________________
(४१५) कानस्सग्ग अनिधानराजेन्डः।
काउस्सग्ग किइकम्मरालोम-दुप्पमिकते अउस्सग्गे ॥१५॥ ये प्रथम कमयन्ति सर्वे साधवः, यदि ज्येष्ठोऽसौ पर्यायेण,प्र. (नमोकारे त्ति) "कास्सग्गसंमत्तीए नमोकारेण पारेति,नमो
न्यथा ज्येष्ठेऽसति ज्येष्ठमसापि कमयति, विनागोत्पन्ने शिष्यअरिहंताणं ति । (चउवीसगति) पुणो जेहिं इमं तित्थं देसियं
कादिश्रकाभङ्गनिवारणार्थ कदाचिदाचार्यमेवेति गाथार्थः। तेर्सि तित्थगराणं ससभाईणं चउवीसत्थएण उकित्तण करेंति; आयरिय-नवज्काए, काऊणं सेसगाण कायव्वं । 'लोगस्सुज्जोयगरे'त्ति भणियं दोइ । (किकम्मति) ततो वंदिन
उप्पमिवाडीकरणे, दासा सम्मं तहाऽकरणे ।। ७३ ॥ कामा गुरुं संडासयं पडिलेहिता उवविसंति । ततो मुहणंतगं
आचार्योपाध्याययोः कृत्वा, कमणमिति गम्यते । शेषाणां सापमिसेहिय स सीसोवरि यं कायं पमति,पमजित्ता परेण विगएणं तिकरणपरिसुरू किकम्मं करेंति, वंदणगमित्यर्थः ।
धूनां यथारत्नाधिकतया कर्तव्यम् । उत्परिपाटीकरणे, विप
र्ययकरणे इत्यर्थः । दोषा आज्ञादयः। सम्यक तथा प्रकरणे, उक्तं च-"आसोयणवागरण-स्स पुच्छणे पूयणाइसज्काए । अबराहे य गुरूणं,विणो मूलं च वंदणगं" ।। इत्यादि । (आलोण
विकलकरणे च दोषा इति गाथार्थः।। णं ति) एवं च बंदित्ता उत्थायोजयकरगहियरओहरणअहाव- जा दुचरिमो त्ति ता हो-ई खमणं तीरिए पमिकमणे । षयकावा पुव्वं परिचिंतिए दोसे जदाराणियाए संजयभासा
आइज्जं पुण तिएहं, गुरुस्स दोएहं च देवसिए ।।७।। ए जहा गुरू सुणेश, तदा पवमाणसंवेगा मायामयविप्पमुक्का अप्पणो विमुकिनिमित्तमालोपंति"। उक्तं च
यावत् द्विचरम इति, द्वितीयश्च स चरमश्च कमणापेकया ता.
वद्भवति कमणं; तीरिते प्रतिक्रमणे, पचित प्रतिक्रमणे इत्यर्थः । "विणएण विषयमूलं, गतूणायरियपायमूलम्मि ।
प्राचरितं पुनस्रयाणां गुरोर्द्वयोश्च शेषयोर्दवसिक इति गाथार्थः॥ जाणाविज सुविदिभो, जद अप्पाणं तह परं पि॥१॥
माचरितकल्पप्रवृत्तिमाहकयपावो वि मणसो, बालोश्यनिदिओ गुरुसगासे।
विसंघयणाणं, मह हाणि च जाणि येरा। दोइ मरेगलदुओ, ओहरिअरु व्य भारयदो" ॥२॥
सेहगीअत्थाणं, ग्वणा आइसकप्पस्स ॥ ७ ॥ तथा
धृतिसंहननादीनां हानि च ज्ञात्वा स्थविरा गीतार्थाः, शिष्यसप्पना ऽणुप्पन्नो, मायामामग्गो निहंतव्वा ।
कागीतार्थोयोर्विपरिणामनिवृत्यर्थ स्थापनां कुर्वन्तीति । स्था-- पालोयणनिंदणगरि-हणादि ण पुणो ति या वितियं ॥ ३॥ ।
पना प्राचरितस्य कल्पस्यति गाथार्थः ॥ तस्स य पायचित्तं, जम्मग्गविक गुरू उवश्संति ।
