________________
(४०४) काश्या अभिधानराजेन्डः ।
कालसग्ग काइया-कायिकी-स्त्री० चीयत इति कायः शरीरं काये भवा (५) तृतीयविधानमार्गणामूलद्वारावयवस्य सह्याख्योक्ता। कायेन निर्वृत्ता वा कायिकी । भ० ३ श० १ उ० । प्रज्ञा० ।
(६) चतुर्थ कालपरिमारपमूलद्वारमुक्तम् । क्रियाभेदे, कायचेष्टायाम, सस्था०। ध०। हस्तादिव्यापा- (७) पञ्चमं भेद परिणाममूलद्वारं नवभेदेनान्वितं बहुविस्तरणे, प्रति० । कायव्यापारे,
रवृत्त्या सम्यग्निरूपितं देवसिकरात्रिकावश्यकसूत्रालाकाइया किरिया दुविहा, पन्नत्ता तंजहा अणुवरयकाय
पकानि सत्योक्तानि, व्युत्सर्गातिचाराः, मुनेः क्रिया, किरिया चेव दुप्पउत्तकायकिरिया चेव ।।
प्रतिलेखनाविधिश्चोक्तः। कायिकी द्विधा (अणुवरयकायकिरिया चेवात्त) अनुपरत
(G) नियतानियतकायोत्सर्गावुक्तौ।। म्याधिरतस्य सावधात् मिथ्यादृऐःसम्यग्दा कायफियोरकेपा
(1) केषु केषु कार्येषु कियच्यासमानव्युत्सर्गमत्र द्वारगादिल कणा कर्मबन्धनिबन्धनमनुपरतकायक्रिया तथा (दुप्पउ
था सद्व्याण्यया समन्निहिता। त्तकायकिरिया चेवत्ति) कुष्प्रयुक्तस्य उष्प्रयोगवतो पुष्पणि
(१०) षष्ठासम्नाममूत्रद्वारमत्र दान्तिकयोजनां मायावतो हितस्येन्द्रियाण्याश्रित्येशानिएविषयप्राप्तौ मनाक् संवेदनिर्वेदग
दोषांश्च प्रतिपाद्य बयोबबमधिकृत्य चतुर्नलघुक्ता । मनेन तथाऽनिन्छियमाश्रित्याऽशुभमनःसंकल्पद्वारेणापवर्गमार्ग
(११) सप्तमं सवनामकं मूत्रद्वारमत्र ह्यक्तहेतुनिः कारकाणां प्रति दुर्व्यवस्थितस्य प्रमत्तसंयतस्येत्यर्थः। कायक्रिया दुष्प्रत्यु
कूटमनुष्टानमुक्तम् । क्तकायक्रियेति । ।। स्था०२ नम०१ उ० प्रज्ञा प्रा० म०द्वि०
(१२) अष्टम विधेमूत्रद्वारमत्र कथं कयारीत्या कायोत्सर्गे
स्थातव्यमिति विधिः। आ०चू० । सा पुनस्त्रिधा अविरतकायिकी प्रणिहितकायिकी उपरतकायिकी । तत्र मिथ्यादृष्टेरविरतसम्यग्दृऐश्चाद्या अ
(१३) नवमद्वारम् कायोत्सर्गस्य 'घोडगवयखभाई' इत्याचे विरतस्य कायिकी नत्क्षेपादिलकणा क्रिया कर्मबन्धिनिबन्धना
कोनविंशतिदोषव्याख्यागर्भितम्। अविरतकायिकी एवमन्यत्रापि षष्ठीसमासो योज्यः। द्वितीया
(१४) दशमं कस्येति मूबद्वारमत्रोक्तदोषरहितस्यायं ध्युत्सर्गः प्रमत्तसंयतस्य सा पुनर्द्विधा । इन्द्रियदुष्प्रणिहितकायिकी
यथोक्तफाको भवतीत्युक्त्या त्रिधोपसर्गसहिष्णोरेवानोइन्छियदुष्प्रणिहितकायिकी च । तत्राद्येन्डियैः श्रोत्रादिभि
यं नवतीति प्रदर्शितम्। १प्रणिहितस्य शानिष्टविषयप्राप्ती मनाक अग्रे निर्वेदद्वारणा
(१५) एकादशं फलस्यात्रहिकामुत्रिकबोकापेक्षया द्विधा फर्स पवर्गमार्ग प्रति दुर्व्यवस्थितस्य कायिकी । एवं नोइन्छियेण
सुदर्शनादिनिदर्शनपूर्वकं, कर्मवयफलमतिचारे प्रायमनसा पुप्पणिहीतस्याशुभसंकल्पद्वारेण दुर्व्यवस्थितस्य का
श्चितं च समनिहितम् । यिकी । तृतीया अप्रमत्तसंयतस्य उपरतस्य प्रायः सावधयो
