________________
कहा भनिधानराजेन्धः।
काश्यजोग पदर्शने महता चमकरत्वेन अतिप्रपञ्चकथनेनेत्यर्थः किमित्या- संयोग इति पूर्वमेव हस्वत्वे पश्चादादेशे कर्षापणशब्दस्य वा ह । अर्थ कथा हन्ति नावार्थ नाशयतीति गाथार्थः ।
भविष्यति । प्रा०ा "रहोः" ।८।२।६३ इति हस्य न द्वित्वम् विधिशेषमाह।
प्रा० अशीतिरत्तिके ताम्रिके, कर्षे, वाच । खेतं कालं परिसं. सामत्थं चप्पणो वियाणेत्ता। कहासेसा-कथाशेषा-स्त्री० उज्जयिनीप्रत्यासनग्रामवास्तव्यसमणेण न अणव जा, पगयम्मि कहा कहेयव्या ॥२१॥ भरतनटदुहितरि, श्रा० क० । (बुद्धिसिद्धशब्दे कथा) के भौमादिभावितं कालं कीयमाणादिलक्षणं पुरुषं पारिणा- | कहाहिगरण-कथाधिकरण-न० कथा वाक्यप्रबन्धः शास्त्रमिकादिरूपं सामर्थ्य चात्मनो ज्ञात्वा प्रकृते वस्तुनीति योगः मित्यर्थस्तबूपाण्यधिकरणानि कथाधिकरणानि । कौटिल्यभ्रमणेन त्ववद्या पापानुबन्धरहिता कथा कथयितव्या नान्यथे- शास्त्रादिषु प्राण्युपमर्दनप्रवर्तकत्वेन तेषामात्मदुर्गताधिका. ति गाथार्थः । उक्ता कथा । दश० नि० ३ अ० "णि- रित्वकरणात् । कथया क्षेत्राणि कृषतः गानमसूयतेत्यादि सम्म भासीय विणीय गिद्धि, हिंसमियं वा ण कहं क
कयाऽधिकरणानि तथाविधप्रवृत्तिरूपाणि । असत्प्रवृतिषु, रेज्जा" गृद्धिं गाय विषयेषु शब्दादिषु विनीयापनीय निश- कथा च अधिकरणानि च द्वन्द्वः । राजकथादिकायां कथाम्यावगम्य पूर्वोत्तरेण पालोच्य भाषको भवेत् तदेव द्रढ- याम, यन्त्रादिषु कलहेषु वा अधिकरणेषु, स० । “जे कहायति हिंसया प्राण्युपमर्दरूपया अन्वितां युक्तां कथां न कु- हिगरणाई संपउंजे पुणो पुणो" स०।। या॑त् । न तत्प्रयात् यत्परात्मनोरुभयोर्वा बाधकं वच इति
कहि-क-अब्य० प्राकृते किम्-डि " नवाऽनिदमेतदो हिम" भावः तद्यथा “ अश्नीत पिबत स्वादत मोदत हत छिन्दत
८।३।६० इति किमः स्थाने हिमादेशः प्रा० । किमः कादेशः। प्रहरत पचते" त्यादि कथां पापोपादानभूतां न कुर्यादिति
कस्मिन्नित्यर्थे, जी०३ प्रतिका "कहि जंबुद्दीवे दीये"क(सूत्र०) नैयायिकसम्मते वादाद्यात्मके पदार्थभेदे, “तिनः
स्मिन् देशे, इत्यर्थः भ० श.१ उ०। “से काहिं खाणं भंते! कथा वादो जल्पो वितण्डा चेति "तत्र प्रमाणतर्कसाधनोपा.
सिद्धा परिवसंति" क देशे, औ० । “कहिं पडिहया सिद्धा, लम्भः सिद्धान्ताविरुद्धः पञ्चावयवोपपन्नः प्रतिपक्षपरिग्रहो
कहिं सिद्धा पइट्ठिया । कहिं वोदिं चइनाणं, कत्थ गंतूण वादः । स च तत्वज्ञानार्थ शिष्याचार्ययोर्भवति । स एव
सिज्झइ" औ० । “कहिं अापविटे" कानुप्रविष्टः कानुविजिगीषुणा सार्ध छलजातिनिग्रहस्थानसाधनोपालम्भो
लीन इति भावः रा। काले तु " हे डालाइश्रा काले" जल्पः । स एव प्रतिपक्षस्थापनाहीनो वितण्डेति । (पतत्ख.
