________________
( ४२० ) अभिधानराजेन्द्रः ।
काउस्सग्ग
प्रयतो नन्दिः सदा सर्वकालं की, संयमे चारित्रे, मम जवत्वित्यस्याहार्यम् । किंभूते संयमे ?, देवनागसुवर्णकिन्नरगणैः सद्भूतनावेनार्चिते । तथा च संयमवन्तः श्रर्यन्त एव देवादि भिः। किंभूते जनमते, लोकमेव प्रतिष्ठित तथा जगदिदं यया केचिन्मनुष्यलोकमेव म म्यन्तेत्यत आह-मनुष्यासुरम, आधारायेव रूपमित्यर्थः । अमितः वृद्धिमुपाशा
पत्र
नित्यः तथा चोकमा देशादित्येा द्वादशा न कदाचिन्नासीदित्यादि । श्रन्ये पठन्ति धम्म वर्कतां शाश्वतमिति, अस्मिन्पक्षे क्रियाविशेषणमेतत् शाश्वतं वर्द्धताम् । श्रप्रयु त्येति सर्वकालमिति भावना । विजयतः कर्मपरप्रवादिविजयेनति हृदयम् । तथा धर्मोस चारित्रधर्मोत्तरं वर्षतु । पुनर्वृध्याऽनि
मार्थिना प्रत्यहं हादिकार्यंत प्रदर्शनार्थम । तथाथ सीकर नामकर्म यतिपादयम्यागि सुस्म जगव करेमि काउस्सग्गं चंदवसियाए" इत्यादि प्राग्वत् यावद्रोसिरामि । पयं सुत्तं पढित्ता पण सुस्सासमेव काउसभ्यं करेति । श्राह च "सुयनाणस्स चत्थो ति" ततो न. मोहारेण पारिता सुरूचरणमुपातिवामंगनिमितं चरगाण सिद्धाणं प्रति कति भणियं यस काणं त्ति " |
सा चेयं स्तुति:
सिद्धाणं बुद्धाएं, पारगयाणं परंपरगया । लोगग्गमुत्रयाणं, णमो सया सव्वसिद्धाणं ॥ १ ॥ जो देवाण वि देवो, जं देवा पंजझी नमसंति । तं देवदेवमहियं, सिरसा बंदे महावीरं ॥ २ ॥ एको विनमुकारो, जिणवरवसहस्स वद्धमाणस्स । संसारसागराओ, तारेइ नरं व नारिं वा ॥ ३॥
( सिकाएं बुद्धाणमित्यादि ) अस्य व्याख्या- सितं ध्यान मेतेषामिति सिद्धार्थः तेज्यः सि
। ते च सामान्यतो विद्यासिका अपि जवन्त्यत श्राह - बु ज्यः; सूत्राचगताशेषाविपरीतत्वात् बुद्धा उच्यन्ते । तत्र केचिस्तथैव स्वागत
पगम्यते। अत आह-परतेयः पारं पर्वतं संसारस्य प्रयोज नवातस्य वा गताः पारगताः, तेज्यः । तेऽपि चानादिसिद्धैकजगस्पतीच्या विसापयते इत्यत आह-परम्परगते यः परम्परा एकेनाभिण्यकार्थादागमात्प्रवृत्तोऽन्योऽन्येनाभिव्यक्तायोग्य इत्येवंभूतया गताः परंपरमताज्या प्रथमं नामियादागमात्रवृत शस्यते, अनादित्यात्स
Jain Education International
काउस्सग्ग
पेतः श्रीमन्महावीरवकुर्वन्ति "जो देवा पण वि देवो जं देवा पंजली" इत्यादि । यो भगवान् वर्द्धमानः देवानामपि भवनवास्यादीनां देवः पूज्यत्वात् । तथा चाह-यं देवाः प्रा
यो नमस्यन्ति विनय रचितकरपुटाः सन्तः प्रणमन्ति । (तं देवदेवमहिषे देवदेवाय पूजितं शिरसा स्यादरप्रदर्शनार्थमाह । बन्दे तं कम ?, महावीरम् । ईर-गतिप्ररयोरस्य विपूर्वस्यति कर्मगतिवा शिवमिति वा वीरः महांश्वासौ वीरश्च महावीरस्तम् ||२॥ इत्थं स्तुतिं कृत्वा पुनः फलप्रदशनमिदं पठति (एको वि नमोकारो जिरावर सहस्सेत्यादि) एकोऽपि नमस्कारो जिनवरवृषभस्य वर्द्धमानस्य संसारसागरातू तारयति नरं वा । नारि वा इयमंत्र भावना-सति सम्यग्दर्शने परया भावनया क्रियमाण एकोऽपि नमस्कारस्तथा जुताध्ययन हेतुर्भवति यथाभूतामिचाप्य निस्तरति भवदमित्यतः कारणे कार्योपचारादेवमुच्य ते; अन्यथा चारित्रादिषैफल्यं स्यात् । श्राव० ५ अ० श्रनेन तसत्कापेक्षा संपत्समन्वितैयमधर्मसाधतां सः। केवल साधकश्चायम सति च केवले नियमान्मोक्ष इत्युक्तमानुपतिकं तस्मान्नमस्कारः कार्यइत्यादकिय स्तुत्यर्थवादो यथा-कथा पूर्णाहुत्या सर्वान् कामानवाप्नोति, उत विधिवाद एव यथाऽग्निहो जुहुयात् स्वर्गकाम इति । किं वा अतः ?, यथाऽऽद्यः पकः ततो यथोक्तफलशून्यत्वात् फलान्तरभावे च तदन्यस्तुत्यविशेषामिवनेन च यज्ञस्तुतिरप्ययेति प्रतीतमेव । श्रथ चरम विकल्पः- ततः सम्यक्त्वा पुत्रतमहाव्रतादिचारित्रपालनवैयर्थ्यम्, तत एव मुक्तिसिः । न च फलासाधकामेष्यादिमांचे नेत्वात् " सम्पदर्शनानचारिणि मोकमार्गः" इति वचनादिति बोध्यते विधिवाद एवायम् । न च सम्यक्त्वादिवैयर्थ्यम्, तत्वतस्तद्भाव एवास्य भावात दीनारादिभ्यो भूतिन्याय एषः तद बन्ध्यहेतुत्वेन तथा तद्भावोपपत्तेः । श्रबन्ध्यहेतुश्चाधिकृतफलमिको भावनमस्कार इति अर्थवादकेऽपि न च स्तुतिः समानफले विशिष्ट हेतुत्वेनात्रैव यत्नः कार्यः: तुल्ययत्नादेव विषयभेदेन फलभेदोपपते वूलकल्पपादाऽऽदेः प्रतीतमेतत् । जगवन्नमस्कारश्च परमात्मविषयतयोपमाऽतीतो वर्तते । यथोक्तम्
66
कल्पद्रुमः परो मन्त्रः पुण्यं चिन्तामणिश्च यः। गीयते स नमस्कारस्तथैवापरिमताः ॥ १ ॥ कल्पदुमो महाभागः, कल्पनागो वरं फलम् । ददाति न च मन्त्रोऽपि सर्वदुःखविषापहः ॥ २ ॥ न पुण्यमयय न कामतः । तत्कथ्यते नमस्कार, एभिस्तुल्योऽभिधीयते” ॥३॥ इत्यादि । ०१ नि अति परि साना हो इकिको । अरियचदा ते पंचमं ॥ २७ ॥ पतास्तिस्रस्तुतयो नियमेनोच्यन्ते । केचित्तु श्रन्या अपि पवन्ति, नं च तंत्र नियम इति । "कितिक्रम्मं ति पुणेो सडासयं प डिसेविधिसंति होत्ति पहिंति स सीसोरि कार्य पमजित्ता चायरियस्स वंदणं करोति त्ति" गाथार्थः ॥ आह-निमित्तमिदं वन्दनमिति उच्यते
प्रथमत्यानुपपतिरिति । अथवा कचिकर्मकृत्योपशमाद दर्शन दमाखानं हानाथरिमित्येवंभूतया परम्परागताः तेभ्यः । तेऽपि च कैश्चित्सर्व लोकापना एवोच्यन्ते । इत्यत आहमुज्यलोकमा तमुपगताः तेभ्यः यह कथं पुनरिह सकलकर्मविप्रान याति वासदेव कस्मान्न भवतीति पूर्व गवशाद्दण्मादिचक्रमणवत् समयमेवैकमविरुद्धेति । नमः सदासर्वकालं सर्वसिकेभ्यस्तीर्थकर सिकादिभेदनिनेभ्यः । अथवा सर्व सिद्धं साध्यं येषां ते सर्पास्तेभ्यः सर्वसिद्धनमस्कारं कृत्वा पुनरासनोपकारित्वाद्वर्त्तमानतीर्थाधि। 'सुकयं आणत्ति पिव लोप काऊ' ति जहा रह्यो मणूसा श्राणि
सुकयं आपत्तिं पिव, बोए काकण सुकय किश्कम्मा । तो, गुरुथुड़ गहणे कए तिनि ||२८||
सामान्येन
For Private & Personal Use Only
www.jainelibrary.org