(१) कायोत्सर्गशब्दार्थाः । गेन्यो निवृत्सस्य कायिकी । गता कायिकी (आव० अ०) ध० देहस्य कृताकारस्य स्थानमौनध्यानक्रियाव्यतिरेकक्रियान्तमोचे मूत्रपुरीषयोः " आहारमोयमसिणाई मोपत्ति काश्य राध्यासमधिकृत्य परित्यागे, ल०। प्रति०। अतिचारशुध्यर्थे बोसिरिन दध ण गेएहति" नि० चू०१ उ० । वलीचदिका- कायस्य व्युत्सर्जने, कायममत्ववर्जने, उत्त० २६ अ० । यपरिश्रमसाध्यायाम, मूलधनाविरोधेन प्रत्यहमविरोधेन प्र- धर्मकायातिचारव्रणशोधके, आवश्यकश्रुतस्कन्धस्य अध्यत्यहमधमर्णदेयपणपादादिरूपायां वा वृधौ, च । वाचः। यनविशेषे च, पा०। काउ-काकु-स्पी० कक-नए-" जिन्नक एउध्वनिधीरैः, काकुरि
(२) प्रायश्चित्तभेषजेनापराधवणचिकित्सा संपाद्य वैचित्यभिधीयते” इत्युक्तलक्षणे शोकनीत्यादिनियनेर्विकारे, वि
येण दशधा प्रायश्चित्तनेषजं समभिहितम् । रुद्धार्थकल्पके, नत्रादौ शब्दे, च उदा.) "गुरुपरतन्त्रतया वत,
तत्र कायोत्सर्गवक्तव्यता कायोत्सर्गाध्ययनात्संगृह्यते । दूरतरदेशमुद्यतो गन्तुम । अलिकुलकोकिलसितैष्यति सखि !
तत्रेदं कायोत्सर्गमध्ययनमारभ्यते अस्य चायमभिसंबन्धः सुरनिसमयेऽसौ" नेष्यति अपि तईि एष्यत्येवेति काका व्यज्यते
अनन्तराध्ययने वन्दनाद्यकरणादिना स्खलितस्य निन्दा श्त्युक्तम् वाचा आचा।
प्रतिपादिता । इह तु स्खलितविशेषतोऽपराधवणविशेषसंकाउँ-कर्तुम्-श्रव्य० कृ तुमुन् “श्राः कृगो नूतनविप्यतोश्च" ८।४
भवादेतावता शुद्धस्य सतः प्रायश्चित्तभेषजेनापराधवण२१३ । इति कृ-धातोरन्त्यस्य आ । विधातुमित्यर्थे, प्रा०। कृत्वा चिकित्सा प्रतिपाद्यते यथा प्रतिक्रमणाध्ययने मिथ्यात्वाविधायेत्यर्थे, तं०॥
दिप्रातक्रमणद्वारेण कर्मनिदानप्रतिषेधः प्रतिपादितः । यथा काउंबर-काकोमु (2)म्बर-पुं० काकमीषजनमत्र काकस्य चोक्तम् । “ मिच्छत्तपडिक्कमणं, तहेव असंयमे पडिकमणं । प्रियः नदु (मु) म्बरोघा । उमुम्बरभेदे, शब्दरत्ना० । स्वार्थे कसायाण पडिक्कमणं, जो याणमप्पसत्थाण" मित्यादि । इह कन् अत श्वम्, स्वार्थिकप्रत्ययस्य प्रकृतिलिङ्गव्यतिक्रमः। तु कायोत्सर्गकरणात् प्रागुपात्तकर्मक्षयः प्रतिपाद्यते व. काकोमुम्बरिकाप्यत्र स्त्री० अमरः । वाच०। प्रशा। जी। क्ष्यते च "जह करगो णिकितइ, दारुइतो पुणो विवञ्चंतो। काउसग्ग-कायोत्सर्ग-पुं० कायः शरीरंतस्योत्सर्गः षष्टीसमा इअ किंतंति सुविहिश्रा, काउस्सग्गेण कम्माई । काउस्सग्गे सः ( कायोत्सर्गशब्दस्य सूचिरूपेण पञ्चदशाधिकाराः यथा) जह मुट्ठिय स्स भजति अगुवंगाई। इअभिदंति सुविहिया, श्र(१) कायोत्सर्गशब्दार्थाः
टविहं कम्म संघाय" मित्यादि । अथवा सामायिके चारित्र(२) प्रायश्चित्तभेषजेनापराधवणचिकित्सा संपाद्य वैचित्र्येण मुपवर्णितं चतुर्विंशतिस्तवे त्वहद्गुणस्तुतिः सा च ज्ञानदर्शदशधा प्रायश्चित्तभेषजं समनिहितम्।।
नरूपा एवमिदं द्वितयमुक्तम् । अस्य च वितथासेवनमैहिका(३) व्यभावयोर्नेदेन वणद्वैविध्यमनेकभेदभिन्नेनोक्तम् ।। मुष्मिकापायपरिजिहीर्षुणा गुरोनिवेदनीय तच वन्दनपूर्व(४) कायोत्सर्गमधिकृत्येकादश मूलद्वाराणि निर्युकृयुक्तानि। मित्यतस्तनिरूपितं निवेद्य भूयः शुभोऽवस्थानेषु प्रतिक्रमण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org