्सर्गे भवन्ति दोषा एकोनविंशतिरितिका यस्य शरीरस्य स्थानमीनध्यानक्रियाव्यतिरेकेणातादयः किवान्नराज्य मावि रागो "नमो अ रिहंताणमिति" वचनात् पूर्वेस कायोत्सर्गः । स च द्वेधा-चेष्टायामभिनवेच वेष्टयां गमनागमनादाधादिप्रतिक मणभावी । श्रभिभवे च सुरादिविधीयमानोपसर्गजयार्थम । यडुकम् - "सो उस्सग्गो विहो, चेट्टाए अभिभवे य नायव्वो । भिक्खायरिया पढमो, उवसग्गऽभिजुजणे बीओ"त्ति । स च परति विधीयमाननिरतुर्भवति दोषाचैवे घोट कलतास्तम्भकुड्यमालावरी बधूनिगमल म्योत्तर स्तनोर्सिका सं यत। खलीनवायस कपित्थशीर्वोत्कम्पित मूकाङ्गुलि भ्रकुटीवारइत्येोतिः।
इदानीनामनोऽनेितान् स्वयमेव विवृति
आसो व विसमपाय, आनंदावित्तु वाइ उस्सग्गो । कंपइ काउस्सगे, अपर || २६१ ।। खं वा कुड्डे वा, आवङ्कंजिय कुण काउसग्गं तु । मात्रेय उत्तमं अनिय लाइ उस्सभां ॥ २६२ ॥ सबरी वसविरहिया, करेहि सागारियं जह उवे | ठइजण गुज्कदेसं, करेहि इस कुएइ उस्सगं ।। २६३ ॥ श्रवणामित्तमंगं, कानुस्सग्गे जहा कुलबहु व्त्र । नियमियओ विव चरणे, वित्यारिय अहव मेलविडं | २६४| कारण चोलप, विहीए नाहिमंमलस्सुवरिं ।
डाइ जानुमित्तं चि संयुत्तरुसगं ॥ २६५ ॥ पच्छाइ उणवणे, चोलगपट्टेल बाइ नस्सरणं । माइक्खडा, अहवाऽणा जोगदोसेहिं ।। २६६ ।। मेत्ति पहिया, चलणे वित्थारिकण बाहिरओ । काउसो एको बाहिरी मुच्य ॥ २६७ ॥
गुट्टे मेलवि, वित्थरिय पहिया उ बाहिं तु । काउस्सगं एसो जणि नंतर ।। २६८ ।। पं वा पाउस | यखखिच जहा रहर अग्गओ कार्ड ।।२६।। भामेइ तहा दिहिं, चलचित्तो वायसो व्व उस्सग्गे । उप्पश्याण भए, कुणइय पट्ट कवि च ॥ २७० ॥
Jain Education International
काठस्सग्ग
सीसंपर्कप्रमाणो, जखाइडो न कुछ उस्सगं । मूड अंतो हेच जितमाई ।। २७१ ।। य, चालतो कुणइ तह य उस्समां । आलायनगड, संत्रण व जोगाएं ।। २७३ ॥ काउसम्मम्म ओ सुरा जहा दुमदुमे अव्वतं । अणुपेतो वह वानरो व चालेर हुइउडे ।। २७२ ॥
कुञ्चितस्यैकपादस्य घोटकस्येव स्थानं घोटकदोषः । कपोतादोषः । स्तम्बे वा कुड्ये वा अवष्टज्य स्थानं स्तम्भकुड्यदोषः । तथा माले उपरिभागे उत्तमाङ्ग समिति मदोषः । ब) पुलिन्दा यसवविरहिता कराभ्यां सामारिकं गु यथा स्थगयति, एवं स्यगयित्वा गुह्यदेशं कराभ्यां करोत्युत्सर्गमिनि शबरीदोषः अनमोल तिष्ठद करोत्युत्सर्गमिति वदोष विगनियन्त्रित ब स्वायांना मीलपिकवर्गमति नदोषः कृत्वा चोलपट्टमविधिना नाभिमण्डलस्योपरि अधस्ताच्च जानुमात्र तिष्ठति कायोत्सर्गे इति लम्बोत्तर दोषः । श्रवच्छाद्य स्थगयित्वा कतनी बोलपट्टेन देशादन] रक्षणार्थम् अथवा भो अज्ञान वा करोत्युत्सर्गमिति का द्विधा वाह्योकि दोषोऽभ्यन्तरोद्धिका दोषश्च । तत्र च द्वावपि हमे पाती रामागे विस्तार्य बाह्य बहिर्मुखं तिष्ठत्युत्सर्गे एवं वहिःशकटोद्धिकादोषो ज्ञातव्यः । तथा अगुष्ठौ मीलयित्वा विस्तार्थ पार्णी तु बाह्यतस्लिप भणितोऽज्यस्तरशकटोकिपा या पटीप वा बोलपट्टे संगतीय स्कन्देश्वोरुपरि प्रावृत्य तितो नमिव किमय रजो हरणमग्रतः कृत्वा तिष्ठत्युत्सर्गे इति खलीनदोषः । वात्र समुन्ना वाजिपः शिरीन दोषमाहुः । तथा दृष्टिं मयति चत्रचित्तो वायस श्वेतस्ततो नयनगो भ्रमणं दिनिराकरणं वा कुरुते उत्सर्ग इति वायसदोषः कायेन विचसाकारत्वेन सं यादिमध्ये कृत्तिकपदोषः । एवमेव मुबच्या स्थानमित्यन्ये भूताविष्टस्येव प कायोत्सर्गकरणं शीतदोष तथा मिनेन गृहस्थादिना कायरस प्रत्यासप्रदेशवर्तिषु हरितादिषु निवारणार्थ मूक एव किं शब्द कुर्वेस्तिष्ठत्युत्सर्गे इति मूकदोषः । तथाऽऽत्रापकगणनार्थमनुतथा योगो नाम स्थापना व्यापारान्तरनिपा
I
शेष तथोत्स
द्यमानसुरेव बुरुडारामय्यकरावं करोतीति दोषः । वारुणीमत्तस्यैव घूर्णमानस्य स्थानं वारुणीदोष इत्यन्थे । अनुप्रेक्षमाणो नमस्कारादिकं चिन्तयन्नुत्सर्गतो वानर इव चायकोपनविि
कु
,
For Private & Personal Use Only
कुपोषण की चितिपलिदोषो मेकविंशतिः । एकेान्यानपि कायोत्सर्गदोषान्ना:
www.jainelibrary.org