________________
(४०ए) काउस्सग्ग अभिधानराजेन्दः ।
काउस्सग्ग कश्रुतदृष्टिवादान्तर्गतमन्या तथाविधः [गुणतोत्त ] गुणयन् ऊष्मावशेषोऽपि मनागपि उष्ण इत्यर्थः शिखी अग्निः भूत्वा वर्सते त्रिविधेऽपि ध्याने मनोवाक्कायव्यापारलकण इति गा- बग्धेन्धनः प्राप्तकाष्ठादिः सन्पुनवनति [ अत्ति ] एवमव्यक्तं थार्थः ॥६८॥ अवसातमानुषङ्गिकं साम्प्रतं भेदपरिणामं प्रतिपा- चित्तं मदिरादिना भूत्वा व्यकं पुनर्भवत्यग्निवदिति गाथार्थः । दयता उत्थितोत्थितादिनेदो यो नवधा कायोत्सर्ग उपन्यस्तः इन्थं प्रासंगिक किवदप्युक्तम् अधुना प्रक्रान्तवस्तुशुमिः किस यथायोग व्याख्यायत इति । तत्र
यते । किं च प्रक्रान्तं कायिकादिविधध्यानं यत उक्तं "भंगियधम्मं सुकं च दवे, काय काणाइ जो वियो संतो। सुयं गुणेतो. वट्टर तिविहे विकाणम्मि"इत्यादि एवं च व्यवस्थिते एसो कानस्सग्गो, उसिउसिनो होइ नायव्वो ॥६॥
"अंतो मुहुत्तकालं, चित्तमेगग्गया भवति काणं" यमुक्तमस्माधर्म शुक्लं च प्राक्प्रतिपादितस्वरूपमेते द्वे ध्यायते ध्याने यः
द्विनयस्य विरोधाशङ्काव्यामोहः स्यादतस्तदपनोदायाशङ्कामाह कश्चिस्थितः सन् एष कायोत्सर्ग स्थितो नवति ज्ञातव्यो य
पुण पुव्वं च जदुत्तं, चित्तस्सेगग्गया हव भाणं । स्मादिह शरीरमुत्थितभावोऽपि धर्म शुक्लं ध्यात्वा उत्थित श्रावनमणेगग्गं, चित्तं चित्र तं न तं झाणं ।। ७५॥ एवेति गाथार्थः ॥६६॥ गतः खल्वेको नेदः ।
पुनस्त्रिबिधे ध्याने सति पूर्व च यमुक्तं चित्तस्यैकाग्रता भव___ अधुना द्वितीयः प्रतिपाद्यते ।
ति भ्यानम् । “अंतोमुहुत्तकालं चित्तस्सेगग्गया नवति काणं" धम्म सुकं च दुवे, न विकायइ नवि अ अट्टरुदाई। शति वचनात् चशब्दादनेतन कर्द्धमुक्तम् “भंगियसुयं गुणेएसो कानस्सग्गो, दव्बुसिनो होइ नायव्यो ।।७।।
तो, वह तिविहे वि जाणम्मि" तदेतत्परस्परविरुकं कथं यत.
त्रिविधे ध्याने सति प्रापनमनेकविषयं ध्यानमिति तथाहि मनधर्म युक्त च द्वे नापि ध्यायति नापि प्रातरौद्रे एष कायोत्सर्गो
सा किंचिद्ध्यायति वाचाऽभिधत्तेकायेन क्रियां करोतीत्यनेकाअन्योत्थितो भवतीति ज्ञातव्य इति गाथार्थः।
ग्रता । अत्राचार्य श्दमनात्य सामान्यनानेकाग्रचित्तं हृदि कृत्या कस्यां पुनरवस्थायां न शुनं ध्यानं ध्यायति
काकाह "चित्तंचियतं न तं जाणं" यदनेकाग्रं तश्चित्तमेव न तद्ध्यानाप्यशुभमित्यत्रोच्यते।
नमिति गाथार्थः । श्राह-उक्तन्यायादनेकानं त्रिविधं ध्यानं तपयसायं तसु सुत्तो, नेव सुहं काइ काणमसुहं वा।
स्मात्तर्दि ध्यानत्वानुपपत्तिर्नाभिप्रायपरिज्ञानात् तथाहि । अब्बावारिअचित्तो, जागरमाणो वि एमेव ॥७२॥
मणसहिएण उ कारण, कुण वायाइ भासई जं च । प्रचलायमान ईषत्स्वपन्नित्वर्यः [सुत्तेति ] सुष्टु सुप्तः स खनु
एअच्छि भावकरणं, मणरहिअं दबकरणं तु ।। ७६ ।। नैव शुनं ध्यायात ध्यानं धर्म शुक्वलक्षणं अशुभं वा आर्तरी
मनःसहितेनैव कायेन करोति यदिति संबध्यते उपयुक्तो यजलकणं न व्यापारितं क्वचिद्वस्तुनि चित्तं येन स अव्यापारि
