________________
( ४२५ )
अभिधानराजेन्द्रः ।
काउस्सग्ग
पाणवमुसावाए, अदत्त मेहुणपरिग्गहे चैत्र । सयमेगं तु णणं, उस्सामा जविज्जाहि ॥ २४५॥ सुमि पिपासावा प्रदत्ते मेणपर सेरिसमा समेत उसासा नवेशादि) मेहुणे दिडविपरियासियाए सयं इत्थिविपरियासिया - इसयं ति गाथाऽर्थः ॥ २४५ ॥
उक्तं च
दिडीविपरिवासे, सयमेन विपरियासे । श्रयं वत्रहारे, अणजिस्संगस्स साहुस्स ॥२४६ ॥ 'नावा नसंतरे त्ति' द्वारत्रयं व्यचिख्यासुराहनावाए उत्तरिवं, वहमाई वह नई च एमेवं । संवारेण वजेण य, गंतुं पशवीस उसासा ॥२४७॥ गाथेयमन्यकर्तृकी सोपयोगा च निगदसिका ।
इदानीमुच्च्वा समानप्रतिपादनायाहपापसमा उस्सासा, कालपारोण ति तापन्ना । एका पमाणं, उस्सग्गो होइ नायव्वं ॥ २४८॥ निगदसिद्धा, नवरं पादः श्लोकपादः व्याख्याता गमनागमनेत्यादि २३८ द्वारगाथा ॥
(१०) अधुना द्वारगाथागतमशवद्वारं व्याख्यायते । इह विज्ञसेनाऽऽत्महितमिति कृत्यास्वला कायो कार्य अन्यथाकरणे अनेक दोषप्रसङ्गः ।
तथाचाद भाष्यकारः-
जो खलु तीसइयारसे समरिवरिक्षेता पारणाइसमो सिमेव कृपानिधि से जड़े ॥२४९॥ इ यः कश्चित्साधुः खशब्दो विशेषणार्थः । त्रिंशद्वर्षः सन् खलुश*दलवानातङ्करहितश्च सप्ततिवर्षेणान्येन वृडेन साधुना पारकया समः, कायोत्सर्गप्रारम्नपरिसमाप्त्या तुल्य इत्यर्थ। विषम व उट्टकादाविव कूटवाई। विषमवादी बलीवर्दवत् निर्विशान पवासी जमस्तथा चात्मदिनमेच सम्यक्कायोत्सर्गकरणम्, स्वकर्म क्यफलत्वादिति गाथार्थः ॥४६॥ अधुना मामेव विचा
समजमे व अजारो उखाणे किमु कृपवास्ति । अइजारेणं जज्जइ, तुत्तयघाएहि मरालो ॥ २५० ॥ समभूमावपि प्रतिभारो विषमवाहित्यात 'उखाणे किमुत कृवाहिस्स' ऊ पानमस्ति इत्युधानमुई तस्मिन्नुचाकसुतमित्यर्थः कस्य कूपादिनो
तस्य च दोषद्वयम् । कथमित्याद - ( श्रश्भारेण भजर तुत्तयघा पहिय मरालो सि) श्रतिज्ञारेण भज्यते, यतो विषमवाहिन पतिमा जयति तु विषमवापतुः सगो प्रायिणगो मरालो गतिरिति गाथाऽर्थः ॥ २५० ॥
साम्प्रतं दार्शन्ति योजनां कुर्वन्नाहएमे बलसमग्गो, एकुणइ मायाइ सम्ममुस्सग्गं । मायामियं कम्पं पावर उस्सग्गस च ।। २५१ ॥ इयमन्यकर्तृका] सोपयोगा चेति व्याख्यायते । एवमेव मरालव१०१
Jain Education International
काउस्सग्ग
लीवर्दवत बलसमप्रः सन् न करोति मायया कारणेन सम्यक सामर्थ्यानुरूप कायोत्सः मायाप्रत्यये कर्म प्राप्नोति नियमत एव तथा कायोत्सर्गक्लेशं च निष्फलं प्राप्नोति । तथा निर्मायश्वाचे कारहितस्य
