________________
(४२२) कानस्सग्ग अन्निधानराजेन्डः।
काउस्सग अप्पाणं जावेमाणाणं बहुम्भेण ने दिवसो पोसहो प- ठिओ ति । पत्थ श्रायरिओ भण-नित्थारग ति। निधारक्खो वइकतो अन्नो अने कल्लाणेणं पज्जुबडिओ सिर
गाहाहि ति गुरू भणंति पयाई वयणाई ति बकसेसमय
गाथार्थः ॥ २३१॥ सा मणसा मथएण वंदामि ॥२॥ निगदसिद्धम् । आयरिओ भणह साहूहि समंति, साधूहिं
एवं सेसाण वि साहणं खामणं बंदणं करेंति । अह्वा समं जमेयं भणियं ति, ततो चेइयवंदावणं साहवंदावणं च नि
अइवियालो वाघाश्रो वा ताहे सत्तराहं पंचपदं तिपहं वा वेदिउकामा भणति
पच्ग देवसियं पडिक्कमति । केई नणंति सामन्नेणं ।
अन्ने भणंति खामणाश्य । अन्ने चरिनुस्सम्मादियसे जा देसूत्रम
वयाए य उस्सम्गं करेति पडिताणं गुरुसु बंदितेमु वकुमाइच्छामि खमासमणो ! पुचि चेश्याई बंदित्ता नमंस-1 णीश्रो तिमिम धुईप्रो आयरिया भएंति । श्मे वि अंजलिमइत्ता तुम्जन्नं पायमूले विहरमागेणं जे केइ बहुदेवसिया | उलियम्गहत्थाश्रो समत्ताए नमोक्कारं करेति । पच्छा सेसाहुपो दिट्ठा समणा वा बेसमगा वा गामाणुगामं दू
सगा वि नति । तद्दिवसं ते सुत्तपोरिसी ण अत्थपोइज्जमाणा वा राशणया संपुच्छंति ओमराइणिया वं
रिस। थुईओ भणंति, जस्स जत्तियाो पंति । एसा पदंति अजा बंदति अजियाओ बंदति सावया बंदंति
क्खियपमिक्कमणविही मूलटीकाणुसारेण भणिया । अन्ने पुण
श्रायरणाणुसारेण भणंति । देवसिए पमिक्कते स्वामिए य ततो सावियाओ बंदति अयं पि निस्सयो निकसायो ति कट्ट पदम गुरु चेव उहिता पवित्रयं सामेश जहारायणिसिरसा मरणसा मत्यएण बंदामि ॥३॥
याए, तो उवविसर । एवं सेसगा वि जहारायणियाए निगदमिकम् ; नवरं समणा चुम्वासी, वेसमणा वा णव
खामेत्ता उवविसंति । पच्चा बंदित्ता नणंति-देवसियं पमिक्कत विक पबिहारी । बुवासी जघावनपरिक्खीणा नवविजागे
पक्वियं पडिकमावेह इत्यादि पूर्ववत् । गयं पक्खियं । एवं खेतं काऊण बिहाति, णवकप्पविहारी पुण उउयके अद्धमा
चाउम्मासियं पि, नवरं काउन्सम्गो पंचुस्साससयाणि । एवं सकष्येण विहरति । एए अट्ट विगप्पा वासाबासम्मि एगम्मि
संबच्छरियं पि, नवरं काउस्सम्गो असहस्सुस्साणं ति । चाचेव चाणे कति । एस नवधिकप्पो । अत्राचार्यों नणति
उम्मासियसंवच्चरिपसु सम्वे वि मूगुगुत्तरगुणाणं भालोयणं मत्थरण धंदामि अहं पितेसि । श्रन्ने नणंति-अहमवि वंदा- दाऊण पमिक्कमंति, स्वेत्तदेवयाए य उस्सगं करेंति। के पुण चावेमि त्ति । ततो अप्पग गुरूणं निवेदेति चमत्थखामणासु
उम्मासिगे सेज्जादेवयाए वि काउस्सगं करेति, पभाए य तेण; तच्चेदम
