________________
( ५०० ) अभिधानराजेन्द्रः |
कसाय
वर्द्धमानी वृद्धिं गच्छन्ती चत्वारि पते कोपादयः कृताः संपूर्णाः कृष्णा वा क्लिष्टा वा कपायाः (सिंचिति ) अशुभभावजन मूलानि तथाविधकर्मरूपाणि पुनर्भवस्य पुनर्जन्म तरोरिति सूत्रार्थः । दश० ८ श्र० । ( पञ्चमहावनधारणमपि पायियो निप्पलं स्यादतस्तत्साफल्यापादनार्थ कपायनि रोधी विधेय इति धम्मशब्दे सुदृढमुपपादयिष्यते )
अथ गाथात्रयेण कपायानाश्रित्य गणस्वरूपमेवाह । जत्थ मुरण कमाया, जगडिजंता वि परकताएहिं । इच्छति समु सुनिवि पंगु चैव ||२७|| यत्र गच्छे मुनीनां कषायाः परकषायैः ( जगडिजनाविति ) पीडादिकमाणा अपि समुत्थानुं नेच्छति फन्द कायार्थशिष्याः १ र २ मादीनामि ३ स्ववीये दर्शयितुं नोत्सहन्ते । श्रत्र कपायाणां स्वातन्त्र्यदिव क्षितया कर्तुत्वं यथा उत्पद्यते घटः इत्यत्र कुम्भकारेणोत्पद्यमानस्यापि घटस्य स्वातन्त्र्यविवक्षितयैव कर्तृत्वमिति । अत्र यथा सुनियि सुखः पङ्गलः ) पादविकलः समुत्थानेनोत्सहने गीतम ! स गः स्यादिति शेषः इति ६७ ॥ स्कन्दकाचाय्र्यशिष्यादीनां सम्बन्धः स्वस्वशब्दे )
तरानी, संसारगम्भवमही ।
न उदीरंति कसा मुणी तयं गच्छं ||८||
यत्र गच्छे धर्मस्यान्तरायः कसायोदीर गाजन्यो विघ्नः नस्पाङ्गीनाः तथा संसारगर्भवसतिभ्यः संसारमध्यबसनेभ्यो भीताः कविद्वितीया' इति प्राकृतसूत्रेण पञ्चम्यर्थे पष्ठी एवंविधा मुनयो मुनीनां कषायान क्रोध १ मान २ माया ३ लोभरूपान मोई साया इहपरलोकयोर्महापापात् गीतम ! संगति अत्र फोधफले पफोदाहरणम् । ग० २ अधि० । (तच्च चण्म कोसियशब्दे ) ( कपाया एव दुष्प रंपराया मूलबीजमिति जिनकप्पियशब्दे ) कपायाणां दुरंत त्वम् । तथाच एतदेव दुरन्तं कषायसामर्थ्यमुकीर्तयन्नाह । उपसा वणीया, गुणमयाणिचरितसरिसं पि परिवार्यति कसाया, किं पुणा से संसरं गच्छे | उपशमनमुपस्पशब्दात् क्षयोपशममपि उपनीता के नोपशममुपनीता इत्याह गुणैर्महान् गुणमहान् तेन महता नृपशमकेन प्रतिपातयन्ति कायाः संसारके तमेवोपशमकं कथंनूनमित्याजिनासिशमपि जनस्य केनिधारित्रेण कृत्या स्तुयोजनारियो द्वयोरपिकवायोरहि तचारित्रयुक्तत्वात् । तमेवं जूतमपि प्रतिपातयन्ति अधोपशा
सन्तः कषायाः कथं स्वस्वरूपमुपदर्शयन्तीत्युच्यते ह यथा नस्मच्छन्नोऽग्निः स्वरूपेणाद्यापि सत्यात्पयनादिसद्का रिकारणान्तरमासाद्य पुनः स्वं स्वरूपमुपदर्शयति । यथा वा अञ्जनद्रुमो धनदवध्यामितोऽप्यन्तः सारस्याद्यापि सचेतनस्वादुदकसेकादिकारण सामग्रीमचाप्य पुनरप्यदूर पुष्पपत्रप्रथा स्वादिरूपं निजस्वरूपमुपदर्शयति पयमुपशान्ता अपि कपाया स्वरूपेणाद्यापि सन्त इति । तथाविधं किंचिनिमित्तमासाद्य स्वं स्वरूपं प्रकटयन्ति ततोऽन्तनियमन प्रतिपतति । उक्तं "दवदूमियंजणदुमो, गरच्छन्नो गणि व्व पच्चयतो । दाबेज सहवं, नह सफा (४) जो प्रतिपति
