________________
(४०६) काउस्सग्ग अभिधानराजेन्द्रः।
कालस्सग्ग तेनाप्य शुध्यमानं तथाभूतं गुरुतरं दविशेषा विशोधयन्तीति सौ नवतीति ( नवसग्गभियुंजणे वितिश्रो ) उपसा दिव्यागाथार्थः ॥ ११ ॥ एवं सप्तप्रकारनावतणचिकित्साऽपि प्रदर्शिता दयस्तैरभियोजनमुपसर्गाजियोजन तस्मिन्नुपसानियोजने मुनादीनि तु विषयनिरूपणहारेण स्वस्थानादवसेयानि नेह हितीयोऽभिनयकायोत्सर्ग इत्यर्थः । दिव्याद्यभिभूत पय महावितन्यन्ते इत्युक्तमानुषङ्गिकम् । प्रकृतं प्रस्तुमः। एवमनेनानेकरूपे- मुनिस्तदैवार्य करोतीति हृदयम् । अथवा उपसम्मेणाभियोजन ण संबन्धेनायातस्य कायोत्सर्गाध्ययनस्य चत्वायनुयोगद्वाराणि | सोढव्यमथोपसस्तिद्भयं न कार्यमित्येवंचूतं तस्मिन् द्वितीय वक्तव्यानि तत्र नामनिष्पन्ने निक्केपे कायोत्सर्गाध्ययनमिति शति गाथार्थः ॥४॥ कायोत्सर्गाध्ययनं च।
इत्थं प्रतिपादिते सत्याह चोदकः कायोत्सर्ग दि साधूनां नो(४) कायोत्सर्गमधिकृत्य द्वारगाथामाह नियुक्तिकारः । पसर्गाभियोजन कार्यम् ॥ निक्खेवे १ गहविहाण, मग्गण ३ काल ४ नेअपरिमा- इहरह वितान जुज्जर, अभियोगो किं पुणाइ उस्सग्गे। णे ५। असढ ६ सढे ७ विहि ८ दोसा, हकस्स ति १० नणु गब्बेण परपुरं, अभिगिज्जइ एवमेधे पि ॥४३॥ फलं च ११ दारा ॥१॥
श्तरथाऽपि सामान्यकायेंऽपि तावत्कचिदवस्थानादौन युज्य(णिक्खेवेत्ति) कायोत्सर्गस्य नामादिसवणो निकपः कार्यः !
तेऽनियोगः । कस्यचित्कर्तु (किं पुणा उस्सम्मेत्ति) किं पुनः (एगहित्ति) एकार्थकानि वक्तव्यानि ( विहाणमग्गत्ति) विधा
कायोत्सर्गकर्मक्कयाय क्रियमाणे स हि सुतरां गर्वरहितेन नं नेदोऽभिधीयते भेदमार्गणा कार्या ३ (कालभेदपरिणामेत्ति)
कार्यः। अनियोगश्च गर्यो वर्तते नन्धित्यसूयया गर्येणाभियोकालभेदपरिमाणमभिभवकायोत्सर्गादिना वक्तव्यम ४ भेदपरि
गेन परपुरं शत्रुनगरमभिगृह्यते यथा तमर्वकरणमसाधु एवमेमाणमुत्थितादिकायोत्सर्गभेदानां च यावत्तपस इति ५ (असम
तदपि कायोत्सर्गेऽभियोजनमशोननमवति गाथार्थः ॥४३॥ ति) असग्कायोत्सर्गका वक्तव्य ६ स्तथा सश्च बक्तव्यः७
इत्थं चोदकेनोक्ते सत्याहाचार्यः! (विहित्ति) कायोत्सर्गकरणविधिर्वाच्यः (दोसत्ति) कायो
मोहपयमीजयं अभि-जवितुं जो कुणाइ कानसग्गं तु । सर्गदोषाश्च वक्तव्याः (कस्सत्ति) कस्य कायोत्सर्ग इति वक्त- जयकारणे नतिविहे, नाभिभवो नेह पडिसेहो।। व्यम् १० (फलं चत्ति) ऐहिकामुष्मिकभेदफयं च वक्तव्यम् ११ मोहप्रकृतितो जयं मोहप्रकृतिभयम् । अथवा मोहप्रकृतिश्चासौ (दाराशत्ति) एतावन्ति द्वाराणीति गायासमासार्थः ॥ १२ ॥ जयंमिति समासःमोहनीयकमजेद इत्यर्थः। तथा हास्यरत्यरकाए जसग्गम्मि अ, निक्खेवे हंति उनि न विगप्पा। तिजयशोकजुगुप्सापटू मोहनीयभेदतया प्रतीतं तत् अनिभएपसिं दुएईवी, पत्तेअपरूवणं वुच्छं ।। १३॥ वितुमभिनूय कश्चित्करोति कायोत्सर्गम् । तुशब्दो विशेषव्यासार्थ तु प्रतिद्वारं नायकदेवानिधास्यति (काएत्ति १३)
