________________
काउस्सग्ग
स्तु, संसारे तचैव
यतोऽन्यासपाठ्यातत्राप्यालोचनादी
संभाव्यते सूक्ष्मोऽसौ प्रमादः ततश्च दोष इति, तेन कारणेन तज्जयाय कायोत्सर्ग इति गाथार्थः ॥
चोपs इंदि एवं उस्सगम्मिविस होइ अणवत्या । भाइ तज्जयकरणे, का प्रणवत्था जिए तस्मि ||८०|| चोदयति शिक्षकः- हन्दि यद्येवं कायोत्सर्गेऽपि सः सूक्ष्मः प्रमादो भवति ततश्च तत्रापि दोषः । तद्यथा अपरकरणं तत्राप्येष एव वृत्तान्त इत्यनवस्था । एतदाशङ्कयाह भएयते, प्रतिवचनम् तज्जकरणे अधिकृतसूक्ष्मप्रमादजयकरणे प्रस्तुते, काऽनवस्था ?, जिते तस्मिन् सूक्ष्ममा इति गाथार्थः ॥
तत्य वि जो तो जीव तेणेव य सयाकरणं । 5. सन्चो वि साहुजोगो, तं खलु तप्पच्चणीओ ति ॥८१॥ तत्रापि इतरायो पूर्वोक्यापतितः सूक्ष्मः प्रमा सापि जीवने तिर क्रियते यदितरेण तदुत्तरका नाविना कापसासरे स्वात्वं सदा कायोत्सर्गकरणापत्तिरित्याशक्क्याह स च सदाकरणं, कायस्य कुत इत्याह-सर्वोऽपि साधुयोगस्पो कः श्रमणव्यापारः यस्मात् । खलुशब्दो विशेषणार्थः, भावप्रधान इत्यर्थः इति ममादायनीक भगव डुक्तानुपूर्व्या विदितानुष्ठानयन्तो विनिर्जित्य प्रमादं वीतरागा भवन्ति । इत्थं जेयतया एव तस्य भगवद्भिर्ज्ञातितस्त्वा इति यदुवक्तव्यमित्यक्षं प्रसङ्गेनेति गाथार्थः ॥
सूचागाहा
एस चरिसम्गो, देखणी तो हो ।
( ४१६ ) निधानराजेन्द्रः |
अनायस्व चरो, सिकाएं हुईय किकम् ||८२|| पत्रपत्रिकायोत्स्वर्गस्तदा दर्शनशुद्धिनिमित्तं तृतीयो भव ति । प्रारम्भ कायोत्सर्गापेक्षया तस्य तृतीयत्वम् । श्रुतज्ञानस्य चतुर्थः पयमेव सिकानां स्तुति तदनुकृतिक द मिति सुचागाथासमासार्थः ॥
अवयवार्थमाह
1
सामाइअपुष्यं करिति तं परिचसोहुणनिमित्तं । पियधम्मभीरू गाणं ॥२॥ सामायिकपूर्वक प्रतिकमोत्तरकालनाविनं कायोत्स पन्ति वारिषशोधननिमित्त विशशः सन्त इत्याह-धर्माsaurौरवः पञ्चाशदुच्चासप्रमाणमिति गाथार्थः ॥ कसारिक विड़िया, सुद्धचरिता स्वयं पफाईना | कति तमो वेश्म वेददेमं तस्सां ॥ ४ ॥ उत्सार्य विधिना - 'एमो अरहंताणमिति' अभिधानल कणेन, शुचारित्राः सन्तः, स्तवं 'लोकस्योद्योतकररूपं,' प्रकृष्य, पतित्वेत्यर्थः कर्षन्ति पठन्तीत्यर्थः । ततस्तदनन्तरं दमकं कर्षन्ति ततः कायोत्सर्गे कुर्वन्तीति गाथार्थ ॥ किमर्थमित्याह
दमणकनिमितं करिति पणवीप्यमाणं । ऊसारिकरण विहिणा, कति सुप्रत्ययं ताहे ॥ ८५ ॥ दर्शनशु निमित्तं कुर्वन्ति पञ्चविंशत्युच्छ्रासप्रमाणेन उसायं विधिना पूजेन फर्मन्तिवस्त ततः पुष्करवरेत्या दि' लक्षणमिति गाथार्थः ॥