भावस्सए कर पंच कवाणगं गेरादंति, पुवगहिए य भभिमासूत्रम्
हे निवेइंति, जर सम्मं नाणुपाक्षिो तो उस्सगं करेति । पुणोअहमवि वंदावेमि चेइयाई इच्छामि खमासमणो नव
वि अगएहति निरजिम्गहणं ण बट्ट अत्यिो संवच्छरिए
य आबस्सए कए पाउसिए पज्जोसवणाकप्पो फजिद, सो पुण ट्ठिोमि तुन्जएहं संतियं अहाकप्पं वा बत्थं वा पमिग्ग- पुचि चेव अणागच पंचरत्तेण कडिजा। एसा सामायारित्ति। हं वा कंबलं वा पायपुंजणं वा अक्खरं वा पायं वा गाई एतामेव लेशत उपसंहरनाह भाध्यकार:वा सिसोगं वा अवा हे वा पसिणं वा वागरणं वा चाजम्मासिअवरिसे, आलोअण निअम साउ दायन्या । तुम्भेहि य चियत्तेण दिन्नं मए अविणएण पमिच्चियं त- गहणं अजिग्गहाण य, पुबग्गहिए निवेएअं ॥२३२।। स्स मिच्छा मि दुकभं ॥४॥
चाउम्मासिअवरिसे, उस्सग्गो खित्तदेवयाए न । अहमवि वंदावेमि चेइगाई निगदसिद्धम, नवरं आयरिओ ज. पक्खियसिजमुराए, करिंति चउमासिए चेगो ॥२३॥ mइ-श्रारियर्सतियं ति अहंकारपरिवजणथं किं ममात्रेति ।
गाथाद्वयं गतार्थम । ततो जं वेणइया, तमणुसष्टुिं बहु मन्नंति पंचमखामणासुत्तेण; (८) अधुना नियतकायोत्सर्ग प्रतिपादयन्नादतञ्चेदम्
देसिअराअपक्खि-चाउम्मासिअ तहेव वरिसे अ। सूत्रम्
एएस हंति निश्रया, उस्सग्गा अनिअया सेसा ॥२३४॥ इच्छामि अहमवि पुब्वाई खमासमणो कयाई च मे किइक- निगदसिद्धा, नवरं शेषा गमनादिविषया ति ॥२३४॥ म्माई आयारमंतरेविणयमंतरे मेहिनो सेहाविप्रो संगहि- सांप्रतं नियतकायोत्सर्माणामोधत उच्चासमानं प्रतिपादयन्नाहओ नवग्गहिओ सारिश्रो वारिओ चोइओ पडिचोइओ
साय सयं गोसर, तिन्नेव सया हवंति पक्खम्मि । चियत्ताम पमिचायणा उचट्ठिोहं तुन्न तव तेयसिरीए
पंच य चाउम्मासे, अहसहस्सं च वारिसिए ॥२३॥ इमाओ चाउरतसंसारकंताराओ साहद्द नित्थरिस्सामि त्ति | चत्तारि दो पुवालस, वीसं चत्तारि हुँति उज्जोया। कट्ठ सिरसा मणसा मत्यएण बंदामि ॥ ५॥
देसिअराइअपविख-चानम्मासे अ वरिसे अ॥२३६॥ मलामि खमासमणो कथा च मे किइकम्माई आयारमंतरे
पणवीसम तेरस, सिझोग पन्नत्तरं च बोधव्या । विणयमंतरे सेहिओ सेहाविप्रो संगहीओ उबग्गह।श्रो नाणा- सयमेगं पणुवीसं, वेवावन्ना य वारिसिए ।।२३७।। दिदि सारिओ हिए पवत्तिो वारिभो अहियाश्रो निव- (सायं ति ) सायं प्रदोषः,तत्र शतमुच्यासानां भवति चतुर्भित्तिओ चोइओ खलणाए पडिचोश्रो पुणो पुणो अच्चत्धं रुद्योतकरैरिति भावित एवायमर्थः प्राक । (गोसद्धं ति) प्रत्यूषे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org