________________
(४७) काउस्सग्ग अनिधानराजेन्द्रः।
कानस्सग्ग यथा
यसहिगामोतं खिसंतितो जुअगंधरं कय ततोऽणेगसमण"निष्ठावन वपुःस्पर्शः, प्रपञ्चबहुला स्थितिः।
समणीयोय पाओग्गनिमित्तमागच्चंति ततो तव्यनियसठियासूत्रोदितविधेयूँन, वयोऽपेवाविवर्जनम ॥१॥
ओ भणंति-एसासंजत्तेण दढं रतत्तिमित्तारोसे न पत्तिय। कालापेकाव्यतिक्रान्तिाकेपासक्तचित्तता।
अन्नया कोई बलरूवादिगणपुनो तरुणनिक्खू पाश्रोग्गनिमित्त सोनाकुलितचित्तत्वं, पापकार्योद्यमः परः ॥२॥
गो । तस्स य बानय अमिछम्मि कणुग पयि। सुनहाप तं कृत्याकृत्यविमूढत्वं, पट्टकाद्युपरिस्थितिरिति"।
जीहाए लिहिलण श्रवणीय,तस्स निमाले तिलो संकेतो। तेण इदानीमेतानुपसंहरनाह
विदब्बनित्तचित्तेण ण जाणियो। सो नीसर ताव तब्बन्नियस
कुगाहिं अत्थकागयम्स भत्तारस्स दंसिओ-पेच्छ इमं वीसत्थरएए काउस्सग्गं, कुखमाणेण विबुहेण दोसा उ ।
मियसंकंतं सभजाए संतग तिलगं ति। तेण विचिंतियं-किमिद. सम्मं परिहरियब्धा, जिणपमिसिक त्ति काऊण २७४! मेव पि होहेज्जा? अहवा बनवतोचिसया, अणेगभवम्भस्थगा य पते पूर्वभणिता दोषाः कायोत्सर्ग कुर्वता विबुधेन सम्यग प- किं न होइ तिमंदनेहो जाओ।सुनदाए वि कहंवि विदिओ पस रिहर्तव्याः, जिनस्तीर्थकरैः प्रतिषिद्धा निवारिता इति कृत्वा ।। बुत्तंतो। चितियं च तार-पावणिओ एस नडाहो कई फेरि जिनाझाकरणं हि सर्वत्र श्रेयस्करमिति । प्रव०५ द्वार । द्वा०। श्रोत्ति पवयणदेवयमभिसंधारिकण रयणीए काउस्सम ठिया। ध०। श्राव। आचू०।
अह संनिदिया काइदेवया तीए सीलसमायारं नाकण आगया। (१४) साम्प्रतं कस्यति द्वारं व्याख्यायते । नत्रोक्तदोषर
जणियं च तीए-किंतेपियं करेमिति? तीए भणियं-उहाई फेहितोऽपि यस्याऽयं कायोत्सर्गों यथोक्तफनो भवति तमु.
मिहि । देवयाए भणिय-फेडेमि, पच्चसे श्माए नयरीए दाराणि पदर्शयन्नाह
धंभेमि। ततो पाउलगेसु नगरेसु आगासत्या महिस्सामि । जाए
परपुरिसो मणेण विण चितिश्रो सा इस्थिगा वालणीये पाणियं वासीचंदणकप्पो, जो मरणे जीविए असमसन्नो। छोढुं गंतूण तिनि वारे छंटेश, तो उग्धामाणि भबिस्संति । देहे अप्पमिबको, काउस्सग्गो हवा तस्स ॥२७५॥ ततो तुमं वि भासिर सेसनागरिगा िपच्छा जाएजासि, ततो वासीचन्दनकल्पः नपकार्यनुपकारिणोरपि मध्यस्थः । उक्तंच.
उग्घाडिहिसि, ततो फिट्टिदि उडादो, पसंसंच पाविहिसि । त"जो चंदणेण बाहू, पाक्षिपश्वासिणा उ तत्थेइ । संघुण जोय
हेव कयं,पसंसंच पता" "एय इहलोश्य कानस्सगफलं ॥ अन्ने निंदति, महरिसिणो तत्थ समभावो" ॥ अनेन परं प्रति माध्य
भणति-"वाणारसीप सुभहाए कानस्सग्गो को, पसुगम्छुप्पस्थ्यमुक्तं भवति । तथा-यो मरणे प्राणत्यागलक्षणे, जीवितेच
सी भाणियब्वा । राया उदिनोदिए त्ति । उदिनोदियस्स रनो प्राणसंधारणलकणे, चशब्दादिहरोकादीच समसंज्ञः, तुल्य
मजा लोनागयतिवरोहियस्स च्यसग्गपसमणं जायं सेहिबुद्धिरित्यर्थः । अनेन चात्मानं प्रति माध्यस्थ्यमुक्त जवति ।
जजाए त्ति । चंपार सुदंसणो सेठिपुत्तो । सो साबगो मट्टतथा-देहे च शरीरे चाप्रतिबद्धश्चशब्दाऽधकरणादौ च का
मिचउद्दसीसुचवारे उवासम्पमिमं पडिवजा। सोमहादेवीयोत्सगों यथोक्तफसो भवति तस्येति गाथार्यः ॥ २७५ ॥
प पत्थिजमाणे न इच्छर,मन्नया वोसट्टकाचदेवपमिम ति ब.