णार्थः नान्यत् किंचन बाह्यमनिनूयेति भयकारणे तु त्रिविधे तत्र काय कायस्य उत्सर्गः कायोत्सर्गविषयश्च एवं निपानि- बाह्ये (भयकारणेति) दिव्यमनुष्यतिर्यम्भेदभिन्ने सति तस्य नाकेपविषयौ नवतः द्वायेव विकल्पो धावेव नेदौ अनयोद्वयोरु
निभवः नाभियोगः । अथ इत्थंभूतोऽप्यभियोगः इत्यत्रोच्यते त्सर्गविकल्पयोः प्रातिकी प्ररूपणां वक्ष्य इति गाथार्यः ॥१३॥
(णेहपमिसेहो) इत्थंभूतस्यानियोगस्य नैव प्रतिषेध इति ( कायशब्दनि हेपः कायशब्दे वक्ष्यते । उस्तग्गशब्दे उत्सर्ग- गाथार्थः ॥ ४४॥ किंतु । निकेप उक्तः)
प्रागारेऊण परं, रणिन्य जइ सो करिज नस्सगं । ___ अधुना इह एकार्थकान्युच्यन्ते तरेय गाथा।
जुज्जए अनिभवो तो, तदनावे अभिनवो कस्स ॥४५॥ नस्सग १ विउस्सरण ३ उज्झणा य,
(श्रागारऊणत्ति) आकार्यरेक्क यास्यसि इदानीमेवं परमन्यं ३ अवकिरण ४ छहण ५ विवेगो६।
कंचन ( रणिय ) संग्राम इव यदि स कुर्यात्कायोत्समो युज्यवजण ७ चयणु म्मुअणा, ह
ते अनिभवस्ततः तनावे पराजावे अनिभवः कस्यचिदितिमा
थार्यः॥४५॥ तत्रैतस्माद्भयमपि कर्माशोवर्सते कर्मणोऽपिचापरिसाडण १० सामणा चेव ॥४॥
भिभवः चोदकोक्तः खत्वेकान्तेन नैव कार्य एत्येतश्चायुक्तम् यतः। उत्सर्गः व्युत्सर्जना उज्जना च वकिरणं गईनं विवेकः ब.
अट्ठविहं पि अकम्मं, अरिनूअं तेण तज्जयटाए । जनं त्यजनम् उन्मोचना परिशातना शातना चैवेति गाथार्थः । मूलद्वारगाथायामुक्तान्युत्सगैकार्थकानि ततश्च कायोत्सर्ग शति
अब्भुजिया न तवसं-जमं च कुव्वंति निगंथा ॥४६|| स्थितं कायस्य उत्सर्गः कायोत्सर्ग इति ।
अष्टविधमप्यष्टप्रकारमपि चशब्दो विशेषणार्थस्तस्य व्यव(५) श्दानी मूलद्वारगाथागतविधानमार्गणाद्वारावयवार्थ
हितः संबन्धः ( अविहं मिश्र कम्मं अरिजूतं च ) ततश्चाय. व्याचिख्यासयाह ।
मर्थः यस्मादज्ञानावरणीयादि अरिनूतं शत्रुनूतं वर्तते भवति उस्सग्गे निक्खेवो. चउक्को छक्को अकायव्यो ।
बन्धनत्वात् चशब्दादचेतनं चेतनकारणं न तज्जयार्थ कर्म
जयनिमित्तम (अनुठियाउत्ति) आनिमुख्येनोस्थिता एव ए. निक्खेवं काऊणं, परूवणा तस्स कायव्वा ॥४१॥
कान्तेन गर्वविकला अपि तपोकादशप्रकारं संयमं च सप्तदशसो उस्सग्गो ऽविहो, चेट्टाए अतिभवे अणायन्वो। प्रकारं कुर्वन्ति निर्ग्रन्थाः साधव इत्यतः कर्मजयार्थमेव स्यानिक्खारिआइपढमो, जवसम्गाभिनंजणे वीभो ॥॥ दिति नावनापि कायोत्सर्ग कार्यवेति गाथार्थः ॥ ४६॥ कायोत्सर्गो द्विविधः ( चेडाएअभिभवेयणायव्यो ) चेष्टाया
तथा चाह। मनिभावेच कासव्यः । तत्र (भिक्खायरियादि पढमो) निक्षा
तस्स कसाया चसारि, नायगा कम्मसत्तुसिअस्स । चर्यादी विषये प्रथमचेष्टा कायोत्सर्गस्तथादिचेष्टाविषय एवा
काउसम्गमनंग, करेंति तो तज्जयटाए ॥४७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org