________________
(४२४) कानस्सग्ग अभिधानराजेन्डः।
काउस्सग्ग हस्तशतस्याभ्यन्तरे उचारं प्रश्रवणं तन्मात्र या परिष्ठापयति
योत्सर्गे सूक्ष्मोच्चासादयो निरुध्यन्ते,तनिरोधस्य कर्तुमशक्यतदाऽपि विचार इति वचनात् ऐर्यापथिकीप्रतिक्रमणपुरस्सरः
त्वात् । वर्तते कायिके ध्याने पतश्चैवमुच्यते, तस्य स्पष्टभुपनपञ्चविंशत्युवासप्रमाणः कायोत्सर्गः प्रायश्चित्तम् ।
क्ष्यमाणत्वात् । यावता पुनर्वाचिकमानसे शाप ध्याने कष्टव्ये । संप्रति 'सुत्त' इति पदं व्याचिख्यासुराह
तथाचाहउद्देससमुद्देसे, सत्तावीसं तह प्रागुमाए ।
न विरुज्झंति उस्सग्गे, काणा वाश्यमाणसा । अट्ठेव य ऊसासा, पट्ठवणपमिक्कमणमादी ।
तीरिए पुण वुस्सग्गे, तिएहमन्त्रयरे सिया ।। उद्देशो वाचनासूत्रप्रदानमित्यर्थः । समुद्देशो व्याख्या, अर्थप्र- न विरुध्येते उत्सर्ग कायोत्सर्गे ध्याने वाचिकमानसे वामदानमिति भावः । अनुशा सूत्रार्थयोरन्यप्रदानं प्रत्यनुगमनमः | नोयोगयोरपि, विषयान्तरतो निरुध्यमानत्वात् । सूत्रे च द्विपतेषु तथेतिशब्दोऽनुक्तसमुथयार्थः । तेन श्रुतस्कन्धपरिवर्तने स्वेऽपि बहुवचनं प्राकृतत्वात् । उक्तं च-"बहुवयणे दुवयणअपरिवर्तने च कृते तदुत्तरकासमविधिसमाचरणपरिहारा- मिति" । तीरं संजातमस्येति तारितः परिपूणे सति सम्यम्विय प्रायश्चित्तं कायोत्सर्गः सप्तविंशत्युच्चासप्रमाणः पर्यन्तैक- धिना पारितः, तस्मिन् तीरिते कायोत्सर्गे, पुनस्त्रयाणां ध्यानापादहीनः समस्तश्चतुर्विंशतिस्तवस्तत्र चिन्तनीय इति भावः । नामन्यतरतु अन्यतमत्स्यात् न पुनस्त्रितयमपि । भङ्गिकश्रुतं (अट्टेव य इत्यादि) प्रस्थापन स्वाध्यायस्य, प्रतिक्रमणं कालस्य, गुणनव्यतिरेकेण प्रायोऽन्यत्र व्यापान्तरे ध्यानत्रितयाऽसंभतयोः करणे कायोत्सर्गः प्रायश्चित्तमष्टावेवोच्चासाः, अष्टोच्चा- वात् । अथवा कायोत्सर्गे किमन्येऽपि गुणाः संभवन्ति, किंवा सप्रमाणः । श्रादिशब्दात् मात्रकमपि परिष्ठाप्य ऐर्यापथिकीप्र- नेति ? । उच्यते-संभवन्तीति धूमः। तिक्रमणोत्तरकालं कायोत्सर्गोऽष्टोच्वासप्रमाणः करणीय इति
तथाचाहद्रष्टव्यम् । पतञ्चास्यैव व्यवहारस्य चूर्णौ दृष्ट्वा लिखितमिति । मणसो एगग्गत्तं; जणय देहस्स हणइ जहत्तं । अत्रैवाऽऽक्वपमभिधित्सुराह
कामस्सग्गगुणा खलु, सुहदुहममत्थया चेव ।। पुव्वं पट्ठवणा खबु, उद्देसाई य पच्छतो हुंति ।
कायोत्सर्गस्य गुणाः कायोत्सर्गगुणाः। कायोत्सर्गगुणाः खल्वपटवणुद्देसादिसु, अणाणुपुब्बी कया किं तु ॥
