________________
। ४२१) कानस्सग्ग अनिधानराजेन्डः।
कालस्सग्ग गाए पेसिया पणामं काऊण गच्चंति।तं च सुकयं काऊण पुणो एवं च पडिक्कमणकाझं तुलेति,जहा परिक्कमंताणं थुइअवसापणामपुन्वगंणिवति । एवं साहुणो वि गुरुसमाहिका वंदणपुम्व- णे चेव पमिलेहणवेला भव । गयं राश्यं । प्राय० ५ ० । गं चरितादिविसोहि काऊण पुणो सुकयकितिकम्मा संतोगुरु- शरय पमिक्कमेत्ता णं पमिक्कमहाकालं जाव सायं कणो निवेदेति-भगवं! कयंत पेसणं प्रायविसेहिकारणं ति बंदणं
रिजा, वानसं पमुत्ते पुस्ममिणं वा कुसुमिणं चा जग्गाफाळण पुणो उक्कुया मायरियाभिमुहा विणयरयंजलिउडा चिति, जाव गुरु थुग्गहणं करेति। ततो पच्छा सम्मत्तीए पढ
हएजा सएण ऊसासाण काउस्सग्गं रयणीए बीएज वा, मथुईप युति कति; ताओ धुतात्रो वतिरो तिनि कति त्ति। खासेज वा, फलहगपीढगदंमगण वा सुउक्तगपनरिया भाद च-वति य थुतीओ,गुरुथुइगहणे कपंतित्ति' गाथार्थः।२८ खमणंदिया वा राम्रो वा हासखेडं कंदप्पणाहवायं करेततो पाउसियं कत्तव्वं करेंति । एवं ताव देवसियं गये।
ज्जा नवट्ठावणं । महा०७ अ०। श्याणि राइय; तत्थिमा बिही-पदम चिय सामाश्यं काहऊण इदाणि पक्खियं । तत्थिमा विही-जाहे देवसियं पडिक्कता चारितविसुद्धिनिमित्तं पणवीसुस्सासमितं काउस्सगं करे- जति निविहंगपमिक्कमणेणं ताडे गुरू निवेसंति, ती साट्र ति,ततो नमोकारेषं पारेत्तादंसणविसुमिनिमितं चमधीसत्थ- बदित्ता भणति-इच्छामि खमासमणो ! पक्खियं खामणगं ति। यं पढ़ति, पणवीसुस्सासपरिमाणमेव काउस्सगं करेंति । एत्थ
एत्थ पढम खामणामुत्तं तं पुण इमंवि नमोकारेण पारेसा सुयनाणविमुकिनिमित्तं सुखनाणस्थय इच्छामि खमासमणो ! उवटिनोमि अजितरपक्वियं खाकति, कास्सगं च तस्सुमिनिमित्तं फरेंति । तत्थ य पादो.
मेलं पएहरसएडं दिवसाणं पन्नरसएहं राईग जं किंचि अपसियं शुश्माश्मं अधिकयकाउस्सग्गपजंतमत्यारं चितेति।। पाह-किनिमित्तं पदमकाउस्सग्ग एव न चिंतिति । उच्यते
त्तिय परपत्तियं भत्ते पाणे विणए वेयावच्चे पालाचे संहावे निदामचो न सरइ, अइआर माश्घट्टणं नुन्ने ।
उच्चासणे समासणे अंतरजासाए उरिजासाए जं किंचि किइअकरणदोसा वा, गोसाई तिनि नस्सग्गा ॥२२॥
मज्झ बिणयपरिहीणं मुहुमं वा वायरं वा तुब्ने जाणह
अहं न याणामि तस्स मिच्छा मि मुक्कम । निदामतो निदाभिभूमो, न सर न संभरति, सुटु अश्यारं
इदं च निगदसिम्मेव, नवरं अन्तरजामा-श्राचार्यस्य नामायघट्टणं नुने अंधयारे बंदणं ग्याणं कितिप्रकरणदोसा वा पमाणस्यान्तरे भाष्यते । उवरिभासा-इत्तरकालं तदेव किलाअंधयारे भदसणाओ मंदसद्धा वा ण वंदेति । एपण कारणेण धिकं भाष्यते। गोसे पच्चूसे आदीप, तिनि काउस्सग्गा भवंति, न पुण पान. तत्राचार्यो यदभिधत्ते तत्प्रतिपादयन्नाहसिए जहा एको ति।" तत्थ पढमो चरित्ते, दसणसुद्धी' वि
अहमवि खामेमी १ तु-भेहि समं २ अहं च वंदामि ३ । श्रो हो। मुअनाणस्स च ताभो, नवरं चिते तत्थ इमं"।
आयरिअसंलिअं४ नि-त्यारगओए गुरुणो अवयणाई।२३१। तइए निस्सारं, चिंतइ चरमम्मि किं तवं काही ।
(अहमवि खामेमि ति) अहमपि खामेमि, तुजेत्ति भणियं दोबम्मासा एगदिणा-इहाणि जा पोरिसि नमोवा ॥२३॥ छ । एवं जहन्नण तिन्नि, उक्कोसेणं सन्चे खामिज्जति । पतप निस्सश्यारं चिते ति व्याख्यात पचायमवयवः ।
च्छा गुरु उठेकण जहाराणियाए उठिी चेव नामेश्यरे नतो चितिऊण अड्यारं नमोकारेण पारेत्ता सिद्धाणं थुई
वि जहारायणियाए सव्वे वि अवणयनत्तिमंगा भरगति देव. कारुण पुव्बजणिएण विहिणा वंदित्ता आलोपंति, ततो सा.
