________________
(४१६) काउस्सग्ग ग्रान्निधानराजेन्द्रः।
कानस्सग्ग मग्गो देसगाणं दसणसुद्धिणिमित्तं णामुक्त्तिणा कीरति । कि- ग्भागवति, तस्मिन् । तथा-धातकीखएमानि यस्मिन् स धातकीनिमित्तं , चरितं चिसोधितं । दीणि दंसणविसोधी कातब्ब खामोद्वापर,तस्मिश्च। तथा जम्ब्योपलक्षितस्तत्प्रधानो वाद्वीपो ति। एतेणाभिसंबंधेण चवीसत्थो सो पुब्बनणितो, तस्म जम्बूहापः, तम्मिश्च । एतवर्द्धतृतीयेषु द्वीपेषु महाकेत्रप्राधान्याविसोहणनिमित्तं का उस्सग करतो पराए जत्तीए भणति- कीकरणतः पश्चानुपूर्योपन्यासः। तेषु यानि भरतैरवतविदेहा. "सब्बलोप अरिहंतचेझ्याण बंदणवत्तियार"इत्यादि । अस्य नि । प्राकृनशैल्या त्वेकवचननिर्देशः । द्वन्द्वकवद्भावात् भरतैरव्याख्या-न केवलं च नवौसाणा, जे वि सम्चे पर सिद्धादी अरि- चतविदहमित्यपि नवति । तत्र धर्मादिकरान्नमस्यामि। "दुर्गतिदंता,चेदयाणि य, तेसिं चेव प्रतिकृतियकणानि । चिती सझाने. प्रसृतान् जीवान्, यस्माद्वारयते ततः। धत्तंचतान शुभे स्थाने, त. संज्ञानमुत्पद्यते काष्ठ कर्मादिषु प्रतिकृति दृष्ट्वा जया अरहंतप- माद्धर्म इति स्मृतः" ॥१॥स च द्विनेदः-श्रुतधर्मश्चारित्रधर्मश्च । भिमाए सा हति । अाले भणति-पता तिथगरा, तेसिं चेह- श्रुतधर्मेणे हाधिकारः तस्य भरतादिध्यादौ करणशीलास्तीर्थकयाणि अरिहंतचेदयाणि, अत्यतिमा इत्यर्थः । तसिं चंदना- रा एव अतस्तेषां स्तुतिरुक्ता । साम्प्रतं श्रुतधर्मस्योच्यते-(तमतिदिप्रत्ययं गमि का उस्सम्ममिति योगः। तत्र चन्द्यत्वात्ते- मिरपडलविद्धंसणस्स सुरगण इत्यादि ) तमः अझान देव पां वन्दनार्थ कायोत्सर्ग करेमि । श्रकाभिमानः सद्गण- तिमिरं, तमस्तिमिरम् अथवा-तमो बरूस्पृष्टनिधत्तं झानावरसमुत्कीर्तनपूर्वकं कायोत्सर्गेणैव पूजनं करोमीत्यर्थः। जधा रणीय निकाचितं तिमिरं, तस्य पटलं वृन्दं तमस्तिमिरपटलं, त. कोर गंवचुरणवासमलादीहि समन्यर्चनं करोतांति एवं स- द्विध्वंसयति नाशयतीति तमस्तिमिरपटल विध्वंसनस्तस्य,तथा कारवत्तियाए सम्माणवत्तियाए वि नावेतब्वं । णवरं स- चाज्ञाननिरासनैवास्य प्रवृत्तिः । तथा-सुरगणनरेन्द्रमहितस्य, कारो जधा वत्थाभरणादीहिं सक्कारेणं सम्माणो सम्माणणं । तथा चाग ममहिमानं कुर्वन्त्येव सुरादयः । तथा-सीमां मर्यादा के जगनि-बंदणादयो पाटिया आदरार्थ नचारिजंति ति।। धारयतीति सीमाधरः,सीम्नि वाधारयतीति तस्यति द्वितीया) भय बंदगादणि किमत्यमित्याह-" बोधिलाजवत्तियाए " कर्मणि षष्ठी। तं वन्दे । तस्य वा यन्माहात्म्यं तद्वन्द । अथवा-तस्य बोधे लाभो सम्मदसणादीदि पिप्पयागो सधीवाप्तिार
चन्द इति वन्दनं करोमि । तथा घागमवन्त एवं मर्यादा धारयस्थाह-प्रेत्य सधर्मावाप्तिर्बोध लाभ इत्येतदर्थ बोधिलाभः । न्ति । किं भूतस्य ?, प्रकर्षण स्फोटितं मोहजानं मिथ्यात्वादि येन किमर्थमित्याह-" निरुवसम्गवत्तियाए " निरुवसम्गो मोक्खो, स तयोच्यते तस्यातथा चास्मिन्सति विवेकिनो मोहजालं विक्षतदर्थ 'पत्थय सिकाए मेहाप धितीए धारणाए अणुप्पेडाए यमुपयात्येव । इत्थं श्रुतधर्ममभिवन्द्याधुना तस्यैव गुणोपदर्शनघद्धमाण।