म।। तद्यथा-कायोत्सर्गः सम्याग्बाधिना विधीयमानो नाम मननु पूर्व प्रस्थापना खलु स्वाध्यायस्य क्रियते, पश्चादुद्देशादयो । नसश्चित्तस्य एकाग्रत्वमेकालम्बनतां जनयति । तच्चैकाप्रत्वं भवन्ति, ततः प्रस्थापनोद्देशादिषु प्रस्थापनाऽनन्तरमुद्देशादिषु | परमं ध्यानम; "जं थिरमज्जवसाणं तं काणमिति" वचनात् । व्यवस्थितेषु, किं तु इत्यावेपे । किमर्थ ननु अनानुपूर्वी अन-| देहस्य शरीरस्य, जमत्वं जाड्यं, हन्ति विनाशयति, प्रयत्नविशेस्तरगाधायां कृता, किमिति पश्चातगाथायां पूर्वमुद्देशादय उक्ता- षतः परमलाघवसंभवात् । तथा-कायोत्सर्गस्थितानां घासीस्तदनन्तरं प्रस्थापनमिति भावः ? । नैष दोषः; मतान्तरेणैवं. चन्दनकल्पत्वात् सुखदुःखमध्यस्थता सुखदुःखे च पररुदीसपाया अप्यानुपाः संभवात् ।।
र्यमाणे रागद्वेषाकरणम, अन्यथा सम्यकायोत्सर्गस्यैवासंभवातथा चाह
त् । उक्तं व्युत्सर्गार्ह प्रायश्चित्तम् । व्य० १3०। ध०। अज्कयणाणं तितयं, पुन्बुत्तं पट्टविजई जोहिं।
जुज्जइ अकानपढिआ-इएमु दुछ अपडिच्चिाई। तेसि नदेसादी, पुच्चमतो पच्छ पटवणा॥
समणुनसमुद्देसे, कानस्सग्गस्स करणं तु ॥श्वर ।। पैराचारध्ययनानाम्, नपलकणमतत् । उद्देशकमाभृतादीनां युज्यते संगच्चते घटते अकालपठितादिषु कारणेषु सत्सु, चत्रितयं उद्देशसमुद्देशानुशालक्षणं, पूर्वोक्तं पूर्वप्रवर्तितं,प्रस्था
अकाले पठितम, श्रादिशब्दात्कालेन परितमित्यादि । दुधुच प्रप्यते उद्देशादिषु कृतेषु पश्चात्तेषां प्रस्थापना वैरानार्यरुपवर्य
तीच्चितादिषु दुष्टविधिना प्रतीच्छितम, आदिशम्दाकृतहील. ते, तेषां मतेनायमेव क्रम इति वाक्यशेषः । अतः प्राम्नापायां नादिपरिग्रहः। (समणुन्नसमुद्देसि त्ति) समनुशासमुद्देशयोः, पूर्वमुद्देशादय उक्ताः पश्चात्प्रस्थापनेति।
समनुकायां समुद्देशे च कायोत्सर्गस्य करणं युज्यत एवंति संप्रति ‘सुत्ते वा' इति वाशब्दसमुश्चितं दर्शयति- योगः, अतिचारसंभवादिति गाथार्थः ॥ २४२ ॥ सम्बेसु खलियादीसु, झाएज्जा पंच मंगलं ।
जं पुण उदिसमाणे, अणइकंता वि कुणह उस्सग्गं । दो सिलोगे वि चिंतेज्जा, एगज्जो वा नि तक्खणं ॥
एस अकभी विदोसो, परिधिप्पः किं मुहा भंते!॥२४॥ इह यदि बहिर्गमने प्रयोजनानन्तरपारम्भे वा वस्त्रादेः स्व-| लनं जवति । श्रादिशब्दात शेषापशकुनदुनिमित्तपरिग्रहः । तेषु
यत्पुनरुद्दिश्यमानाः श्रुतमनतिकान्ता अपि निविषयत्वादपराधसर्वेषु स्खलितादिषु समुपजातेषु तत्प्रतिघाट्यते विविधमपि,
मप्राप्ता अपि (कुणह उस्सगं ति) कुरुत कायोत्सर्गमा एषः प्रकमुण्यतस्तु कायिकम्।।
तोऽपिदोषः कायोत्सर्गशोभ्यः परिगृह्यते.कि मुधा भदन्त ! ततधाचाह
त्परिगृह्यते,न कर्त्तव्यः त देशे कायोत्सर्ग इति गाथाऽभिप्रायः। कायचिटुं निरुभित्ता, मण वायं च सम्बसो।
अत्राहाचार्य:वट्टई काइए काणे, मुहमुस्सासवं मुणी ।।
पावुग्घाई कीरइ, उस्सग्गो मंगनं ति उसे । कायचेष्टां कायव्यापारं, तथा याचं च सर्वशः सरममा निरु- प्राणवहियमंगलाणं, मा हुज्ज कहंचिणे विग्धं ॥२४॥ भ्य कायोत्सर्गः क्रियते । ततः कायोत्सर्गस्थो मुनिः सूक्ष्मोच्चा- पाषुग्घादिगाहा निगदसिद्धा ॥ २४४॥ सवान् । उपलकणमततू-सूक्ष्मदृष्टिसंचासादयाँश्च, न बमका- 'सुमिणसणे राओ सि'द्वारं व्याश्यानयन्नाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org