सियं पमिळतं पक्खियं खामेमो पसरसराइं दिवसाणमित्यादि । माइयपुवयं पडिकमंति, ततो वंदणपुवयं खामिनि, ततो
एवं सेसगा वि जहाराइणियाए खामेति । पच्छा वंदित्ता साभाइयपुब्वयं कानस्सां करेंति । तत्थ चितयंति-कम्मि
भांति-देवसिय पनिषतं पक्खियं पभिक्कमावध । ततो य निगे निउत्ता वयं गुरुहितो तारिसं तवं पबजामो
गुरुसंदिछो वा पक्खियं पडिक्कमणं कहा सेसगा जहाजारिसेण तस्स हाणी न नवद । ततो चिते-ग्म्मासं स्व
सत्ति का उस्सग्गाइसंगिया धम्मझायोगया सुपति । कक्तिमणं करेमो, न सकेमो एगदिवसेण ऊणयं तहा बिन स.
प मूसुत्तरगुणोह जं खंडियं तस्स पायचित्तनिमित्तं तिन्नि ऊकामो, एवं जाव पंच मासा, ततो चत्तारि, ततो तिन्नि, तो
सासयाणि का उस्सगं करेति । 'वारस उज्जोयकरे' त्ति नणिय दोनि, ततो अरूमासं जाव चउत्थयं श्रायंबिलं एगठाणय पु
हो । पारिए 'जोयकरे' थु कति । पच्छा उवधिट्ठा मुहरिमकं णिविगत्तिय नमोकारसहियं वत्ति। उक्तंच-(चरिमे किं
णतगं पमिलोदित्ता वदति । ताहे परिकविण्याइयारं स्वामतवं काहिति) चरिमे काउस्सम्गे (छम्मासादेगृपं दाणी जाव
ति। पच्छा जहारायाण पूसमाणं वा अतिक्कते मंगसिज्जे कजे पोरिसि नमो वा) एवं जं समत्थो का तमसन्नावा दियए करे
बहु मन्नंति; सत्तुपरक्कमेण अखंडियणियबसस्स सांभणो ति, पच्छा वंदित्ता गुरुसक्खियं पवनंति, सब्वे य नमोक्कारइ.
कारो गयो । अन्नो वि एवं चेव उट्रिो । सा समग उति, वोसिरावंति त्ति सीयति य । एवं पोरिस
एवं पक्खियं विणोवयारं खामेति विलियखामणमुत्तेण,तश्चेदंमादीसु विभासा तितो तिन्नि युतीयो जहापुच्वं, नवरमप्पसइंग देति, जदा घरकोइबादी सचान उऐति; ततो देवे वदंति, सतो बहुबेवं संदिसावेति; ततो रयहरणं पडिलेइंति, पुणो
इच्छामि खमासमणो ! पि यं च मे जं जे हटाणं तुभोहियं संदिसावेंति, पडिलेहति या तो वसहि पमिलेहिय हाण,
हा अप्पायं कालेणं अजग्गजोगाणं सुसीलाणं सुबयाणं कालं निवेदेति । अन्ने भयंति-थुइसमणतरं कालं निवेति ।। सायरिअनबकायाणं नाणेसं दंसऐणं चरित्वेणं तवसा
सूत्रम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org