________________
काउस्सग्ग
(४०५) अभिधानराजेन्द्रः |
मासेवनीयमित्यनन्तराध्ययने तन्निरूपित इह तु तथाप्यशुद्धस्यापराधवणचिकित्साप्रायश्चित्तभेषजं प्रतिपाद्यते ।
)
तत्र प्रायश्चित्तमेषजमेव तावद्विचित्रं प्रतिपादयचाह । आलो अण १५ डिकमणे, श्मीस ३ विवेगे वह मिस्सग्गे५ । तत्र ६ ७ मूल प्रणव-वाय पारंचिए चैत्र || १ || (आलोयति आलोचनाप्रयोजनतो हस्तशताद्वहिर्गम नादौ गुरोर्विकटना १ ( पडिक्कमणेत्ति) प्रतिक्रमणं प्रतिक्रमणे सहसा समित्यादी मिध्यादुष्कृतकरणमित्यर्थः २ (मांसति मिश्रशब्दादिषु रागादिकरणे विकटना मिथ्याऽष्ठतावित्यर्थः ३ (वियेगेति वियेकः अनेपणीयस्य नकाः कथं तस्य परित्याग इत्यर्थः ४ तथा ( विनस्सगेत्ति ) तथा व्युत्सर्गः स्वाद कायोत्सर्ग इति भावना ५ ( तवेत्ति ) कर्मतापनात्तपः पृथिव्यादिसंघट्टनादी निर्विकृतिकादि ६ (पति) तपसा मस्य भ्रमणममिति हृदयम् ७ (मूलेलि) प्राणातिपातादी पुनर्वतारोपणमित्यर्थः (अणवतात) दस्ततालादिप्रमाददोषदुतपरिणामावाद्वतेषु नावस्थाप्यते त्यनवस्थाप्यस्तद्भावोऽनवस्थाप्यता च (पारंचिए थेयति पुरुषविशेषस्य स्वलिङ्ग र जपल्याद्यासेवनायां पारंचिक भवति पारं प्रायश्चित्तान्तमञ्चति गच्छति इति पारंचिकं न तत ऊर्ध्वं प्रायश्चित्तमस्तीति गाथार्थः ॥ १ ॥ एवं प्रायश्चित्तने बजमुक्तम् ।
( ३ ) सांप्रतं व्रणः प्रतिपाद्यते स च द्विनेदः व्यवणो भावप्रणश्च । व्यग्रणः शरीरक्षतलक्षणः। श्रसावपि द्विविध एव तथा चाह ।
वो कायम वो घुम्नवागंतुगो नायल्यो । गंगस्स कीर, सल्बुकरणं न इरस्स ॥ २ ॥ द्विविधो द्विप्रकारः ( कायम्मि वणोत्ति ) न्रीयत इति कायः शरीरमित्यर्थः तस्मिन् व्रणः कृतलक्षणः । द्वैविध्यं दर्शयति । तस्मिन्योऽस्येति गादिरागन्तुका गन्तुका गन्तुक कियते ज्योर नेतरस्य तद्भवो वास्येति गाथार्थः | २| यद्यस्य यथोद्भियते उत्तरपरिकर्म च क्रियते द्रव्यवणे एव तदभि तो तिक्खमो, असोशिओ केवलं तयालग्गो । नरिओ अवणिज्ज, सलो न मलिज्ज वाच || ३ || सम्म बीए मलिन परं प्रदरस । नफरामलपुर-दूरगए नई अम्मि || ४ || (तरणुओ ) तनुरेव तनुकः कृश इत्यर्थः । न तीक्ष्णतुरुमतीऋणमुखमिति भावः । न यस्मिन् शोणितं विद्यत इत्यशोणितं केवलं नवरं त्वमाहात्यलिनमुत्य प्रणिज सो
परिय प्राकृताऽत्र पुलिङ्गनिर्देश: ( - मलिज्जर वणो ) न च मृज्यते व्रणः अल्पत्वाच्कल्यस्येति गाथार्थः ॥ ३॥ प्रथमशल्पजेऽयं विधिः । द्वितोपादिशल्पजे पुनश्यं (लग्गु तिम्मिगाड़ा) लग्नमुतं तस्मिन् द्वितीये चास्मिन् अदूरगते शल्ये इति योगः मनारा दृढलग्न इति भावना । अत्र ( मबिज्जति परंति ) मृज्यते यदि परं मण इति उकरणं श ल्यस्य मर्द्दनं व्रणस्य पूरणं कर्णमन्नादिना तस्यैवैतानि क्रियन्ते दूरतरगते तृतीये शल्ये इति गाथार्थः ॥ ४ ॥
