________________
काउस्सग्ग अभिधानराजेन्द्रः।
कानस्सग्ग चित्तं झाणं, एवं काणमवि चित्तमावन्नं । सामान्येन " तेन | नमो अरिहंताणं करेमि भंते ! सामाइयं० इच्छामि किर चित्तकाणं, अह नेयं काणमन्नं ते " चित्तात् अत ऊर्य
गमिकामस्सग्गं जो मे देवासिओम् ॥ पाठान्तरेणोत्तरगाथा " नियमा काणं चित्तं, चित्तं काणं न
"करेमि नंते ! सामाइयं" इत्यादि यावत् “अप्पाणं बोसिया विभइयवं" । यतो व्यक्तादि चित्तं न ध्यानमिति । 'जह
रामि" । अस्य संहितादिलकणा व्याख्या यथा सामायिकाभ्यखबरों' इत्यादि निदर्शनं पूर्ववत् अलं प्रसङ्गेन । प्रकृतं प्रस्तुमः।
यने तथाऽवगन्तव्या पुनरभिधाने च प्रयोजनं वक्ष्यामः । इदप्रकृतश्च द्वितीय उत्थिताभिधानकायोत्सर्गोंद इति स ब्या
मपरं सूत्रम् "इच्छामि गमि कानस्सगं जो मे देवसिओ प्राइख्यातः नवरं तत्र ध्यानचतुष्टयध्यायी लेश्यापरिगतो वेदि
यारो को" इत्यादि यावत् "तस्स मिच्छामि इक्कम" अस्य तव्य इति ।
व्याख्या तबकणं चेदं संहिताचेत्यादि तत्रश्च्छामि स्थातुंकायोश्दानी तृतीयः कायोत्सर्गनेदः प्रतिपाद्यते ।
त्सर्ग यो मे दैवसिकोऽतिचारः कृत इत्यादि । संहितापदानि तु अट्ट रुदं च दुवे, काय झाणा जो सियो संतो।
इच्छामि स्थातुं कायोत्सर्ग यो मया दैवसिका अतिचारः कृत एसो काउस्सग्गो, दबुसिओ जावो निसन्नो ॥७६ ॥ इत्यादीनि । पदार्थस्तु “श्षु श्च्छायाम्" इत्यस्योत्तमगुरुकवनिगदसिव ।
चनस्य "इषुगमियमां कः७३।७७" इति नत्वे इच्छामीति जवति अधुना चतुर्थकायोत्सर्गन्नेदः प्रदश्यते तत्रेयं गाथा। इच्छाम्यभिलषामि स्थातुमिति 'टा गतिनिवृत्ती' इत्यस्य तुमुन्प्रधम्मं सुकं च दुवे, कायइ झाणा जो निसन्नो अ। त्ययान्तस्य स्थातुमिति भवति । कायोत्सर्गमिति 'चिम् चयने एसो कास्सग्गो, निसन्तुसिओ होइ नायवो ॥७॥
अस्य घअन्तस्य 'निवासचितिशरीरोपसमाधानेम्वादेश्चक ३।३। निगदसिव । नवरं कारणिक एव म्मानस्थविरादिनिषम
४१' इति वीयत इति कायःदेह श्त्यर्थः 'सृजविसर्गे' उत्पूर्वस्य
घनि उत्सर्गोनवति । शेषपदार्थों यथा प्रतिक्रमण इति पदविकारी वेदितव्यः वक्ष्यते अत्रान्तरत इत्यादि । अधुना पञ्चमका
ग्रहस्तु यानि समासभाञ्जि पदानि तेषामेव भवति नान्येषामिति योत्सर्गजेदः प्रदर्यते ।
नात्र इच्छामि स्थातु कायस्योत्सर्गः कायोत्सर्गः शति तं शेधम्मं सुकं च दुवे, न वि झायन वि अ अट्टरुद्दाई ।
षपदविग्रहो यथा प्रतिक्रमण एव चालना प्रत्यवस्थानं च यथाएसो कानसग्गो, निसन्नो होइ नायव्यो ॥ ८१ ॥ संभवमुपरिष्टाद्वक्ष्यामः । अधुना षष्ठः कायोत्सर्गजेदः प्रतिपाद्यते।
तथेदमन्यत्सूत्रम् । अट्ट रुदं च दुवे, काय काणाइ जो निसनो उ ।
तस्सुत्तरीकरणेणं पायच्छित्तकरणेणं विसोहीकरणेणं एसो काउस्सग्गो, निसन्नगनिसन्नगो नाम ।। २॥
विसखीकरणेणं पावाणं कम्माणं निग्घायणघाए गमि अधुना सप्तमः कायोत्सर्गभेदः प्रतिपाद्यते ।