८३।६॥ इति ः स्थानेडाहे डाला इश्रा इत्यादेशत्रये काहे एडनं यथा ) तत्रासां तिसृणामपि कथानां भेद एव नोपप
काला करआ। पक्षे कहिं कस्सि कम्मि कत्थ। कस्मिन् काले, द्यते यतस्तत्वचिन्तायां तत्वनिर्णयार्थ वादो विधेयो न छल
इत्यर्थः प्रा। जल्पादिना तत्वावगमः कर्तु पार्यते। छलादिकं हि परवञ्चना- कहिय-कथित-त्रि० कथ-गौणकर्मणि क्त-तदसमनिव्याहारे र्थमुपन्यस्यते । न च तेन तत्वावगतिरिति । सत्यपि भेदे
मुण्ये कर्मणि क्त-उक्ते, वाच । श्राख्याते, पंचा० १७ विवः । नैषां पदार्थता यतो यदेव परमार्थतो वस्तुवृत्त्या वस्त्वस्ति
श्राव०। प्रतिपादिते, सूत्र०१ श्रु० ३ १०२ उ०। उपदिष्टे, सू० तदेव परमार्थतयाऽभ्युपगन्तुं युक्तं वादास्तु पुरुषेच्छायशेन
प्र०१ पाहु० । कर्णतोऽर्थतश्चोक्ते, व्या किश्चिद्रूपेण प्रतिपादिभवन्तोऽनियता वर्तन्ते न तेषां परमार्थतेति । किंच पुरुषे
ते गौणे कर्मणि क्तः यस्यावबोधाय कश्चिदर्थः प्रतिपाद्यते च्छानुविधायिनो वादाः कुक्कुटलावकादिष्वपि पक्षप्रतिपक्षप
[ पक्षप्रतिपक्षप- तस्मिन्नर्थे, त्रि०ा भावे क्त-कथने, न० वाच। रिग्रहेण भवन्त्यतस्तेषामपि तत्वप्राप्तिः स्यान्न चैतदिष्यत
| कहेता-कथयित-त्रि० कथ णिच् । शीलार्थे तृन् कथनशाले, इति । सूत्र०१ श्रु० १२ अ० समवाया) तु पञ्च प्रतिपादिता तत्र चतुर्थी प्रकीर्णकथा सा चोत्सर्गकथास्तिकनयकथा वा ।
"शथिकहं जत्तकहं रायकहं कहेत्ता नवह" स्थाग०२ उ०। तथा निश्चयनयकथा पश्चमी साचापवादकथा पर्यायास्तिक-1 काअव्व-कत्तव्य
| काअव्व-कर्तव्य-त्रि० कृ--तव्य-'श्राकृगोनूतनविष्यतोश्च'। नयकथा वेति । स० १२ स० । “ धादो जप्पवितंडा, पइसाग- ४।२१३ इति तव्ये परे कृधातोराकारान्तादेशः। करणीये,प्रा। कहा य णिच्छयकहा य । संजोगविहिविभत्ता, कधपडिवंधा | काइँ-किम-त्रि० "अपनशे किमः काइँ कवणौ" ८।१।१७। इति विछट्ठाणा ॥२३१॥ बादं जप्पवितंडं, सब्वे हि वि कुणति स- | काई प्रादेशः। “जश्न सुआवर दृश्यरु, का. अहो मुहतुज्छु। मणिवज्जेहिं । समणीण विपडिकुटा, होति सपरे वि तिरिह | वयणजु खंड तन सहिए, सो पिउ होइन मज्झ" प्रा० । कहा ॥२३२॥ उसग्गपइसकहा, अववातो होति णिच्छय | काइय-कायिक-त्रि० कायेन शरीरण निवृत्तः कायिकः। कायकधा तु । अहवा ववहारणया, पइमासुद्धा य णिच्छहगा।२३३।
कृते, आव०४०। विशे० । हस्तपादादिके संघट्टे, सुत्र० ५ (संभोगशब्दे सव्याख्याका इमा वक्ष्यन्ते) नि०चू०५ उसका श्रु०२ अा शारीरिके इमापिङ्गादिप्राणतत्वे, स्था० एम०। कहापबंधण-कथाप्रबन्धन-न० कथा वादादिका पञ्चधा कायः प्रयोजन प्रयोजकोऽस्यातिचारस्येति कायिकः । कायातस्याः प्रबन्धनं प्रबन्धेन करणं कथाप्रवन्धनम् वादादिकथा जातेऽतिचारे, "जो मे अश्यारो की काश्ओ वाइप्रो माणसिप्रबन्धकरणे, तत्र सम्भोगाऽसम्भोगी भवतः । स०१२ स०।। ओ" प्रा००४ अाकाये भवं कायिकं रोगादो, उस०३२ अ01 नि० चू० (कथाशब्दे उक्तम्)
काइयजोग-कायिकयोग-पुं० कायेन निवृत्तः कायिकः योजन कहाकहण-कथाकथन-न० पञ्चपञ्चाशतमे स्त्रीकलामेदे,कल्प
योगो व्यापारः कर्म क्रियेत्यनर्थान्तरम् । कायिक्या क्रियायाम, कहावण-का (क)ोपण-न० कर्षस्येदं खार्थे वा अए।। विशे० । " गिरहश्य कापणं, निसिर तह वाइएण जोगेतेन श्रापण्यते प्रा-पल-कर्मणि घः “कार्षापणे दा७१ कार्षा- जं । एगतरं च गिराहसि निसिर एगंतरं चेव" विशे०। पणे संयुकस्य हो भवति । काहावणो कथंकहावणो हुस्खः । (भाषाशब्दे विवृतिः)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org