________________
का उस्सग्ग
अभिधानराजेन्सः ।
कानस्सग्ग
परित्याग इत्यर्थः तं कायोत्सर्गमाह। कायस्योत्सर्ग इति षष्ठया उस्सग्गस्स गणविह। जधा ओहनिज्जुत्तीए" प्रा०चू०५०॥ समासः कृतः। अहंच्चैत्यानामिति प्रागुक्तम्। तत्किमहच्चैत्यानां । इदानीमेनामेव द्वारगाधां विशेषेण व्याख्यानयनाहकायोत्सर्ग करोति?, नेत्युच्यते-षष्ठयानिर्दिष्टं तत्पदं पदद्वयम- ननिसीयतुयट्टण, गणं तिविहं तु होइ नायव्वं । तिक्रम्य मराकप्युत्या वन्दनप्रत्ययमित्यादिभिरनिसबध्यते ।
नई नच्चाराई, गुरुमूलं पमिकमागम्म ।। १५ ॥ ततश्चाईच्चैत्यानां वन्दनप्रत्ययं करोमि कायोत्सर्गमिति द्रष्ट
तत्र स्थान त्रिविध ज्ञातव्यम-ऊर्द्धस्थानं, निषीदनस्थानं, स्वग्य. न्यम् । तत्र वन्दनमभिवादनम, प्रशस्तकायवाचनःप्रवृत्तिरित्यर्थः। तत्प्रत्ययं तन्निमित्तं तत्फलं में कथं नु नाम कायोत्सर्गा
निस्थानं च । तत्राद्यमूर्द्धस्थान व्याख्यानयनाह-( उहं) - देव स्यादिस्यतोऽर्थमिति । एवं सर्वत्र भावना कार्या । तथा
श्वारार्थ ऊर्द्ध स्थानं कायोत्सर्गः। स तच्चारादीन् कृत्वा, आदि(पृयणवत्तियाए त्ति) पूजनप्रत्ययं पूजननिमित्तं,तत्र पूजनं गन्ध
ग्रहणात्मवणं कृत्वा, ततश्च गुरुमूल आगत्य प्रतिक्रामतः माल्यादिभिरभ्यर्चनम् । तथा-(सक्कारवत्तियाए ति) सत्कारण
काम, पथिकी प्रतिक्रामतो भवति ॥ त्ययं सत्कारनिमित्तं, तत्र प्रवरवस्त्राभरणादिभिरज्यर्चनं स
पक्खे ऊसासाई, पुरो अविण यमग्गो वाऊ । स्कारः। आह-यदि पूजनसत्कारप्रत्ययं कायोत्सर्गः क्रियते, तत- णिक्खमपवेसवजण, जावासन्नो गिलाणाए ॥ ४१६॥ स्तावेव कस्मान्न क्रियेते ?। उच्यते-व्यस्तववादपधान- कायोत्सर्ग कुर्वता आचार्यपक्षके पकप्रदेशे न स्थातव्यम, यतः खात् । यदुक्तम्
गुरुरुच्यासेनानिहन्यते । नापि पुरतः स्थातव्यम्, यतः पुरतः "दबत्यो य भाव-त्यो बहुगुणो सि बुकि सिया। अविनीतत्वमुपजायते गुरुमाछाच तिष्ठतः। नापि मागतः गुरोः अमिऊण जणवयणमिणं, छजीवाहियं जिणा चिंति ।।१।। पृष्ठतो, यतो गुरोर्वायुनिरोधेन मानता भवति । वायुयोऽपाउज्जीवकायसंजम-दव्वत्थएँ सो बिरुज्झती कसिणो। नेन निर्गच्छति । कथं पुनः स्थातव्यम् ?, यत्र निष्क्रमप्रवेशस्थातो कसिणसंजमे विउ, पुष्फाईयं न इच्छति ॥२॥
नं,तत् वर्जयित्वा कायोत्सर्ग करोति ( भावासन्नी त्ति ) यः उ. अकसिणपवत्तयाणं, विरयाविरयाण एस खलु जुत्तो। धारादिना पीमितः स च निर्गमे रुद्धे संक्रामिरोध करोति, संसारपयणुकरणो, दन्वत्थपरूयदिटुंतो ॥३॥"
ततश्च मानता भवति । अथ निर्गच्छति ततः कायोत्सर्गभङ्गः। अतः श्रावकाः पूजनसत्कारावपि कुर्वन्त्येव । साधवस्तु प्रश- भारे वेयण खमगुण्ह-मुच्छपरिताव छेदणे कलहो । स्वाभ्यवसायनिमित्तमेवेत्थमभिदधति । तथा-(सम्माणवत्ति
अध्यावाहे गणे, सागारपमजणे जयणा ॥ १७ ॥ याए चि) सम्मानप्रत्ययं संमाननिमित्तम्, तत्र स्तुत्यादिनिर्गु
तथा च मार्गे कायोत्सर्गकरणे एते दोषाः-निकामटित्वा णोन्नतिकरणं समानः, तथा मानसप्रीतिविशेष इत्यन्ये । अथ
कश्चिदायातः साधुः, स च नारे सति यदि प्रतिवालयति तचन्दनपूजनसत्कारसंमाना एव किं निमित्तमित्यत श्राह-(बो
ती वेदना भवति । तथा-कपकः कश्चिद्क्तं गृहीत्वाऽऽयातः, हिलाजवत्तियाए ) बोधिलाभनिमित्तं प्रेत्य जिनप्रणीतधर्मप्रातिधिलामो भएयते । अथ बोधिलाभ एवं किं निमित्तमित्य
तथाऽन्यः नष्णसंतप्त पायातः । अनयाईयोरपि प्रतिवास
यतो यथासंख्यं मुर्गपरितापौ भवतः। कपकस्य मूर्ना, उष्णुत पाह-(निरुवसग्गवत्तियाए ) निरुपसर्गप्रत्ययं निरुपसग.