ठानं फलीत गाथाऽर्थः ॥२१॥ अधुना मायातो दोषानुदयाद
मायाए उस्सग्गं, सेसं च तवं कुच्यत्रो सहलो । कोनो विही, सकम्मसेसं अणिज्जरित्र्यं । २५
मायाको
3
शेषं तपः श्रनादि अतः सहिष्णोः समर्थस्य को अनो) कोऽस्याऽन्योऽनुभविष्यति किम स्वकर्मशेषमनिर्जरितम् । शेषता चास्य सम्यक्त्यप्रापयोक्त ष्टकर्मापेक्षयेति । उक्तं च-" सत्तरह पगडी, श्रभितरओ अ कोडिकोडीश्रो । काळणं भयराणं, जदि लहर चल पड़मयरं" ॥ श्रन्ये पठन्ति - " एवमेव य उस्सगं ति” । नचायमतिशो भनपात इति गाथाऽर्थः ॥ २५२ ॥ यतयेवमतः
निक्कूमं सविसेसं, वया पुरूवं बलागुरूवं च । खाणुव्व उवदेदो, काउस्सगं तु वाइजा || २५३ ॥ निष्कूटमिति श्रशठम्, सविशेषमिति समबलादन्यस्मात्सकाशात् नचाहमहमिकया, किंतु क्योऽनुरूपं, बलानुरूपं च, स्थाणुरिबोदेो निष्कम्पः समहामित्र कायोत्तुलित तु शब्दादन्यच निक्कारनाद्येवंभूत एवानुतिष्ठेदिति गाथार्थः॥ २५३॥ इदानीं वयोबलं चाधिकृत्य कायोत्सर्गकरणविधिमभिधत्तेतरुणो बलवं तरुणो, दुव्वलो घेरो बन्नसमिद्धो । थेरो अबलो चउस वि, जंगेसु जहाबलं बाड़ ॥ २५४ ॥ तरुणो बलवान् १, तरुणश्च दुर्बलः २, स्थविरो बलसमृरूः ३, स्थविरोऽबलः केषु यथानु पमित्यर्थः, न त्वभिमानतः । कथमनेनापि वृद्धेन न तुल्यबलचताऽपि स्थातव्यम्, उत्तरत्रासमाधानम्लानादावधिकरणबलसंवादिति गाथार्थः ॥ २५४ ॥ गतं सप्रसङ्गमशठद्वारम् ।
( ११ ) सांप्रतं शद्वारावसरस्तत्रेयं गाथापयलाय पमिपुच्छर, कंटग चीयार पासवण धम्मे । निमीलया करे कूर्म हवइ एयं ।। २५५ ।। कायोत्सर्गकरणवेलायां मायया प्रचलायति निद्रां गच्छति, प्र तिपृच्छति सूत्रमर्थं वा, कष्टकमपनयति । ( वियार ति ) पुरीषोत्सर्गाय गच्छति (पासवण सि) कायिकीं व्युत्सृजति । (धम्मेत्ति) धम्मं कथयति, निकृत्या मायया ग्लानत्वं वा करोति फूटं नयत्येतदनुष्ठानमिति गाथा ३२५२॥ गतं शरद्वारम्
(१२) अधुना विधिद्वारमाख्यायते, तत्रेय गाथापुव्वं ठंति उ गुरुणो, गुरुणा उस्सारिश्रम्मि पारंति । वायंति सविसेसं तरुरणा अन्नविरिआओ || २५६ ॥ 'गुरुणो' इत्यादि प्रकटार्थम् ।
चउरंगुल मुहपत्ती, उज्जुए मव्वहत्य रयहरणं । वोसचदेहो, कारणं करिज्जाहि ॥। २७ ॥ (i) बङ्गुलानि पाया अंतर हो। (मु.
For Private & Personal Use Only
www.jainelibrary.org