________________
(४००) अनिधानराजेन्दः ।
काउस्सग्ग
कानस्सग्ग
तस्स तहिं निदेसो, इअरे तत्थि क दो व न वा ॥५६।। प्रयः अप्रत्याख्यानप्रत्याख्यानावरणसंज्वलनोदयवन्तस्तत्र जीएवमेव च योगानां मनोवाकायानां त्रयाणामपि यो यदा - | वजव्ये सति न चातीताद्यपेक्कया तत्सद्भावः प्रतिपाद्यते । यत स्कटः योगस्तस्य योगस्य तदा तस्मिन्काले निर्देशः (इतरेत- आद [ न य ते न संति तहिअं] न च ते अप्रत्याख्यानाबरणाथिक दो वन वा) इतरस्तत्रैको भवति द्वौ वा भवतः न वा
दयो न सन्ति तदा किंतु सत्येव नच प्राधान्यं तेषामतो न व्यप. जयत्येव । श्यमत्र नावना केवलिनः वाचि नत्कटायां का
देशः। श्राद्यस्यैव व्यपदेशः [ तहेयं पि] तयैतदप्यधिकृतं वेदि. योऽप्यस्ति अस्मदादीनां तु मनः कायोन वेति केवलिनः पव
तव्यमिति गाथार्थः ॥६३॥ शमेश्यवस्थायां काययोगनिरोधकाले स एव केवल इत्यनेन च अधुना खरूपतः कायिक मानसं च ध्यानमावेदयनाद । शुभयोगोत्कटत्वं तथा निरोधश्च द्वयमपि ध्यानमित्यादि वेदित- मा मे एअउ काओ चि, अचलो काइअं हवइ जाणं । व्यमिति गाथार्थः ॥ ५ ॥ इत्थं य उत्कटो योगस्तस्यैवेतरा- एमेव य माणसिनं, निरुघमणसो हव काणं ॥६४॥ ऽसद्भावेऽपि प्राधान्यात सामान्येन तमनिधायाधुना विशेषेण
मा मे मम [ एअउ काउत्ति] पजतु कम्पतां कायो देड इति त्रिप्रकारमप्युपदर्शयन्नाह।
एवमचलत एकाग्रतया स्थितस्येति भावना । किं कायेन निकाए वि अ अज्कप्पं, वायाइमएस्स चेव जह हो ।
वृत्तं काायकं भवति ध्यानम् एवमेव मानसं निरुकं मनसोजकायवयमणो जुत्तं, तिविहं अप्पमाइंस ॥६॥ वति ध्यानमिति गाथार्थः॥६॥ कायेऽपि च अध्यात्मनि वर्तत इत्यध्यात्म ध्यानमित्यर्थः । ए
इत्थं प्रतिपादिते सत्याह चोदकः । काग्रतया एजनादिनिरोधात् ( वायाएसि ) तथा चाचि अ
जह कायमणनिरोहे, जाणं वायाजुजश्न एवं । ध्यात्म तथा एकाप्रतयैवायतन्नामानिरोधात् [मणस्स चेव जह होइत्ति] मनसचैव यथा नवत्यध्यात्मम् । एवं कायेऽपि वाचि
तम्हा वई उ जाणं, न हो को वा वि मेमृत्य ।।६५॥ चेत्यर्थः । एवं वेदनानिधायाधुनकदैवोपदर्शयन्नाह “कायवा
ननु यथा कायमनसो निरोधे ध्यानं प्रतिपादितं नवता [वामनोयुक्तं त्रिविधमध्यात्ममाख्यातवन्तस्तीर्थकरा गणधराश्च
याए जुजा न एवंति ] वाचि युज्यते [ण एवंति ] नैवं कदावक्ष्यन्ते च "नंगियं सुयं गुणं ते यश तिविहे जोग" मिति
चिदप्रवृत्यैव निरोधानावात् । तथाहि न कायमनमी यथा सगाथार्थः॥६०॥
दावृत्ते तथा वागिति । [ तम्हावति तु काणं नहोई ] तस्माद्वापरान्युपगतध्यानसाम्यप्रदर्शनेनानभ्युपगतयोरपि गध्यानं न भवत्येव तुशब्दस्यैवकारार्थत्वा व्यवहितप्रयोगाच्च ध्यानतां प्रदर्शयन्नाह ।
को या विशेषोऽत्र येनेत्यमपि व्यवस्थिते सति वाक्प्राधान्यं जजइ एगग्गं चित्तं, धारयो वा निरंभो वा वि।
यतीति गाथार्थः। जाणं हो ना तहो, अरेसु वि दोमु एमेव ।।६।।
इत्यं चोदकेनोक्ते सत्याह गुरुः । हे प्रायुष्मन्योकाग्रचित्तं क्वचिद्वस्तुनि धारयतो वा स्थिरतया मा मे चलन ति तणू, जह तं जाणं णिरेइणो हो। देहव्यापिविषवत इति निरुम्भतो वा चित्तनिरुधानस्य वा अजया भासविवजिस्स,
वाकाणमेवं तु ॥६६॥ तदपि योगनिरोध इव केवलिनः किमित्याह ध्यानं भवति मा.