Jain Education International
उ
कानरसग्ग माने तो उ-करिङ गाति सोशियं चत्ये। रुज्जर लहुंति चिट्ठा, वारिज्ज पंचमे वरिंणणो ॥ ५ ॥ मा वेदना भविष्यतीति तत तस्य शस्यं गालयति शोणितं चतुर्थे शल्ये इति तथा रुध्यतां शीघ्रमिति चेष्टा परिस्यन्दनादिलकृष्ण वा निषिध्यते पञ्चमे उड़ते वणो ऽस्यास्ती ति वणी तस्य प्रणिनः रौषतरत्वाच्चल्यस्येति गाथार्थः । ५ । रोवणं बडे, हिश्रमिभोजमा वा । तित्तिमित्तं द्विज्जइ, सत्तमए पूइसाई || ६ ||
रोहयति वणं षष्ठे शस्ये उड़ते सति हितमितभोज] हितं पथ्यं मितं स्ताकें अनुजानी या तथा बावच्छयेन दूषितं (तयमिति याचिते सा राज्ये उड़ते कि पू तिमांसादीति गाथार्थः ॥६॥
सहनिय प्रायमाणे गोणसभानखिच्चाइरफिए वापि । कीर तदंगळे, स अडिओ सेसरक्खडा ॥ ७ ॥
तथापि च (अट्टामाति) अतिष्ठति सति विसप्त स्वयः । गोनसनचितादरस्फिके वापि क्रियते तच्छे दः सहाच्या परार्थमिति गाथार्थः। एवं तावद्द्रव्यमणचिकित्सा च प्रतिपादिता ॥७॥
अधुना भाववणः प्रतिपाद्यते । मुलुतरगुणस्त्र ताइको परयचरणपुरिसस्स । अवराहसफ्नो भाववणो होइ नायव्वो ॥ ८ ॥ इयमन्यकर्ता सोपयोगा वेति व्याख्यायते मूलगुणाः प्राणातिपातादिविरमणका उत्तरगुणाः पिएमविनयः पत एव रूपं यस्य स मूलगुणोत्तरगुणरूपः तस्य तायिनः परमस्यास्य चरणपुरुषस्येति समासान्तस्यापराधी गोचरादिगोचराः त एव शल्यानि तेज्यः प्रभवः संभवो यस्य स तथाविभावव्रणो भवतीति ज्ञातव्य इति गाथार्थः ||८||
साम्प्रतम स्यानेकमेदभिन्नस्य प्रणस्य विचित्रप्रायतिभेषजेन विकि
निक्खारिचाइ सुज्जइ, अचारो कोई विश्रमणाए उ । विश्ओ समिश्र मिति, कीस सहमा अगुतो वा ॥ ए॥ निर्यादित्यविचारः कञ्चिद्विफटनयेाचनये
त्यर्थः । आदिशन्दाद्विगृह्यते चाऽतिचार पत्र प्रण एवं सर्वत्र योग्यम् (वितिम्रोति
प्रत्युपेकित खेल विवेकादौ हा असमितोऽस्मीति किमिति सह सागुतो वा मिथ्या पुष्कृतमिति चिकित्सेत्ययं गाथार्थः ॥ ६ ॥ सदाइएस रागं, दोर्स व पणे गतवणो । नाउं असणिज्जं जत्ताइ विगिंचणचनत्थे ॥ १० ॥ शब्दादिष्विष्टानिष्टेषु राग द्वेषं च मनसा गतः अत्र ( तयव - होति ) तृतीयो प्रणः मिश्रमेपजचिकित्सा जालोचनाप्रतिक मोर्चाला अनेषणीयभक्त्यादिविधिना - तु इति गाथार्थः ॥
"
उस्सग्गेण वि सुज्जर, अमारो कोइ कोइ न तत्रेां । ते विमुज्जमा, अविसेसो विसोहिं ति ॥ ११ ॥ कायोत्सर्गेणापि शुद्ध्यति अतिचारः कश्चित्कुस्वप्नादि कश्चित तपसा पृथिव्यादिसंघट्टनादिजन्यो निर्विकृतिकादिना षण्मासं
For Private & Personal Use Only
www.jainelibrary.org