________________
काउस्सग्ग अभिधानराजेन्द्रः।
काउस्सग्ग पञ्चाशतः, तत्रोद्योतकरद्वयं भवति। शेष प्रकटार्थमिति गाथार्थः शय्यायां श्रमणापाश्रये,गमनमागमनं च प्रतिक्रमणीयं संभवति । ॥३५ || चसारि दो ऽवालसगाहा भाविताथों ।। ३६ ।। प्रधना उञ्चार प्रश्रवणयोस्तु हस्तशताद बहिर्गत्वा परिष्ठापने गमनालोकमानमुपदर्शयन्नाह-पणवीसमद्धतेरसगाहा निगद सि- गमनेऽन्तर्भावः। हस्तशताभ्यन्तरत एव तद्वत्सगें तन्मात्रपरिकैव, नवरं चतुर्भिरुच्चासैः श्लोकः परिगृह्यत इति ॥३७॥ उक्ता ठापने वा विचारविषयेषु च सर्वेष्वपि स्थानेषु कायोत्सर्गप्रानियतकायोत्सर्गवक्तव्यता । श्राव० ५ अ० ।
यश्चित्तस्य प्रमाणं नवति पञ्चविंशतिरुच्चासाः। (E) इदानीमनियतकायोत्सर्गवक्तव्यतामाह
तत्र भक्त पाने वा कथं गमनमात्र प्रतिक्रमणीय संनवतीतत्रेय द्वारगाथा
ति प्रतिपादनार्थमाहगमणागमणवियारे, मुत्ते वा सुमिणदंसणे रायो। वीसमण असइकाले, पढिमानिय वास संखमीए वा। नावा नसतारे, पायच्चित्तं वि नसाग्गो।।
इरियाबहियट्ठाए, गमणं तु पडिकमंतस्स ।। गमनमुपाश्रयाद्,गुरुमूबा था बाहर्गमनं,नूयः स्वोपाश्रये गुरुपाद
यदा भक्तार्थ पानार्थ वा निक्षाचर्या या ग्रामान्तरं गत्वा मा. मुसेवा बहिःप्रदेशात्प्रत्यावर्तनमागमनम् । गमनं च आगमनं च ग
गंगमनसमुत्थपरिश्रमजयाय विश्राम्यति असति काले, अथमनागमनम् समाहारद्वन्द्वः गमनपूर्वकमागमनं गमनागमनम् ।
वा असति निकाकाने, यावत भिकावेशा नवति तावत् प्रतीगमनागमनं च गमनागमनं च गमनागमने,"स्यादावसंख्येयः"।
कितुकामः।( पढमातिय त्ति) यदि वा कुधापीमितः सन् प्रय३।११११६॥ इत्येकशेषः। तयोस्तत्र यदानकार्यमन्यस्मिन्ग्रामे गतः मालिकां कर्तुकामो यत्र शून्यगृहादिषु प्रविशति (वास त्ति)प्रथसन् विश्रमणनिमित्तमासितुकामः अथवा यो वेत्ताऽद्यापि वेला
वा तस्मिन्नन्यस्मिन् वा ग्रामे मिक्षामटतो दूरादू वर्षे पतितुमारजवति तावत्प्रतीकितुकामो,यदि वा प्रथमालिकां कर्तुकामो यदा
ग्छ,ततश्वनं किमपि स्थानं प्रविश्य तत्रासितुकामः । (संखडीशून्यगृहादिषु प्रविशति तदैवमादिषु प्रयोजनेषु गमनमात्रेऽपि
ए वा इति ) संखयां वा अप्रमाणायां ध्रुवं भूयात् लाभ ऐपिथिकीप्रतिक्रमणपुरस्सरं कायोत्सर्गप्रायश्चित्तम, तदन
इति शास्वा कचिदन्यत्र प्रतीक्षितुमिच्छुर्भवति । तदा तस्येर्यातरं कार्यसमाप्ती भृयः स्वोपाश्रयप्रवशे अागमनमात्रे कायो
पथिक्यर्थमैर्यापथिकपापविशुद्धचर्य गमनं प्रतिक्रामतो गसर्गः। शेषेष प्रयोजनेष्वपान्तराले विश्रमणासंभवे गमनाग
मनविषयं प्रतिक्रमणं कुर्वतः कायोत्सर्गः प्रायश्चित्तम् । स च मनयोरिति । (वियारे इति ) विचारो नाम उचारादिपरिष्ठापन- कायोत्सर्गः पञ्चविंशतिरुच्चासप्रमाणः । उच्चासाश्च पाइसमाम, तत्रापि प्रायश्चित्तं कायोत्सर्गः । ( सुत्ते वा इति ) सूत्रेऽप्यत्र इति पञ्चविंशतः चतुभिर्भागे हृते षट् श्लोका एकपादाविषयेषु उद्देशसमुद्देशानुशाप्रस्थापनप्रतिक्रमश्नुतस्कन्धानपरिवर्त
धिका लभ्यन्ते । ततश्चतुर्विशतिस्तवः "वंदे सुनिम्मलगरा" नादिग्वविधिसमाचरणपरिहाराय प्रायश्चित्तं कायोत्सर्गः । वा
ति पादपर्यन्तः कायोत्सर्गे चिन्तनीय इति भावः । समुश्चये । ( सुमिणदसणे राओ इति) उत्सर्गतो दिवा स्वप्तुमेव ___ एमेव सेसएमु वि, होइ निसेजाएँ अंतरे गमणं । म कल्पते ततो रात्रिग्रहणम् । रात्रौ स्वप्नदर्शने प्राणातिपातादि.
