________________
(uts ) निधानराजेन्द्रः ।
काउसमा
9
1
रजता हो ति । भढया मोक्खपदो जैनशासनं, तम्मि देखितं विधेष तेन, मोक्स्खपहगेहिं वा जिणेहि दशितं जिगमिषूणां कर्तव्यतया । अदवा मोक्प दो णाणादीणि, तस्स दैसियं, देसयतीति देखियं तं देशयत्यर्थः । पवं जाणितूण ततो धीरा पी बुद्धिस्तया राजन्त इति धीराः । देवसियातियारस्स य पारजाकाउसमा ठाति सि एवं काम्सको हितेश मुणंतिमादि काउं जा पत्थ काउस्सग्गे ठितो ताव अप्पेतन्त्र, सभ्यं देवसिय चिंतेत्ता जावश्या देवसियाऽतियारा ते सव्वे समणेइत्ता ते दोसे आसोयणालोमे परिसेवणापुढोमे यठयेज्जा | तेसु संमत्तेसु धम्मसुक्काणि फाएजा जाव पहि उस्सारयति । श्रयरिया पुन अध्पणोच्चयं देवसियं चेटुं दोवारेचितैति ताव इमेहि एक्केसि चितिते होति । किं कारणं ?, त स्स अहिंमितिस्स अप्पा अतियारा, मिस्सादणिं हिंमिताणं च बहुतरा दिवसाहूणं किं निमित्त दिवस तिथं पो भवति । एवं पताश्रो तिथि गाधाओ दिवसे, एवं पक्लिए वि दिवसा चाउमावि दिवस दिवस विविध रचता दोस्रो, पब्चूसे रातिषा अतियारा पक्तियचात्तम्मा सिय संवरिया णत्थि । एतेन कारणेण दिबलमा पुरुष या केवलं दुगुणा पैदा योगतं पण अपरिमित उस्सारेतयं तं गमो णातूण अरिहंताणं ति भणित्ता पारेति । पच्छा पुर्ति नणति । सा य ती तित्यं दमा उस्सप्पिणी पदेखि खादसरावर व उपदेसो ते महती ती मा तो संधवो कायो। एतेण कारण काउसम्मातरं वडवीत् । सा य उवदि पहित्ता गुणवतो पडितिनिमित्तं समाणं संवेगसारं अचराचायण कालaar | बिणयमूहो धम्मो ति का वंदितुकामो गुरुं सडासयं पडिलेदित्ता उवेठो मुद्रणंतयं पडिलेहेति । से सीसं कार्य पापविशति कितिकम् काव्यं ।
तत्थ सुत्तगाहा
आलोयणवागरण - पुणे पूयणाए सज्झाए । अवरा य गुरूणं, विगओ मूलं च वदणयं ॥ २१६ ॥ जित्ता अनुन्धाय जदारातिशिवार हार्दि स्थेरियहरणं गढाय अक्खत्रियं आलोएति जधा गुरू सुर्णेति उण तम्रो संजतभासाप पुञ्वरहर दोसे वागदेति गुरुस्स । तत्थ सुत्तगाधाम्रो
1
विवरण त्रिणयमूलं, गंतूणं साधुपादमूलम्मि । जाणावेज विडियो नह प्यारांत परं पि ।। २१७ ।। कयपावो विमाणूसो, लोइय जिंदिओ गुरुसंगासे । डोड़ अगल डुओ ओइरियमरी व भारवहो ||२१| उपमानुपछा, मायामन्तो हिंसा | आलोयरिश गरहणेहिं ण पुगोतिया वितियं । २१६ | जदिन अतियारो तादि भणितो म अमति ताथिया अतिपापात्मा श्रीहं ति तं च तदेव अणुचरितन्वं मा अणुवत्थादीया दोसा भविस्संति |
Jain Education International
पत्थ सुतगाधा
तस्य पाय
जम्मग्नविद् गुरू उपदिति ।
तं वह अपरितन्त्रं अत्पसंगजीते ॥१२०॥ अणवत्थाए उदाहरणं-तिलहारेण वेडे कदमलितपणं तेणपणं पसंगावणिवारणडाए आता चवालभित अधा न पुणे अतिवरति । एतेन कारणे पणानंतर आलोयणा श्रासोइए, पुणरवि सामाध्यं ववगयरागदी समोहं हो चिदिव सवितो समजाव तब्जावणाभावितो सुत्ने सुत्ते नववत्तो अणेसरेजा । पतेण श्रभिसंबंधेण आलोयणानंतरं सामाइयं, ततो खाणदंसणचरित्ताणं विकिपिडियायागरणतिचार किल्ला - करणातियारम्स जोवदेसस्स अ लढणा अतियारस्स वि तहा, परूवणातियारस य विसोहिनिमित्तं ववेक पडिक्कमणं पडिपदेणं अणुसज्जितव्यं, नवनत्तेण वि तं निंदामि, अायामिति, कामामेरा सम् जहा अप्पगो ठाति तहा कातव्यं । तत्थ सुत्तगाथा
एते चैव जगतो भारी अभिषिषि । मिच्छादंस एमिणमो, बहुकागारं वियागादि ॥ एवा अविव पदं पदेशा पुणरवत्ति जवलिते, तो वेज्जति गयं पुब्वं ॥
दितेण विण्यमूलो धम्मो ति पुव्वन्त्तविहिणा वंदरामादपहिलोमायरियाबंद का
सेगा वि खमावेतवा |
काउस्सग्ग
64
तत्थ सुप्तगाथा
श्रारिउवज्झाए, सीसे साइम्मिए कुलगणे वा । जेमे के कसाया. सध्ये तिविहेण स्वामेमि ||२२२ || यस समस्स नगरओ अंजलि करिय सीसे समाचा, समाय तुम पि ॥ २२२ ॥
मातरं समासमणा सतो मेसमा वि जीवा खमावेइतव्या । एवं विगतरागदोसमोह इति पुणत्रि सामान्य परिधि काउसो देशति । दि के वारिविराणाका लाला सुद्धा वा जोगनिगहो ति वा, पतेण कारणं चरितानियारविसोधिनिमित्तं सामाश्यं कठिण काउस्सग्गं दंरुगं च जाब तस्स उत्तरीकरणं जाव वोसिरामिति । एवं रिवज्जेणं णिरेजेलं तस्स प्रतीए काउस्सग्गो कायच्यो । केवचिरं कालं पमाणे । 'उसासाणं' सिलोगे चत्तारि पादा, पादे पादे ऊसासो । तत्य गाथा
पादसमा उस्सासा, कालप्रमाणेण होति गातव्या । एतं कालप्रमाणं, उस्सग्गो होइ णानन्वो " ॥ तत्थेमा परिमाणगाथातो साए संतं गोसद्धं सायं वेयात्रिय संज्ञा तत्थ कम पढिते पतिसु वि काउस्समासु उस्साससतं भवति । तेर्सि पढमो चारिकाउस्ग्गो तत्थ पप्पास उस्सासणं उस्सारेसा विसुकचरितवाणं महामुनीनं महाजसा महाशा नियमो को थिरा अहिल
For Private & Personal Use Only
www.jainelibrary.org