तप्तस्य परितापः । मथैते कायोत्सर्ग छित्त्वा प्रविशन्ति ततः प. निमित्तम, निरुपसों मोकः। अयं च कायोत्सर्गःक्रियमाणोऽपि
रस्परं कनहो भवति । तस्मात् भव्याबाधे स्थाने कायोत्सर्गः धकादिविकलस्य नाभिलषितार्थप्रसाधनायालमित्यत आह
कर्तव्यः, एतदोषभयात् । (सागारपमजणे जयत्ति) यदा तु (सफाप मेदाप धिप धारणाए अप्पेहाए यरूमाणीप ठा
पुनः सागारिको भवति कायोत्सर्ग कुर्चतस्तदा अप्रमार्जनमेव मि कारस्सगं ति ) श्रद्धया हेतुभूतया तिष्ठमि कायोत्सर्गे,
करोति, यतनया वा प्रमार्जयति-रजोहरणेन बाह्यनिषद्यया प्रन बलाभियोगादिना । श्रद्धा निजाऽभिमाषः । एवं-मेधया
मृज्य कायोत्सर्गस्थानं, ततस्तां निषणं सगारिकपुरतः एकान्ते पटुत्वेन, न जमतया । अन्ये तु व्याचक्षते-मेधयेति मर्यादाव
मुञ्चति, गते च तस्मिन् गृह्णाति । उक्तमूर्द्ध स्थानम् ॥ श्रोघ० । तित्वेन, नासमन्जसतयेति । एवं-धृत्या मनःप्रणिधानलकणया,
"निव्वाघाते गयंता चेव पुन्वं सामायिकं कारित्ता सुत्तं अणुन पुना रागद्वेषाकुलतया । धारयया अहंदगुणाविस्मरणरूपया,
पेहंति, जाव आयरिएण 'वोसिरामि'त्ति भणितं,ताहे इमे वि अगतु तच्छून्यतय, । अनुप्रेक्षया अईद्गुणानामेव मुहुर्मुहुरविच्यु
तियारसुहमे भिया पडिलेहणादियं चितेति । अम्ले भमंति-जाहे तिरूपेणानुचिन्तनरूपया,ननु तद्वकल्पना वर्द्धमानयति प्रत्येकम
पायरिया सामाइयं एगढिता ताहे ते तहप्तिा चेव अणुप्पेजिसंबध्यते।श्रद्धया वर्द्धमानया । एवं मेधयेत्यादि। एवं तिष्ठामि कायोत्सर्गम् । श्राह-उक्तमेव-प्रकरोमि कायोत्लंग,' सांप्रत 'ति
हंति पढम सुतं चितेति । अत्राह-पत्थ किनिमित्तं कानछामीति' किमर्थमिति ? उच्यते-'वर्तमानसामीप्ये वर्तमानव.
स्सम्गो कीरति, जेण रश्यस्स गिरवज्जता होति, सुई च द्वा' इति कृत्वा करोमि करिष्यामीति क्रियाभिमुख्यमुक्तम् । इदा
पक्कगो चितेहिति? । उक्तं चनीं स्वासमतरत्वात क्रियाविशिष्टत्वात क्रियाकालनिष्ठाकालयोः
"काउस्सग्गम्मि ठिो, नेरश्कायो निरुकवयपसरो। कश्चिददात्तिष्ठाम्येव । आइ-कि सर्वथा?; नेत्याह-अन्नत्थुस
जाणइ सुहमेगमणो, मुणिदेवसिया अइयारं ॥८७। सिपणमित्यादि पूर्ववत् यावद्वासिरामित्ति।"एयं च सुत्तं पढित्ता
परिजाणिऊण य जो, सम्म गुरुजणं पयासणेणं तु । पणीसुस्सासपरिमाणं काउस्सगं करति दसणसुखीप तइयं
सो होर अप्पगं सो, जम्हा य जिणेहि सो भणिता" 1000 उट्ठाइत्ति"तृतीयत्वं चास्यातिचारासोचनविषयप्रथमकायोत्स
सो काउस्सम्गो। गर्गापेकयेति। ततो-"नमोकारेण पारिता सुयनाणपरिट्रिनिमि
कामस्सग्ग मोक्खपह-देसियं जाणिकण तो धीरा। तं अश्यारचिसोहणत्थं च सुयधम्मस्स भगवतो पराए भत्ती-1 दिवसाश्यारजाणण-डया वायति उस्सग्ग।८६/प्राव०नि०। प तप्परुवगनमोकारपुष्वगं थुई पदति" माव०५०॥"का- काउस्तम्ग मोक्वप इति देसितं जिणेहि, जेण णि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org