आगमणं जं तत्तो. निरंतरं गयागयं होई॥ सावद्यब हुले,कदाचिदनबद्यस्वप्नदर्शने वा अनिष्टसूचके, लपलकणमेतत्-दुःशकुने दुनिमित्तेषु वा तत्प्रतिघातकरणाय कायो
एवमेव भक्तपानयोरिव शेषेष्वपि स्थानेषु शयनासनादिषु
यावन्नाद्यापि वेला जवति तावद्यत्प्रतीक्षणं तदेतदत्रान्तरं,तस्मिन् त्सर्गकरणं प्रायश्चित्तम्। (नावा नसतारे इति) नौश्चतुर्दा । तद्यथा-समुनौः ,उद्यानी, अवयानी,तिर्यग्गामिनी च । तत्र समु.
अन्तरे निषद्यायामुपवेशने केवलं गमनं प्रतिक्रमणीयं भवति । छनौः प्रवहणं, येन समुद्रो लयते। शेषास्तिस्रो नद्याम् । तत्रा.
तथाहि-शयनं नाम संस्तारकादि, आसन पीठकादि, तथाचपि या नद्याः प्रतिश्रोतोगामिनी सा उद्यानी । अनुश्रोतोगा
नार्थ कचनापि गतः , तत्र ग्लानचरितत्वादिनिः कारणैः शरीमिनी अवयानी । या पुनर्नदी तिर्यक नित्ति सा तिर्य
रदुर्बलतया जातपरिश्रमो विश्रमितुकामः, संस्तारकादिप्रनुर्वा ग्गामिनी । तत्र यतनयोपयुक्तस्य यथायोगं चतुर्विधयाऽपि
न विद्यते, कचिदन्यत्र गतत्वात्,ततस्तं प्रतीक्कितुकाम पथि
कपापविशोधये गमन प्रति (आगमणं जं तत्तो शति) एव भ. मावा तथाविधप्रयोजनोत्पत्तिवशतो गमने सूत्रोक्तविधिना कायोत्सर्गः प्रायश्चित्तम् । नदीसंतारश्चतुर्विधः । तत्र पादाभ्यां
नपानाद्यर्थ विश्रम्य कार्यसमाप्तौ ततः स्थानाद्यदा भूयः स्वोपा
श्रये प्रत्यावर्तते तदा केवलमागमनं प्रतिक्रमणीयं नवति । यदि विधा । तद्यथा-संघट्टः, लेपः, तपरि च । तत्र जङ्घार्द्धप्रमाणे उदकसंस्पर्श संघट्टः । नानिप्रमाणे नदकसंस्पर्श लेपः। तत
पुनरेतेवेव प्रयोजनेषु नोक्तप्रकारेणापान्तराले विश्रमणं नवति
तदा निरन्तरे उक्तलक्षणस्यान्तरस्याभावे, गतागतं गमनागमनं उदकस्य उपरि संस्पर्श तदुपरि । चतुर्थो नदीसंस्तारो बाहूरुपदादिभिः । एतेष्वपि सर्वत्र यतनयोपयुक्तस्य प्रायश्चित्तं
समुदितं प्रतिक्रमणीयं जायते । एवमर्हच्छ्रमणशय्यास्वपि गमकायोत्सर्गः । व्युत्सर्गः कायोत्सर्ग इत्यनन्तरम् । एष गा
नागमनं च प्रतिक्रमितव्यं भावनीयम् । तद्यथा-पाक्विकादिषु
जिनभवनादौ चैत्यवन्दनको गत्वा यदा नानादिदर्शननिमित्तथासंत्तेपार्थः।
मैर्यापथिकी प्रतिक्रम्य विश्राम्यति, तदा केवलं गमनमेव प्रतिक्रसाम्प्रतमेनामेव गायां विवरीषुर्येषु स्थानेषु गमनमागमनं
मणीयम् । ततः खोपाश्रये प्रत्यायातावागमनं विश्रमणासंभवे वा प्रतिक्रमणीय संभवति, यो वा विचारविषयो यत्प्रमाणं
गमनागमनमिति । तथा-पाक्तिकादौ ये अन्यवसतिषु साधवच तत्र कायोत्सर्गः प्रायश्रित्तम, तदेतदुपदर्शयन्नाह
स्तेऽवश्यं वन्दनीया इति विधिः, ततस्तत्र कोऽपि वन्दनको गतो भत्ते पाणे सयणा-सणे य अरहंतसमणसेज्जामु ।
यदा विश्राम्यति तदा गमनम, ततः स्वोपाश्रयप्रत्यागमने आगउचारे पासवणे, पणवीसं होंति उसासा ॥ १ ॥ नम् , विश्रमणानावे गमनागमनं प्रतिक्रमणीयमिति । चचारे भक्त पाने शयने प्रासने च (अरिहंतसमणसेज्जासु ) शति- प्रश्रवणेच हस्तशतादियुन्सृष्टेऽपान्तराले प्रायो विश्रमणाशब्दः प्रत्येकमभिसंबध्यते । अहन्छुय्यायामईद्भवने, श्रमण- | संजवात् गमनाममनं समुदितं प्रतिक्रमणीयं नवति । यदाप्रप
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org