Jain Education International
कसायगिति
तश्च संसारं पर्यदति तथाहि सतावत भवे एव निर्वाणं न लभने उत्कर्षतस्तु देशोनमपरायणमपि संसारमनुबनाति । उक्तं च "तम्मि भवे निव्वाणं न लभ उक्कोसतो व संसारं पोबारपरिय देणं कोहिभिज्जा" तीर्थ करोपदेशोऽत औपदेशिकं गाथाध्यमाह ।
जड़ उवसंतकसातो, लहड़ तं पुणो विपमिवायं । न हु जे वीसमय धोने विक्रमायसेसम्म ॥ arrrri amrोवं, अग्गीथोवं कसायथोवं च । न हु जे वीससिपच्वं थोपि तं बरं होई ॥ हु पशान्तक पायोन भूयोऽपि प्रतिपान भने स्पोकेन भवद्भिर्विश्वति । मेवा सभापति (अधोमित्यादि ) ऋणस्य स्तोकं ऋणोकं व्रणस्नोकमग्निस्तोकं कायस्तोकं चड्डा न हु नैव (जे) भवद्भिर्विश्वसितव्यं यतः स्तोकमपि ततः ऋणादिबहु प्रनृतं भवति तथा चानेकदोपसंभवः । तथाहि ऋणं प्रवर्द्धमानं गच्छता कालेनातिप्रभूतं स तदासत्वमुपनयति यथा वणि सागिया प्रणसिन अि स्वोककालेन मरणम् वह्नियनादिसामग्रीसम विरोदन सर्वस्यापि ग्रामनगरादेर्दाहं पायाः पुनः प्रयमाना जयन्तमिति उर्फ "दासप्तं देश अणं, अचिरा मरणे वणो विमतो। सव्वरस दाइमम्गी, देति कसाया जयमणंत"
I
श्रा० म० प्र० ।
कसायअकिलेस- कसायाक्रेश-पुं० श०१०३. कसायकुमी कपायकुशी ५० कपाः संचलना दयलक्षगे की कायशः कुलदे, (बुशीलशदेस्य पञ्चविधत्वम् ) प्रव० ए३ द्वा० भ० । कसायजय-कषायजय - पुं० कषायाः क्रोधमानमायालोजलकणा अन्वारस्तेषां जयोऽनिभवः । शेषादीनामुदिताविक करणे नादितानां चानुत्पादनेन निये संयम जयपा
तु तत्तद्दोषप्रतिपसेवादिना स्वात्तथादिधक्षमा मानो मार्दवेन २ मायार्जवेन ३ लोभः संतोषेण ४ रागो वैराग्येण ५ द्वेषो मैया ६ मोहो विवेकेन ७ कामः स्त्रीशरीराशीचभावनया में मत्सरः परसंपदुत्कर्षेऽपि चित्तानावाधया विषयाः संयमेन १० श्रशुभमनोवायोगा गु११ मादोऽप्रमादेन १२ अविरतिरित्या १३ च सुसेन जीयन्ते । ध० २ अधि० ।
कसायापि कषायनटित क्रि० क्रोधाद्यभिभूते " केई क सायनडिया, तंपि हीति मुडमई " जीवा० १८ पत्र. 置 यदुदयाजकसायाम कषायनामन्न० रसनामकर्मभेदे शरीरं विभीतकादिवत् रूपायं भवति तत्कपायनाम कर्म० ९क० ।
,
कसायव्विति कपायनित स्त्री० जीवनिर्वृतिमेदे
विहाणं जंते ! कसायणिव्वत्ती पत्ता ? गोयमा ! किसायव्विती पता जहा कोडकसायणियी नाव लोकसायनिन्दनी एवं नाव माडिया भ० १६ श० ० उ० ।
For Private & Personal Use Only
www.jainelibrary.org