स्थवडिओ चेमीहि अंतेवरं अतिणीओ, देवीप निबंधो को। तिविहाऽयुवसग्गाणं, दिव्वाणं माणुप्ताण तिरियाणं ।
नेच्छह पमुच्छाए । कोलाहलो कोरना वज्को प्राणतो,निज्ज. सम्ममहिपासणाए, काउस्सग्गो हवा मुद्धो ॥२७६॥ माणो मज्जाए से मित्तवतीए साविगाए सुय, सव्वाण जक्सत्रिविधानां त्रिप्रकाराणामुपसर्गाणां दिव्यानां व्यन्तरादिक- स्साराधणाए कारस्सगं दिया।सुदंसणस्स विय अटूखंडाणि तानां, मनुष्याणां म्लेच्छादिकृतानां, तैरश्चादीमा सिंहादिकृतानां। कीरंतुति संधे असी बाहिउं सब्वाण अक्खेण पुष्फदाम कमो। सम्यग्मध्यस्थभावेन अतिसहनायां सत्यां कायोत्सगों भवति मुको रना पूश्यो य । ताहे मित्तवतीए पारियं । तहा (सो शुद्धः, अविपरीत इत्ययः । ततश्वोपसर्गसहिष्णोः कायोत्सर्गों दास ति) सो दासो राया जहा नमोक्कारे (स्त्रायंत्रणे ति) भवतीति गाथार्थः ।२७६।
कोविराहियसामने वग्गो समप्पो बट्टाए मारे। साइपढ़ा(१५) सांप्रत फलद्वारमभिधीयते । तच्च फलमिहलोक
विया तेण दिशा आगो.श्यरेवि कारस्सग्गेण निता न भवा, परलोकापेक्षया द्विधा भवति । तथा चाह ग्रन्थकार:
पच्छा तं दट्टण उवसंतो" । एतदैहिकंफलं। (सिद्धीसम्गोय शहयोगम्मि सुलदा, राया उदिओ अ सिभिज्जा य ।।
रलोए) सिद्धिर्मोक्तः स्वर्गो देवलोकः। चशब्दाञ्चक्रवर्तित्वादि
परलोके फलमिति गाथार्थः । आह-सिद्धिः सकलफर्मकसो दासखग्गथं नण, सिछीसग्गो अ परलोए ॥२७॥
यादवाप्यते; "कृत्स्नकर्मक्षयाम्मोक्षः" इति वचनात् । सा कथं इहलोके यत्कायोत्सर्गफलं तत्र सुभगोदाहरणम् कथम् ?-"व- कायोत्सर्गफलमितिाउच्यते-कर्मक्षयस्यैव कायोत्सर्गफलत्वात् संतपुरं नगरं,तत्थ जियशत्तू राया,जिणदत्तो सेठी, संजयस- परम्पराकारणस्यैवं विक्तितत्वात कायोत्सर्गफलत्वं कर्मवयस्य । ओ, तस्स सुभद्दा दारिगा धूआ अतीव रूविस्मिणी ओरालिय- कथम?, यत आह जाष्यकार:सरोरा साविगा य । स त असाहमियाण न देइ । तव्यन्नियसम्लेण चंपाओ वाणिजएण दिट्ठा । तीए रूबलोण कवड- जह कर गो निकितइ, दारुं इंतो पुणो वि वच्चंतो । सो जाओ। धम्म सुणेक, जिसाहुं य पूजे। अनया जावो
अकिंतति सुविहिबा, काउस्सग्गेण कम्माई॥२७॥ समुप्पन्नो आयरियाण श्रासोयइ, तो वि अणुसासिओ, जिगदत्तेण वि से भावं नाऊण धूआ दिमा,वीवाहो कश्रो, चिरका- यथा(करगोत्ति)करपत्रं निकृन्ततिग्नित्तिविदारयति,किम, खस्स वि सोतंगहाय चपंगजो,गणंदसासुगमाइयाओ तवनि- दारु काष्ठं, किं कुर्वन् ?,श्रागच्छन्, पुनश्च बजनित्यर्थः। एवमेवं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org