मा मे चलतु कम्पतामितिशब्दस्य व्यवहितः प्रयोगः । तं द. नसं यथा तथा इतरयोरपि द्वयोर्वाक्काययोरेवमेव एकाग्रधार
यिष्यामः तनुःशरीरमेवं चलनक्रियानिरोधेन यथा तट्यानं णादिनैव प्रकारेण तवक्षणयोगध्यानं भवतीति गाथार्थः॥६॥ [णिरियणो होत्ति] निरेजनस्य निष्कम्पस्य भवति [अजयाभाइत्यं त्रिविधे ध्याने सति यस्य यदोत्कटत्वं तस्य तदेतरस- सविविजिस्स वाश्यं काणमेवं तु] अयतो नाषाविवर्जिनो दुष्टझायेऽपि प्राधान्याध्यपदेश इति सोकोत्तरानुगतश्चायं न्यायो वाक्परिहर्तुरित्यर्थः । वाचिकध्यानमेव यथा कायिकं तुशब्दोवर्तते तथाचाह ।
ऽवधारणार्थ इति गाथार्थः। देसिअदंसिअमग्रमे, वच्चंतो नरवई बहइ सदं।
साम्प्रतं स्वरूपत एव वाचिकध्यानमुपदर्शयन्नाह । रायत्ति एस बच्चइ, सेसे अणुगामिणो तस्स ॥६॥ एवंविहा गिरा मे, वत्तव्वा एरिसा न बत्तव्वा । देशयतीति देशकः अग्रयाय। देशकेन दर्शितो मार्गः पन्था अवेयालिप्रवक्कस्स, भासओ वाइअंकाणं ॥६॥ यस्य स तथोच्यते ब्रजन् गच्छन् नरपती राजा लभते शब्दं| एवंविधेति निरवद्या गीर्वागुच्यते मेति मया वक्तव्या। [एप्रामोति । शब्दं कि नृतमित्याह (रायत्ति एवं बचा त्ति) रिसित्ति ] ईटशी सावद्या न वक्तव्या [इयवेयाजियवकस्स राजा एष व्रजतीति न चासो केवलः प्रभृतलोकानुगतत्वान्नच भासंतो वाचिभ्रं जाणं ] पवमेकाग्रतया विचारितवाक्यस्य तदन्यव्यपदेशस्तेषामप्राधान्यात् तथा चाह [ सेसा अणुगा- सतो भाषमाणस्य वाचिक ध्यानमिति गाथार्थः ॥६॥ मिणो तस्सत्ति ] शेण अमात्यादयः अनुगामिनोऽनुयातारस्त- एवं तावद्यवहारभेदेन त्रिविधमपि ध्यानमावेदितम धुनेकदैव स्य राज्ञः इत्यतःप्राधान्याजाजेतिव्यपदेश इति गाथार्थः॥२॥ एकत्रैव त्रिविधमपि दर्श्यते।
अयं लोकानुगतो न्यायः अयं पुनर्लोकोत्सरानुगतः । मणसा वावारंतो, कायं वायं च तप्परीणामो। पडमिल्युगस्स उदए, कोहस्सिअरेवि तिनि तत्थ त्थि।। भंगिमसुअं गुणंतो, वट्टइ तिविहे विकाणम्मि || न य ते न संति तहिअ, नयपाहणं तहेअं पि ॥६३॥ | मनसाऽन्तःकरणेनोपयुक्तः सन्व्यापारयन्कायं देहं च वाचंच प्रथम एव प्रथमेल्लुकः । प्रथमत्वं चास्य सम्यग्दर्शनाख्यप्रथ. भारती च [तप्परिणामोत्ति ] तत्परिणामो विवक्तितश्रुतपरिमगुणघातिस्वात्तस्य प्रथमेल्लुकस्य उदये कस्य क्रोधस्य अन- | णामः । अथवा तत्परिणामो योगत्रयपरिणामः । स तथाविधः प्रताहुबन्धिन इत्यर्थः। [इयरे वि तिनि तत्य त्थिा शेषा अवि शस्तो योगत्रयपरिणामो यस्यासी तत्परिणाम इति । तदधि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org