Jain Education International
काउस्सग्ग
सुनारगं, करिंति पणवीसगं पमाणें । सुत्तइयारविसोहण - निमित्तमह पारिडं विहिणा || ८६ ॥ ज्ञानस्य कायोत्सर्ग कुपञ्चसमेव प्रमाणेन - नातिचारशोधननिमित्तम्, अथानन्तरं पारयित्वा विधिना पूर्वोनेति गाथार्थः ॥
चरणं सारो दंसण-नाणा अंगं तु तस्स निच्छयौ । सारम्मि अन सुद्धी पच्छावी ॥८७॥ किमित्याह
सुद्धसयलाइ आरा, सिद्धाण ययं पति तो पच्छा । पुनभणिष्ण विहिणा, किकम्पं दिति गुरुराओ ||| शुद्धसकलातिचाराः सिद्धानां सबन्धिनं स्तवं पठन्ति 'सिद्धाएमित्यादि' वक्षणम्, ततः पश्चात् पूर्वभणितेन विधिना, कृतिकर्म्म चन्दमं ददति गुरोरप्याचार्यायैवेति गाथार्थः ॥ पं०
व० ३ द्वार ॥
एस चरितुस्सग्गो, दंससुऍ तइगो होइ । सुनाएस्स चलत्थो, सिद्धाए थुई अ विइकम्मं ||२२|| (एस चरितस्सग्गो ति) चरित्तातियारविसुद्धिनिमित्तोनिणियं होइ । श्रयं च पंचासुरलासपरिमाणो, ततो णमोक्कारेण पारेता विसुद्धचरिता विसुद्धचरितं देमिसयाणं दंसविसुदिनिमित्तं स नामुकित करेति वारिसविसोहियं इयाि दंसणविसोहिजत्ति कट्टु तं पुण नामकित्तणमेव करेतियोगोगरत्यादि, अयं चतुर्विंशतिस्तयतुविशति स्तवे न्यक्षेण व्याख्यात इति नेद पुनर्व्याख्यायते ||२२|| चतुर्विंशविसावं यानिधाय दर्शन विशुकिनिमिमेय का योत्सर्ग चिकीर्षन्तः पुनरिदं सूत्रं पठन्ति - सूत्रम्
सम्बलोए अरिहंतचेप्राणं दणवतियाए पूपणवत्तियाए सक्कारबत्तियाए सम्माणवत्तियाए बोदिलानबत्तियाए निरुवसग्गवत्तियाए सकाए मेहाए धिइए धारया अप्पेट्रा कमाणीए ठामि काउसम्मं ॥
श्रस्य व्याख्या-सर्वलोकेऽई चैत्यानां करोमि कायोत्सर्गमिति । तत्र लोक्यते दृश्यते केवलज्ञानभास्वतेति खोफ चतुर्दशर ज्वात्मकः परिगृह्यते इति । उक्तं च- "धर्मादीनां वृत्ति-द्रव्याणां भवति यत्र तत् क्षेत्रम् । तैर्द्रव्यैः सह लोक-स्तद्विपरीतं ह्यलोकारूपम” [यः सबै खल्वस्ति नेदनिषः सर्वशासी सो सर्वलोकस्तस्मिन्सर्वलोके होशो
के चमराविभवनेषु तिम सन्त्येवाईच्चैत्यानि । ऊर्द्धशोके सौधर्मविमानादिषु सन्त्येवाईत्यानि तत्र प्रशोका महामतिदादिरूप पूजामतीस्पास्तेषां प्रमाणन्पदेयानि । इयमत्र भावना-चित्तमन्तःकरणं, तस्य भावे कमारी वा "वर्णरादि ७२२६॥ नि प्रतिमाः प्रशस्तसमाधिचि तोत्पादकत्वादत्यानि मयन्ते । तेषां किं करोमीत्तमपुरुषैकवचननिर्देशेनात्माज्युपगमं दर्श यति । किमित्याह-कायः शरीरं तस्योत्सर्गे कृत्या, स्थानं मानध्यानक्रियाव्यतिरेकेण क्रियान्तराध्यासमधिकृत्य
कायस्य
For Private & Personal Use Only
www.jainelibrary.org