ए गमि करेमि कानसम्ममिति " । तच्छन्दा- द्वारण प्रमादगोचरतां प्रतिपादयन्नाह-( जाजरामरणेत्यादि ) द्भक्त्यतिशयसामिलापता इत्यन्ये । संमत्ते तीवाभिनिवेश इ- जातिरुत्पत्तिः,जरा वाहानिः,मरणं प्राणत्यागः, शंका मनसो. त्यन्ये । ताप यकृमाणीए । एवं महाप । मेहा परुश्च न न घंघ- पुःखविशषः । जातिश्च जरा च मरणं च शोकश्चेति द्वन्द्वः । लश्तो । तद्गुणपरिज्ञानमित्यन्ये । अन्ये पुनः मेधाए त्ति जातिजरामरणशोकान्प्रणाशयत्यपनयति जातिजरामरणशोप्रासातणाविरहितो तत्व मग्गो द्वितो इति । वित्तीमणो सु- कप्रणाशनः तस्य । तथा च श्रुतधर्मोक्तानुष्ठानाद् जात्यादयः प्पणिहाणण दुरागाह प्राकुलो, धारणा य वोपदेसावि- प्रणश्यन्त्येव । अनेन चास्यानर्थप्रतिघातिवमाह । कल्यस्मरणं । अन्ये तु धारणाए ति अहंदगुणाविस्मरणरूपया, न मारोग्यमणतीति कल्याण, कल्यं शब्दयतीत्यर्थः । पुष्कलं तु तच्चून्यतया इति । अनुप्रेक्वा तद्गुणानामनुचिंतनं, चद्धमाणी संपूर्णम् । न च तदल्प, किंतु विशालं विस्तीर्णम, सुखं प्रतीत. वर्कमाना । केइ पुण अणुप्पहाए वहमाणीए ण पढंति । अन्ने पुण म। कल्याण पुष्कलं विशालं सुखमावहति प्रापयति कल्याणवनति-सद्धानिमित्तं श्रमार्थ श्रमानिमित्तं च गमि काउसस्स- पुष्कलविशालसुखावहः, तस्य । तथा च श्रुतधर्मोक्तानुष्ठामां । एवं मेढादिसु वि भावितब्वं । ठामि काउस्सगं इत्यादि नायुक्तलकणमपवर्गसुखमाप्यत एव । अनेन चास्य विशिपूर्ववत् । पणुचीसं उस्सासकाउस्सग्गा णमोक्कारेणं पारेति;ततो टार्थप्रसाधकत्वमाह-कःप्राणी देवदानवनरेन्द्रगणार्चितस्य श्रगाणातियारविसुद्धिनिमित्तं सुत्तणाणेणं मोक्वसाहणाणि तधर्मस्य सारं सामर्थ्यमुपलज्य इष्णा विज्ञाय कुर्यात् प्रमादम्। साहिज्जति त्ति काउं तस्स भगवतो पराए जत्तीए । एतप्पध- सचतनन चारित्रधर्मप्रमादः कर्नु न युक्त इति हृदयम् आह-सु गणमोकारवगं धुतिकित्तणं करेति।(अ० चू०५०) रगणनरेन्द्रमदितस्येत्युक्तं, पुनर्देवदानवनरेन्गणार्चितस्येति तद्यथा
किमर्थमिति? अत्रोच्यते-तनिगमत्वाददोषः। तस्यैवगुणस्य भुपुक्खरवरदीव, धातइसमे अजंबुदीवे ।
तधर्मस्य सारमुपलभ्य कः सकर्णः प्रमाद। भवेश्चारित्रधर्म ति।
यतश्चैवमतःजरहेरवयविदेहे, धम्माइगरे नमसामि ॥१॥
सिद्धे भो! पयतो 'णमो जिएमए' नंदी सयासंजमे, तपतिमिरपमन्त्रविदं-सणस्स सुरगणनरिंदमहिअस्स ।
देवनागसुवन्नकिन्नरगणस्सन्नूअनावच्चिए । सीमाधरस्स बंदे, पप्फोमिअमोहजालस्स ।। २ ।।
लोगो जत्थ पइडिओ जगमिणं तेलुक्कमच्चासुरं, जाईजगमरणसोगपणासणस्स,
धम्मो वउ सासओ विजयओ धम्मुत्तरं वदन ॥४॥ कमाणपुक्खा विसालमुहावहस्स ।
सुअस्स जगवो करेमि कालस्सग्गं । को देवदाणवनरिंदगण च्चि अस्स,
सिके प्रतिष्ठिते प्रत्याख्याते भो इत्येतदतिशयिनामामन्त्रणं, धम्मस्स सारमुवान करे पमाय ।। ३ ॥
पश्यन्तु भवन्तः, प्रयतोऽहं यथाशक्त्यैतावन्तं कालं प्रकर्षण अस्य व्याख्या-पुष्कराणि पन्नानि तैवरसप्रधानः पुष्करवरः, पु- यतः इत्थं परसाक्तिक प्रयतो भूत्वा पुनर्नमस्करोति-'नमो जिकरवरश्वासौदीपाश्चेति समासः तस्या मानुषोत्तराचलार्धा- | नमते' अर्थाद्विभक्तिपरिणामः-नमो जिनमताय। यतश्चेवभूताऽद
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org