अथवासं तह अणुचरियव्ध, अणवत्थपसंगभीएणं" ॥४॥
असढेण समाश्य, जंकत्यइ केण असावज । (पडिकमणं ति ) “आलोइकण दोसे, गुरुणा पडिदिन्नपाय
न निवारिअमोहिं, अ बहुमणुमयमेअमाइमं ॥ ७६ ॥ चित्ता तो। सामाश्यपुचग्गं, समभावे ठाकण य पमिक्कम ति" || सम्ममुवउत्ता परंपपण पामक्कमणं कति प्रणवत्थ
भशन समाचरितं यत्किंचिद् कुत्रापि व्यादौ केनचित्प्रपसंगभीया । अणवस्थाए पुण उदाहरणं-तिलहारगकप्पागो माणस्थेन असावा न निवारितमन्यैश्च गीतार्थेश्वारुत्वादेषेत्थं त्ति। (कित्तिकम्म ति)"तओ पडिकमित्ता स्वामणानिमित्त यहनुमतमेतदाचरितमिति गाथार्थः। पमिकमणनिवयणस्थं वदति । तभो पायरियमादी पमिकमण
असुमेवार्थ विशेषेणाहस्थमेव दसेमाणा खामेति"।
विअहणपञ्चक्खाणे, मुए अ रयणाहिआ विउ करिति । उक्तं च
मजिकोण करेंती, सो चेव य तेसि पकरेई ॥७॥ " मायरियउवझाप, सीस साहम्मिए कुलगणे वा।
विकटनप्रत्याख्यानयोरित्यत्र विकटनमालोचनम, प्रत्याश्यानं प्र. जे मे केश कसाया, सब्वे तिविहेण स्वामेमि ॥१॥
तीतम् । श्रुते चोद्दिश्यमानादौ रत्नाधिका अपि तु ज्येष्ठार्या भ. सवस्स समणसंघ-स्स भगवो अंजसिं करिय सीसे।
पि कुर्वन्ति, बन्दनमिति प्रक्रमाद् गम्यते। मध्यम इति, कमण सम्वं खमावश्ता, खमामि सम्बस्स मदयं पि ॥ २ ॥ श्त्यर्थः । न कुर्वन्ति, अपितु स एवाचार्यस्तेषां रत्नाधिकानां सब्वस्स जीवरासि-स्स भावो धम्मनिहियनियाचित्तो। करोति वन्दनमिति गाथार्थः॥ सब्वं त्रमावश्त्ता, समामि सब्वस्स भहयं पि" ॥३॥ इत्यादि। खामिंतु तो एवं, करेंति सव्वे वि नवरमणवजं । 'पुरानोइप दुप्पडिकते य कास्सग्गो' ति एवं वामेत्ता
सिम्मि पुरालोअ-चप्पमिकंतस्स उस्सग्गं ॥७॥ मायरियमारं, तो 'पुरानोश्रं वा होज्जा दुप्पडिकंतं वा होजा अणाभोगादिणा कारणेणं । ततो पुणो वि कयसामाश्या च
कमयित्वा ततस्तदनन्तरम,एवमुक्तेन प्रकारण, कुर्वन्ति सर्वेऽपि रित्तचिसोहणत्यमेव कारस्सगं फरेति ति" गाथार्थः ।
साधवः,नवरमनवचं,सम्यगित्यर्थः। रेखायांदुरालोचितऽपति
कान्तयोः,एतनिभिसमिति भावः। कायोत्सर्गमिति गाथार्थः॥ भाव०५ मा
भत्रापि कायोत्सर्गकरणे प्रयोजनमाहएवंविहपरिणामा, जावेणं तत्थ नवरमायरियं ।
जीवो पमायबहुलो, तम्भावनाविओ अ संसारे । खामंति सब्बसाइ, जइ जिट्ठो अन्नहा जेहें ।। ७॥ ।
तत्थ वि संजाविज्जइ, मुहमो सो तेण उस्सग्गो॥७॥ पवंविधपरिणामाः सन्तो भावेन परमार्थेन, तत्र नवरमाचा- जीवः प्रमादबहुमतद्भावनानावित एव प्रमारभावनाभाषित
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org