करोतीत्यर्थः । वाचा जायते यच्च मनःसहितया एतदेव जावकतचित्तः यश्चिरं जाग्रदपि एवमेव शुभं ध्यायति नाप्य शुभमिति गाथार्थः ॥७२॥ किं च
रणं वर्तते । जावकरणं च ध्यानं मनोरहितं तु द्रव्यकरणं जअचिरोववनगाणं, मच्छिा अब्बतमत्तसुत्ताणं।
वति । ततश्चैतमुक्तं जवतीहानेकाग्रतैव नास्ति सर्वेषामेव मनः
प्रभृतीनामेकविषयत्वात् । तथाहि स यदेव मनसा ध्यायति तओहारिअमवत्त, च हो पाएस चित्तंति ॥७२॥
देवाभिधत्ते तत्रैव च कायक्रियेति गाथार्थः। नचिरोपपन्नका अचिरोपपन्नकास्तेषामचिरोपपन्नानामचिर
इत्थं प्रतिपादिते सत्यपरस्त्वाह । जातानामित्यर्थः । मूतिाव्यक्तमत्तसुप्तात्मनां मूञ्चितानाम
जइ ते चित्तं काणं, एवं जाणमवि चित्तमावन्नं । निघातादिना अव्यक्तानामव्यक्तचेतसां मसानां मदिरादिना
तेन किर चित्तझाणं, अह ने काणमन्नं ते ।। ७७॥ सुषुप्तानां निजया इहाव्यक्तानामिति यदुक्तं तत्राव्यक्तचेतसः
यदि ते तव चित्तं ध्यानम् "अंतो मुत्तकासं, चित्तस्सेगग्गअव्यक्तास्तत्पुनरव्यक्तं कीदृशमित्याह [श्रोहामियमब्धत्तं च हो पारण चित्तं तु] स्थगित विषादिना तिरस्कृतस्वभावमव्यक्तं
या हवइ झाणं" इति वचनात् । एवं भ्यानमपि चित्तमापन्न च अव्यक्तमेव चशब्दोऽवधारणे नवति प्रायश्चित्तमिति प्रायो
ततश्च कायिकवाचिकध्यानासंभव इत्यनिप्रायस्तेन किन चिप्रहणादन्यथाऽपि संजवतीति गाथार्यः। स्यादेतत् एवंनूतस्यापि
त्तमेव ध्यानं नान्यदिति हृदयम् । अथ नैवमिष्यते मातृत्कायि. चेतसो ध्यानताऽस्तु को विरोध इत्यत्रोच्यते । तदेवं यस्मात् ॥
कवाचिके ध्याने न नविष्यत इति इत्थं तर्हि ध्यानमन्यत्ते तव
चित्तादिति गम्यते यस्मान्नावश्यं ध्यानं चित्तमिति गाथार्थः। गाढावणलग्गं, चित्तं वुत्तं निरअणं काणं ।
अत्राचार्य आह अभ्युपगमादिदोषम् तथाहि । सेसं न होइ जाणं, मनअमवत्तं भमं तं च ।। ७३ ।।
नियमा चित्तं झाणं, चित्तं झाणं न या विभअव्वं । गादालम्बने लग्नं गाढासम्बनलग्नम् । गाढासम्बनमेकासम्बने स्थिरतया व्यवस्थितमित्यर्थः । चित्तमन्तःकरणमुक्तं भणितं
जह इरो होइ दुमो, मुमो अखइरो अखरो वा ७८। निरेजनं निष्पकम्पं ध्यानं यतश्चैवमतः शेषमस्मादन्यत्तन नवति
"निअमा झाणं चित्तं चित्तं कार्य" इति पागन्तरं व्याख्याभ्यानं किंनूतम [मन्यमवत्तं भमं तं च] मृदुभावनायामकठो
म्तरे नियमान्नियमेन उक्तलकणं चित्तं ध्यानमेव [काणं विरमव्यक्तं पूर्वोक्तं भ्रमत्वानवस्थितं चेति गाथार्थः । श्राह, यदि
भइयवं] ध्यानं तु चित्तं न चाप्येवं विनक्तव्यं विकल्पनीयम् । चित्तं ध्यानं न नवति वस्तुतः अव्यक्तत्वात्कथमस्य पश्चादपि
अत्रैवार्थे दृष्टान्तमाह “जह खश्रो होइ दुमो, दुमो अखइरो व्यक्तता इत्यत्राह।
अखरो वा ] यथा खदिरो भवति द्रुम एव दुमस्तु खदिरः
अखदिरो वा धवादि चेत्ययं गाथार्थः। अन्ये पुनरिदं गाथाद्वयउम्हासेसो वि सिही, हो अकिंधणो पुणो जन्ना।
मतिकान्ते गाथां चैवाकेपद्वारेणान्यथा व्याचक्षते यमुक्तं इअ अन्वतं चित्तं, होउं बत्तं पुणो होइ।। ७४ ॥ "चित्तं चिय तं न तं जाणंति" इत्येतदसत्कथम् “यदि ते
/
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org