काउसग्गं अन्नत्युससिएणं नीससिएणं खासिएणं छीधम्म मुक्कं च दुवे, काय काणाइ जो निवन्नो उ ।
एणं जंभाइएणं उम्मुएणं वायनिसग्गेणं जमलीए पित्तएसो काउस्सग्गो, निवन्नुसिओ होइ नायव्यो ॥८॥ निगदसिका। नवरं कारणिक एव खानस्थविरादियों निष्प
मुच्छाए मुहुमेहिं अंगसंचालेहिं सुहहिं खेलसंचालेहिं सुहुनोऽपि कर्तुमसमर्थः स निषनकारी गृह्यते ।
मेहिं दिहिसंचालोहिं एवमाइएहिं आगारोहिं अजग्गो अ__साम्प्रतमष्टमकायोत्सर्गभेदो निदर्यते ।
विराहियो दुज्ज मे काउस्सम्गो जाव अरिहंताणं जगवंताणं धम्म सुकं च दुवे, न वि कायइ न वि य अट्टरुदाई। । नमुक्कारेणं न पारेमि ताव कार्य गणेणं माणेणं जाणेणं एसो कानसग्गो, निवन्नो होइ नायब्बो ।। ॥ अप्पाणं वोसिरामि ॥ निगदसिका । इहापि च प्रकरणानि निषन्नः सन्धर्मादीनाम- | अस्य व्याख्या। तस्योत्तरीकरणेन तस्येति तस्यानन्तरप्रस्तुध्यापयतीत्यवगन्तव्यम् ।
तस्य श्रमणयोगसंघातस्य कथंचित्प्रमादात् खएम्नादिनाधः___ अधुना नवमः कायोत्सर्गभेदः प्रतिपाद्यते । कृतस्य उत्तरीकरणेन हेतुनूतेन "गमि काउस्सगे" नियोगः अट्ट रुदं च दुवे, कायइ काणा जो निवन्नो उ । तत्रोत्तरद्वारण पुनः संस्करणद्वारेणोत्तरीकरणमुच्यते अनुत्तरएसो काउस्सग्ग्गो, निवन्नगो होइ नायचो ।। ५ ॥
मुत्तर क्रियत इति उत्तरीकरणं कृतिः करणमिति । तत्र प्राय
श्चित्तकरणहारेण भणतीत्यत आह [पायच्छित्तकरणणं] प्रायअतरंतो निस्सन्नो, करिज तह वि अ सह निवन्नो उ।
श्चित्तशब्दार्थ वक्ष्यामस्तस्य करणं प्रायश्चित्तकरणं तेन अथ संबाहुवस्स एवा, कारणि समत्य वि निसन्नो ॥८६॥ वासादीनि प्रतिक्रमणवासनानि विशुझौ कर्त्तव्यायां मूलकरनिगदसिद्धा [ अतरंतोगाहा ] निगदसिद्धैव नवरम् [ कार- गामिदं पुनरुत्तरकरणमतस्तेनोत्तरकरणेन प्रायश्चित्तकरणेनति णिसमन्थो वि निसन्नोत्ति ] यो हि गुरुवयावृत्यादिना व्यावृत्तः क्रिया पूर्ववत्प्रायश्चित्तकरण च विशुद्विारेण भवत्यत आह । कारणिकः समर्थोऽपि निषन्नः करोतीति । इत्थं तावत्कायो- [विसोहीकरणणं] विशोधनं विशुद्धिरपराधमलिनस्यात्मन त्सर्ग नुक्तः । अत्रान्तरे अध्ययनशब्दार्थो निरूपणीयः स चान्य- | इत्यर्थः तस्याः करणं तेन हेतुनूतेनेति । विधिकरणं च विशत्रान्यतणनिरूपितत्वान्नेहाधिकृतः। गतो नाम निष्पन्नो निक्केपः।। ल्याः करणद्वारण जवत्यत आह [विसल्लीकरणणं ] विगता
साम्प्रतं सूत्रालापकनिष्पन्नस्य निक्केपस्यावसरः । स च नि शल्यानि मायादीनि यस्यासौ विशल्यस्तस्य करणं तेन तावत् सति भवति सूत्रं च सूत्रानुगम इत्यादि प्रपञ्चो व- हेतुनूतेन [पावाणं कम्माणं निग्घायणघाए वाभि काउस्सग्गं] क्तव्यः यावत् तश्चेदं सूत्रम् ।
| पापानां संसारनिबन्धनानां कर्मणां ज्ञानावरणादीनां निर्घात
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org